Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya:
III. Khandhā Vagga:
22: Khandhā Saṁyutta

Sutta 150

Etaṁ Mama Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[181]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Kismiṁ nu kho bhikkhave,||
sati kiṁ upādāya||
kiṁ abhinivissa||
'Etaṁ mama,||
eso ham asmi,||
eso me attā ti samanupassa' ti" ti?|| ||

"Bhagavaṁ-mulakā no bhante, dhammā.|| ||

Bhagavaṁ-nettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhaṇte,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||

"Rūpe kho bhikkhave, sati rūpaṁ upādāya||
rūpaṁ [182] abhinivissa||
'etaṁ mama,||
eso ham asmi,||
eso me atta ti samanupassati.|| ||

Vedanāya sati vedanaṁ upādāya||
vedanā abhinivissa||
'etaṁ mama,||
eso ham asmi,||
eso me atta' ti samanupassati.|| ||

Saññāya sati saññaṁ upādāya||
saññā abhinivissa||
'etaṁ mama,||
eso ham asmi,||
eso me atta' ti samanupassati.|| ||

Saṅkhāresu sati||
saṅkhāre upādāya saṅkhāre abhinivissa||
'etaṁ mama,||
eso ham asmi,||
eso me atta' ti samanupassati.|| ||

Viññāṇe sati||
viññāṇaṁ upādāya viññāṇaṁ abhinivissa||
'etaṁ mama,||
eso ham asmi,||
eso me atta' ti samanupassati.|| ||

 

§

 

Taṁ kiṁ maññasi bhikkhave?|| ||

Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, api nu taṁ anupādāya:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassati"?|| ||

"No h'etaṁ bhante."|| ||

"Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, api nu taṁ anupādāya:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassati"?|| ||

"No h'etaṁ bhante."|| ||

"Saññā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, api nu taṁ anupādāya:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassati"?|| ||

"No h'etaṁ bhante."|| ||

"Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, api nu taṁ anupādāya:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassati"?|| ||

"No h'etaṁ bhante."|| ||

"Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, api nu taṁ anupādāya:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassati"?|| ||

"No h'etaṁ bhante."|| ||

 

§

 

"Evaṁ passaṁ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṁ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṁ 'vimuttami' ti||
ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement