Saṁyutta Nikāya:
III. Khandhā Vagga:
22: Khandhā Saṁyutta
Sutta 150
Etaṁ Mama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Kismiṁ nu kho bhikkhave,||
sati kiṁ upādāya||
kiṁ abhinivissa||
'Etaṁ mama,||
eso ham asmi,||
eso me attā ti samanupassa' ti" ti?|| ||
"Bhagavaṁ-mulakā no bhante, dhammā.|| ||
Bhagavaṁ-nettikā Bhagavam-paṭisaraṇā.|| ||
Sādhu vata bhaṇte,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||
"Rūpe kho bhikkhave, sati rūpaṁ upādāya||
rūpaṁ [182] abhinivissa||
'etaṁ mama,||
eso ham asmi,||
eso me atta ti samanupassati.|| ||
Vedanāya sati vedanaṁ upādāya||
vedanā abhinivissa||
'etaṁ mama,||
eso ham asmi,||
eso me atta' ti samanupassati.|| ||
Saññāya sati saññaṁ upādāya||
saññā abhinivissa||
'etaṁ mama,||
eso ham asmi,||
eso me atta' ti samanupassati.|| ||
Saṅkhāresu sati||
saṅkhāre upādāya saṅkhāre abhinivissa||
'etaṁ mama,||
eso ham asmi,||
eso me atta' ti samanupassati.|| ||
Viññāṇe sati||
viññāṇaṁ upādāya viññāṇaṁ abhinivissa||
'etaṁ mama,||
eso ham asmi,||
eso me atta' ti samanupassati.|| ||
§
Taṁ kiṁ maññasi bhikkhave?|| ||
Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, api nu taṁ anupādāya:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassati"?|| ||
"No h'etaṁ bhante."|| ||
■
"Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, api nu taṁ anupādāya:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassati"?|| ||
"No h'etaṁ bhante."|| ||
■
"Saññā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, api nu taṁ anupādāya:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassati"?|| ||
"No h'etaṁ bhante."|| ||
■
"Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, api nu taṁ anupādāya:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassati"?|| ||
"No h'etaṁ bhante."|| ||
■
"Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, api nu taṁ anupādāya:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassati"?|| ||
"No h'etaṁ bhante."|| ||
§
"Evaṁ passaṁ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbidaṁ virajjati.|| ||
Virāgā vimuccati.|| ||
Vimuttasmiṁ 'vimuttami' ti||
ñāṇaṁ hoti:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||