Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
15. Diṭṭhi Vagga

Sutta 151

So Attā (aka Eso Attā) Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[182]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Kismiṁ nu kho bhikkhave,||
sati kiṁ upādāya||
kiṁ abhinivissa||
'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo' ti" ti?|| ||

"Bhagavaṁ-mulakā no bhante, dhammā.|| ||

Bhagavaṁ-nettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhaṇte,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||

"Rūpe kho bhikkhave, sati rūpaṁ upādāya||
rūpaṁ abhinivissa||
'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo'.|| ||

[183] Vedanāya sati vedanaṁ upādāya||
vedanā abhinivissa||
'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo'.|| ||

Saññāya sati saññaṁ upādāya||
saññā abhinivissa||
'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo'.|| ||

Saṅkhāresu sati||
saṅkhāre upādāya saṅkhāre abhinivissa||
'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo'.|| ||

Viññāṇe sati||
viññāṇaṁ upādāya viññāṇaṁ abhinivissa||
'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo'.|| ||

 

§

 

Taṁ kiṁ maññasi bhikkhave?|| ||

Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Saññā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

"'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

"'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

"'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

 

§

 

Evaṁ passaṁ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṁ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṁ 'vimuttami' ti||
ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement