Saṁyutta Nikāya
3. Khandha Vagga
24. Diṭṭhi Saṁyutta
1. Sotāpatti Vagga
Sutta 5
N'atthi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Kismiṁ nu kho bhikkhave, sati||
kiṁ upādāya||
kiṁ abhinivissa||
evaṁ diṭṭhi uppajjati:|| ||
'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthī loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedenti.|| ||
Cātummahā-bhutiko ayaṁ puriso,||
[207] yadā kālaṁ karoti,||
paṭhavi paṭhavikāyaṁ anupeti, anupagacchati,||
āpo āpokāyaṁ anupeti, anupagacchati,||
tejo tejokāyaṁ anupeti, anupagacchati,||
vāyo vāyokāyaṁ anupeti, anupagacchati,||
ākāsaṁ indriyāni saṅkamanti,||
āsandi pañcamā puriso mataṁ ādāya gacchanti,||
yāva āḷāhanāpadāni paññāyanti,||
kāpotakāni aṭṭhini bhavanti,||
bhasmantāhutiyo,||
dattūpaññattam idaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo,||
ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti,||
na honti param maraṇā'" ti?|| ||
3. "Bhagavaṁ-mulakā no bhante, dhammā.|| ||
Bhagavaṁ-nettikā Bhagavam-paṭisaraṇā.|| ||
Sādhu vata bhaṇte,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||
§
4. "Rūpe kho bhikkhave, sati||
rūpaṁ upādāya||
rūpaṁ abhinivissa||
evem diṭṭhi uppajjati:|| ||
'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthī loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedenti.|| ||
Cātummahā-bhutiko ayaṁ puriso,||
yadā kālaṁ karoti,||
paṭhavi paṭhavikāyaṁ anupeti, anupagacchati,||
āpo āpokāyaṁ anupeti, anupagacchati,||
tejo tejokāyaṁ anupeti, anupagacchati,||
vāyo vāyokāyaṁ anupeti, anupagacchati,||
ākāsaṁ indriyāni saṅkamanti,||
āsandipañcamā puriso mataṁ ādāya gacchanti,||
yāva āḷāhanāpadāni paññāyanti,||
kāpotakāni aṭṭhini bhavanti,||
bhasmantāhutiyo,||
dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo,||
ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti,||
na honti param maraṇā' ti.|| ||
5. Vedanāya sati||
vedanaṁ upādāya||
vedanā abhinivissa||
evem diṭṭhi uppajjati:|| ||
'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthī loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedenti.|| ||
Cātummahā-bhutiko ayaṁ puriso,||
yadā kālaṁ karoti,||
paṭhavi paṭhavikāyaṁ anupeti, anupagacchati,||
āpo āpokāyaṁ anupeti, anupagacchati,||
tejo tejokāyaṁ anupeti, anupagacchati,||
vāyo vāyokāyaṁ anupeti, anupagacchati,||
ākāsaṁ indriyāni saṅkamanti,||
āsandipañcamā puriso mataṁ ādāya gacchanti,||
yāva āḷāhanāpadāni paññāyanti,||
kāpotakāni aṭṭhini bhavanti,||
bhasmantāhutiyo,||
dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo,||
ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti,||
na honti param maraṇā' ti.|| ||
6. Saññāya sati||
saññaṁ upādāya||
saññā abhinivissa||
evem diṭṭhi uppajjati:|| ||
'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthī loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedenti.|| ||
Cātummahā-bhutiko ayaṁ puriso,||
yadā kālaṁ karoti,||
paṭhavi paṭhavikāyaṁ anupeti, anupagacchati,||
āpo āpokāyaṁ anupeti, anupagacchati,||
tejo tejokāyaṁ anupeti, anupagacchati,||
vāyo vāyokāyaṁ anupeti, anupagacchati,||
ākāsaṁ indriyāni saṅkamanti,||
āsandipañcamā puriso mataṁ ādāya gacchanti,||
yāva āḷāhanāpadāni paññāyanti,||
kāpotakāni aṭṭhini bhavanti,||
bhasmantāhutiyo,||
dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo,||
ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti,||
na honti param maraṇā' ti.|| ||
7. Saṅkhāresu sati||
saṅkhāre upādāya||
saṅkhāre abhinivissa||
evem diṭṭhi uppajjati:|| ||
'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthī loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedenti.|| ||
Cātummahā-bhutiko ayaṁ puriso,||
yadā kālaṁ karoti,||
paṭhavi paṭhavikāyaṁ anupeti, anupagacchati,||
āpo āpokāyaṁ anupeti, anupagacchati,||
tejo tejokāyaṁ anupeti, anupagacchati,||
vāyo vāyokāyaṁ anupeti, anupagacchati,||
ākāsaṁ indriyāni saṅkamanti,||
āsandipañcamā puriso mataṁ ādāya gacchanti,||
yāva āḷāhanāpadāni paññāyanti,||
kāpotakāni aṭṭhini bhavanti,||
bhasmantāhutiyo,||
dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo,||
ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti,||
na honti param maraṇā' ti.|| ||
8. Viññāṇe sati||
viññāṇaṁ upādāya||
viññāṇaṁ abhinivissa||
evem diṭṭhi uppajjati:|| ||
'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthī loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedenti.|| ||
Cātummahā-bhutiko ayaṁ puriso,||
yadā kālaṁ karoti,||
paṭhavi paṭhavikāyaṁ anupeti, anupagacchati,||
āpo āpokāyaṁ anupeti, anupagacchati,||
tejo tejokāyaṁ anupeti, anupagacchati,||
vāyo vāyokāyaṁ anupeti, anupagacchati,||
ākāsaṁ indriyāni saṅkamanti,||
āsandipañcamā puriso mataṁ ādāya gacchanti,||
yāva āḷāhanāpadāni paññāyanti,||
kāpotakāni aṭṭhini bhavanti,||
bhasmantāhutiyo,||
dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo,||
ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti,||
na honti param maraṇā' ti.|| ||
■
9. Taṁ kiṁ maññasi bhikkhave?|| ||
Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthī loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedenti.|| ||
Cātummahā-bhutiko ayaṁ puriso,||
yadā kālaṁ karoti,||
paṭhavi paṭhavikāyaṁ anupeti, anupagacchati,||
āpo āpokāyaṁ anupeti, anupagacchati,||
tejo tejokāyaṁ anupeti, anupagacchati,||
vāyo vāyokāyaṁ anupeti, anupagacchati,||
ākāsaṁ indriyāni saṅkamanti,||
āsandipañcamā puriso mataṁ ādāya gacchanti,||
yāva āḷāhanāpadāni paññāyanti,||
kāpotakāni aṭṭhini bhavanti,||
bhasmantāhutiyo,||
dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo,||
ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti,||
na honti param maraṇā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
10. "Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthī loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedenti.|| ||
Cātummahā-bhutiko ayaṁ puriso,||
yadā kālaṁ karoti,||
paṭhavi paṭhavikāyaṁ anupeti, anupagacchati,||
āpo āpokāyaṁ anupeti, anupagacchati,||
tejo tejokāyaṁ anupeti, anupagacchati,||
vāyo vāyokāyaṁ anupeti, anupagacchati,||
ākāsaṁ indriyāni saṅkamanti,||
āsandipañcamā puriso mataṁ ādāya gacchanti,||
yāva āḷāhanāpadāni paññāyanti,||
kāpotakāni aṭṭhini bhavanti,||
bhasmantāhutiyo,||
dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo,||
ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti,||
na honti param maraṇā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
11. "Saññā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthī loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedenti.|| ||
Cātummahā-bhutiko ayaṁ puriso,||
yadā kālaṁ karoti,||
paṭhavi paṭhavikāyaṁ anupeti, anupagacchati,||
āpo āpokāyaṁ anupeti, anupagacchati,||
tejo tejokāyaṁ anupeti, anupagacchati,||
vāyo vāyokāyaṁ anupeti, anupagacchati,||
ākāsaṁ indriyāni saṅkamanti,||
āsandipañcamā puriso mataṁ ādāya gacchanti,||
yāva āḷāhanāpadāni paññāyanti,||
kāpotakāni aṭṭhini bhavanti,||
bhasmantāhutiyo,||
dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo,||
ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti,||
na honti param maraṇā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
12. "Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
[208] n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthī loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedenti.|| ||
Cātummahā-bhutiko ayaṁ puriso,||
yadā kālaṁ karoti,||
paṭhavi paṭhavikāyaṁ anupeti, anupagacchati,||
āpo āpokāyaṁ anupeti, anupagacchati,||
tejo tejokāyaṁ anupeti, anupagacchati,||
vāyo vāyokāyaṁ anupeti, anupagacchati,||
ākāsaṁ indriyāni saṅkamanti,||
āsandipañcamā puriso mataṁ ādāya gacchanti,||
yāva āḷāhanāpadāni paññāyanti,||
kāpotakāni aṭṭhini bhavanti,||
bhasmantāhutiyo,||
dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo,||
ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti,||
na honti param maraṇā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthī loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedenti.|| ||
Cātummahā-bhutiko ayaṁ puriso,||
yadā kālaṁ karoti,||
paṭhavi paṭhavikāyaṁ anupeti, anupagacchati,||
āpo āpokāyaṁ anupeti, anupagacchati,||
tejo tejokāyaṁ anupeti, anupagacchati,||
vāyo vāyokāyaṁ anupeti, anupagacchati,||
ākāsaṁ indriyāni saṅkamanti,||
āsandipañcamā puriso mataṁ ādāya gacchanti,||
yāva āḷāhanāpadāni paññāyanti,||
kāpotakāni aṭṭhini bhavanti,||
bhasmantāhutiyo,||
dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo,||
ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti,||
na honti param maraṇā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yam pidaṁ diṭṭhaṁ,||
sutaṁ,||
mutaṁ,||
viññātaṁ,||
pattaṁ,||
pariyesitaṁ,||
anuvicaritaṁ manasā||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthī loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedenti.|| ||
Cātummahā-bhutiko ayaṁ puriso,||
yadā kālaṁ karoti,||
paṭhavi paṭhavikāyaṁ anupeti, anupagacchati,||
āpo āpokāyaṁ anupeti, anupagacchati,||
tejo tejokāyaṁ anupeti, anupagacchati,||
vāyo vāyokāyaṁ anupeti, anupagacchati,||
ākāsaṁ indriyāni saṅkamanti,||
āsandipañcamā puriso mataṁ ādāya gacchanti,||
yāva āḷāhanāpadāni paññāyanti,||
kāpotakāni aṭṭhini bhavanti,||
bhasmantāhutiyo,||
dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo,||
ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti,||
na honti param maraṇā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yato kho bhikkhave, ariya-sāvakassa imesu||
chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiyā-paṭipadāya pissa kaṅkhā pahīnā hoti.|| ||
Ayaṁ vuccati bhikkhave, ariya-sāvako||
Sotāpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||