Saṁyutta Nikāya
3. Khandha Vagga
24. Diṭṭhi Saṁyutta
1. Sotāpatti Vagga
Sutta 6
Karoto Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Kismiṁ nu kho bhikkhave, sati||
kiṁ upādāya||
kiṁ abhinivissa||
evaṁ diṭṭhi uppajjati:|| ||
'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||
Khura-pariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Dakkhiṇam ce pi Gaṅgāya||
tīraṁ gaccheyya||
[209] hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Uttaraṁ ce pi Gaṅgāya||
tīraṁ gaccheyya||
dadanto||
dāpento||
yajanto||
yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo.|| ||
Dānena||
damena||
saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo.'" ti?|| ||
4. "Bhagavaṁ-mulakā no bhante, dhammā.|| ||
Bhagavaṁ-nettikā Bhagavam-paṭisaraṇā.|| ||
Sādhu vata bhaṇte,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||
■
5. "Rūpe kho bhikkhave, sati||
rūpaṁ upādāya||
rūpaṁ abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||
Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti.|| ||
5. "Vedanāya sati||
vedanaṁ upādāya||
vedanā abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||
Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti.|| ||
6. "Saññāya sati||
saññaṁ upādāya||
saññā abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||
Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti.|| ||
7. "Saṅkhāresu sati||
saṅkhāre upādāya||
saṅkhāre abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||
Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti.|| ||
8. "Viññāṇe sati||
viññāṇaṁ upādāya||
viññāṇaṁ abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||
Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti.|| ||
■
10. Taṁ kiṁ maññasi bhikkhave?|| ||
Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||
Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
11. "Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||
Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
12. "Saññā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||
Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
13. "Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||
Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
14. "Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||
Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
15. "Yam pidaṁ diṭṭhaṁ,||
sutaṁ,||
mutaṁ,||
viññātaṁ,||
pattaṁ,||
pariyesitaṁ,||
anuvicaritaṁ manasā||
tam pi niccaṁ vā aniccaṁ vāti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||
Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||
Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
16. "Yato kho bhikkhave, ariya-sāvakassa imesu||
chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṅkhā pahīnā hoti.|| ||
Ayaṁ vuccati bhikkhave, ariya-sāvako||
Sotāpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||