Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
24. Diṭṭhi Saṁyutta
1. Sotāpatti Vagga

Sutta 6

Karoto Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[208]

[1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Kismiṁ nu kho bhikkhave, sati||
kiṁ upādāya||
kiṁ abhinivissa||
evaṁ diṭṭhi uppajjati:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||

Khura-pariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṅgāya||
tīraṁ gaccheyya||
[209] hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṁ ce pi Gaṅgāya||
tīraṁ gaccheyya||
dadanto||
dāpento||
yajanto||
yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo.|| ||

Dānena||
damena||
saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo.'" ti?|| ||

4. "Bhagavaṁ-mulakā no bhante, dhammā.|| ||

Bhagavaṁ-nettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhaṇte,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||

5. "Rūpe kho bhikkhave, sati||
rūpaṁ upādāya||
rūpaṁ abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti.|| ||

5. "Vedanāya sati||
vedanaṁ upādāya||
vedanā abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti.|| ||

6. "Saññāya sati||
saññaṁ upādāya||
saññā abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti.|| ||

7. "Saṅkhāresu sati||
saṅkhāre upādāya||
saṅkhāre abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti.|| ||

8. "Viññāṇe sati||
viññāṇaṁ upādāya||
viññāṇaṁ abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti.|| ||

10. Taṁ kiṁ maññasi bhikkhave?|| ||

Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

11. "Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

12. "Saññā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

13. "Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

14. "Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

15. "Yam pidaṁ diṭṭhaṁ,||
sutaṁ,||
mutaṁ,||
viññātaṁ,||
pattaṁ,||
pariyesitaṁ,||
anuvicaritaṁ manasā||
tam pi niccaṁ vā aniccaṁ vāti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṁ ādiyato,||
sandhiṁ chindato,||
nillopaṁ harato ekāgārikaṁ karonto,||
paripatthe tiṭṭhato,||
paradāraṁ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṁ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṁ maṁsakhalaṁ||
ekam maṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo,||
dānena damena saṁyamena saccavajjena,||
n'atthi puññaṁ,||
n'atthi puññassa āgamo' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

16. "Yato kho bhikkhave, ariya-sāvakassa imesu||
chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṅkhā pahīnā hoti.|| ||

Ayaṁ vuccati bhikkhave, ariya-sāvako||
Sotāpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||

 


Contact:
E-mail
Copyright Statement