Saṁyutta Nikāya
3. Khandha Vagga
24. Diṭṭhi Saṁyutta
1. Sotāpatti Vagga
Sutta 7
Hetu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati:|| ||
'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti"?|| ||
"Bhagavaṁ-mulakā no bhante, dhammā.|| ||
Bhagavaṁ-nettikā Bhagavam-paṭisaraṇā.|| ||
Sādhu vata bhaṇte,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||
"Rūpe kho bhikkhave, sati rūpaṁ upādāya||
rūpaṁ abhinivissa evem diṭṭhi uppajjati:|| ||
'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||
Vedanāya sati vedanaṁ upādāya||
vedanā abhinivissa evem diṭṭhi uppajjati:|| ||
'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||
Saññāya sati saññaṁ upādāya||
saññā abhinivissa evem diṭṭhi uppajjati:|| ||
'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||
Saṅkhāresu sati||
saṅkhāre upādāya saṅkhāre abhinivissa evem diṭṭhi uppajjati:|| ||
'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||
Viññāṇe sati||
viññāṇaṁ upādāya viññāṇaṁ abhinivissa evem diṭṭhi uppajjati:|| ||
'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||
Taṁ kiṁ maññasi bhikkhave?|| ||
Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||
"No h'etaṁ bhante."|| ||
■
Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||
"No h'etaṁ bhante."|| ||
■
Saññā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||
"No h'etaṁ bhante."|| ||
■
Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||
"No h'etaṁ bhante."|| ||
■
Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||
"No h'etaṁ bhante."|| ||
■
Yam pidaṁ diṭṭhaṁ,||
sutaṁ,||
mutaṁ,||
viññātaṁ,||
pattaṁ,||
pariyesitaṁ,||
anuvicaritaṁ manasā||
tam pi niccaṁ vā aniccaṁ vāti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||
"No h'etaṁ bhante."|| ||
Yato kho bhikkhave, ariya-sāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā [211] hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṅkhā pahīnā hoti.|| ||
Ayaṁ vuccati bhikkhave, ariya-sāvako||
Sotāpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||