Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
24. Diṭṭhi Saṁyutta
1. Sotāpatti Vagga

Sutta 7

Hetu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[210]

[1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti"?|| ||

"Bhagavaṁ-mulakā no bhante, dhammā.|| ||

Bhagavaṁ-nettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhaṇte,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||

 


 

"Rūpe kho bhikkhave, sati rūpaṁ upādāya||
rūpaṁ abhinivissa evem diṭṭhi uppajjati:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||

Vedanāya sati vedanaṁ upādāya||
vedanā abhinivissa evem diṭṭhi uppajjati:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||

Saññāya sati saññaṁ upādāya||
saññā abhinivissa evem diṭṭhi uppajjati:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||

Saṅkhāresu sati||
saṅkhāre upādāya saṅkhāre abhinivissa evem diṭṭhi uppajjati:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||

Viññāṇe sati||
viññāṇaṁ upādāya viññāṇaṁ abhinivissa evem diṭṭhi uppajjati:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||

 


 

Taṁ kiṁ maññasi bhikkhave?|| ||

Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||

"No h'etaṁ bhante."|| ||

Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||

"No h'etaṁ bhante."|| ||

Saññā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||

"No h'etaṁ bhante."|| ||

Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||

"No h'etaṁ bhante."|| ||

Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||

"No h'etaṁ bhante."|| ||

Yam pidaṁ diṭṭhaṁ,||
sutaṁ,||
mutaṁ,||
viññātaṁ,||
pattaṁ,||
pariyesitaṁ,||
anuvicaritaṁ manasā||
tam pi niccaṁ vā aniccaṁ vāti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṁ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṅkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṁ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā||
chasvevā-bhijātisu||
sukha-dukkhaṁ paṭisamvedentī' ti.|| ||

"No h'etaṁ bhante."|| ||

 


 

Yato kho bhikkhave, ariya-sāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā [211] hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṅkhā pahīnā hoti.|| ||

Ayaṁ vuccati bhikkhave, ariya-sāvako||
Sotāpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||

 


Contact:
E-mail
Copyright Statement