Saṁyutta Nikāya
3. Khandha Vagga
24. Diṭṭhi Saṁyutta
1. Sotāpatti Vagga
Sutta 8
Mahā Diṭṭhi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Kismiṁ nu kho bhikkhave, sati||
kiṁ upādāya||
kiṁ abhinivissa||
evaṁ diṭṭhi uppajjati:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti,||
nālaṁ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti||
nālaṁ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaṁ chindati na koci taṁ jīvitā voropeti.|| ||
Sattannaṁ tv'eva kāyānam antarena satthaṁ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṁse Nirayasate||
chattiṁsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta [212] dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.|| ||
Tattha n'atthi:|| ||
"Imin-ā-haṁ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṁ vā||
kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaṁ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saṁsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaṁsāvakaṁse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṁ palentī' ti"?|| ||
"Bhagavaṁ-mulakā no bhante, dhammā.|| ||
Bhagavaṁ-nettikā Bhagavam-paṭisaraṇā.|| ||
Sādhu vata bhaṇte,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||
§
"Rūpe kho bhikkhave, sati||
rūpaṁ upādāya||
rūpaṁ abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti,||
nālaṁ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti||
nālaṁ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaṁ chindati na koci taṁ jīvitā voropeti.|| ||
Sattannaṁ tv'eva kāyānam antarena satthaṁ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṁse Nirayasate||
chattiṁsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.|| ||
Tattha n'atthi:|| ||
"Imin-ā-haṁ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṁ vā||
kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaṁ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saṁsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaṁsāvakaṁse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṁ palentī' ti.|| ||
Vedanāya sati||
vedanaṁ upādāya||
vedanā abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti,||
nālaṁ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti||
nālaṁ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaṁ chindati na koci taṁ jīvitā voropeti.|| ||
Sattannaṁ tv'eva kāyānam antarena satthaṁ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṁse Nirayasate||
chattiṁsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.|| ||
Tattha n'atthi:|| ||
"Imin-ā-haṁ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṁ vā||
kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaṁ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saṁsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaṁsāvakaṁse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṁ palentī' ti.|| ||
Saññāya sati||
saññaṁ upādāya||
saññā abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti,||
nālaṁ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti||
nālaṁ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaṁ chindati na koci taṁ jīvitā voropeti.|| ||
Sattannaṁ tv'eva kāyānam antarena satthaṁ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṁse Nirayasate||
chattiṁsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.|| ||
Tattha n'atthi:|| ||
"Imin-ā-haṁ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṁ vā||
kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaṁ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saṁsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaṁsāvakaṁse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṁ palentī' ti.|| ||
Saṅkhāresu sati||
saṅkhāre upādāya||
saṅkhāre abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti,||
nālaṁ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti||
nālaṁ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaṁ chindati na koci taṁ jīvitā voropeti.|| ||
Sattannaṁ tv'eva kāyānam antarena satthaṁ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṁse Nirayasate||
chattiṁsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.|| ||
Tattha n'atthi:|| ||
"Imin-ā-haṁ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṁ vā||
kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaṁ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saṁsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaṁsāvakaṁse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṁ palentī' ti.|| ||
Viññāṇe sati||
viññāṇaṁ upādāya||
viññāṇaṁ abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti,||
nālaṁ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti||
nālaṁ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaṁ chindati na koci taṁ jīvitā voropeti.|| ||
Sattannaṁ tv'eva kāyānam antarena satthaṁ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṁse Nirayasate||
chattiṁsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.|| ||
Tattha n'atthi:|| ||
"Imin-ā-haṁ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṁ vā||
kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaṁ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saṁsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaṁsāvakaṁse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṁ palentī' ti.|| ||
§
Taṁ kiṁ maññasi bhikkhave?|| ||
Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti,||
nālaṁ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti||
nālaṁ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaṁ chindati na koci taṁ jīvitā voropeti.|| ||
Sattannaṁ tv'eva kāyānam antarena satthaṁ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṁse Nirayasate||
chattiṁsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.|| ||
Tattha n'atthi:|| ||
"Imin-ā-haṁ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṁ vā||
kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaṁ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saṁsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaṁsāvakaṁse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṁ palentī' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti,||
nālaṁ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti||
nālaṁ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaṁ chindati na koci taṁ jīvitā voropeti.|| ||
Sattannaṁ tv'eva kāyānam antarena satthaṁ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṁse Nirayasate||
chattiṁsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.|| ||
Tattha n'atthi:|| ||
"Imin-ā-haṁ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṁ vā||
kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaṁ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saṁsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaṁsāvakaṁse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṁ palentī' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Saññā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti,||
nālaṁ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti||
nālaṁ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaṁ chindati na koci taṁ jīvitā voropeti.|| ||
Sattannaṁ tv'eva kāyānam antarena satthaṁ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṁse Nirayasate||
chattiṁsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.|| ||
Tattha n'atthi:|| ||
"Imin-ā-haṁ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṁ vā||
kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaṁ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saṁsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaṁsāvakaṁse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṁ palentī' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti,||
nālaṁ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti||
nālaṁ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaṁ chindati na koci taṁ jīvitā voropeti.|| ||
Sattannaṁ tv'eva kāyānam antarena satthaṁ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṁse Nirayasate||
chattiṁsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.|| ||
Tattha n'atthi:|| ||
"Imin-ā-haṁ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṁ vā||
kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaṁ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saṁsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaṁsāvakaṁse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṁ palentī' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti,||
nālaṁ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti||
nālaṁ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaṁ chindati na koci taṁ jīvitā voropeti.|| ||
Sattannaṁ tv'eva kāyānam antarena satthaṁ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṁse Nirayasate||
chattiṁsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.|| ||
Tattha n'atthi:|| ||
"Imin-ā-haṁ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṁ vā||
kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaṁ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saṁsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaṁsāvakaṁse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṁ palentī' ti" ti?|| ||
[213] "No h'etaṁ bhante."|| ||
■
"Yam pidaṁ diṭṭhaṁ,||
sutaṁ,||
mutaṁ,||
viññātaṁ,||
pattaṁ,||
pariyesitaṁ,||
anuvicaritaṁ manasā||
tam pi niccaṁ vā aniccaṁ vāti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti,||
nālaṁ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaṁ vyābhādhenti||
nālaṁ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaṁ chindati na koci taṁ jīvitā voropeti.|| ||
Sattannaṁ tv'eva kāyānam antarena satthaṁ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiṁse Nirayasate||
chattiṁsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.|| ||
Tattha n'atthi:|| ||
"Imin-ā-haṁ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaṁ vā||
kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaṁ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saṁsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaṁsāvakaṁse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaṁ palentī' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
Yato kho bhikkhave, ariya-sāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṅkhā pahīnā hoti.|| ||
Ayaṁ vuccati bhikkhave, ariya-sāvako||
Sotāpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||