Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
25. Okkantika Saṃyutta

Sutta 6

Saññā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[227]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

Rūpa-saññā bhikkhave, aniccā viparināmi aññathā-bhāvi.|| ||

Sadda-saññā aniccā viparināmi aññathā-bhāvi.|| ||

Gandha-saññā aniccā viparināmī aññathā-bhāvī.|| ||

Rasa-saññā aniccā viparināmi aññathā-bhāvi.|| ||

Phoṭṭhabba-saññā aniccā viparināmi aññathā-bhāvi.|| ||

Dhamma-saññā aniccā viparināmi aññathā-bhāvi.|| ||

 

§

 

Yo bhikkhave, ime dhamme||
evaṃ sadda-hati||
adhivuccati,||
ayaṃ vuccati:|| ||

'Saddh-ā-nusārī okkanto sammatta-niyāmaṃ sappurisa-bhumiṃ||
okkanto vītivatto puthu-j-jana-bhumiṃ,||
abhabbo taṃ kammaṃ||
kātuṃ yaṃ kammaṃ||
katvā Nirayaṃ vā||
tiracchāna-yoniṃ vā||
petti-visayaṃ vā upapa-j-jeyya.|| ||

Abhabbo va tāva kālaṃ kātuṃ yāva na sot'āpatti-phalaṃ sacchi-karo' ti.|| ||

Yassa kho bhikkhave, ime dhamme||
evaṃ paññāya mattaso nijjhānaṃ khamanti,||
ayaṃ vuccati:|| ||

'Dhamm-ā-nusāri okkanto sammatta-niyāmaṃ sappurisa-bhumiṃ||
okkanto vītivatto puthu-j-jana-bhumiṃ,||
abhabbo taṃ kammaṃ||
kātuṃ yaṃ kammaṃ||
katvā Nirayaṃ vā||
tiracchāna-yoniṃ vā||
petti-visayaṃ vā upapa-j-jeyya.

Abhabbo va tāva kālaṃ kātuṃ yāva na sot'āpatti-phalaṃ sacchi-karo' ti.|| ||

Yo bhikkhave, ime dhamme||
evaṃ jānāti||
evaṃ passati,||
ayaṃ vuccati:|| ||

Sot'āpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement