Saṁyutta Nikāya
3. Khandha Vagga
25. Okkantika Saṁyutta
Sutta 7
Cetanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
Rūpa-sañcetanā bhikkhave, aniccā viparināmi aññathā-bhāvi.|| ||
Sadda-sañcetanā aniccā viparināmi aññathā-bhāvi.|| ||
Gandha-sañcetanā aniccā viparināmi aññathā-bhāvi.|| ||
Rasa-sañcetanā aniccā viparināmi aññathā-bhāvi.|| ||
Phoṭṭhabba-sañcetanā aniccā viparināmi aññathā-bhāvi.|| ||
Dhamma-sañcetanā aniccā viparināmi aññathā-bhāvi.|| ||
§
Yo bhikkhave, ime dhamme||
evaṁ sadda-hati||
adhivuccati,||
ayaṁ vuccati:|| ||
'Saddh-ā-nusārī okkanto sammatta-niyāmaṁ sappurisa-bhumiṁ||
okkanto vītivatto puthu-j-jana-bhumiṁ,||
abhabbo taṁ kammaṁ||
kātuṁ yaṁ kammaṁ||
katvā Nirayaṁ vā||
tiracchāna-yoniṁ vā||
petti-visayaṁ vā upapa-j-jeyya.|| ||
Abhabbo va tāva kālaṁ kātuṁ yāva na sot'āpatti-phalaṁ sacchi-karo' ti.|| ||
■
Yassa kho bhikkhave, ime dhamme||
evaṁ paññāya mattaso nijjhānaṁ khamanti,||
ayaṁ vuccati:|| ||
'Dhamm-ā-nusāri okkanto sammatta-niyāmaṁ sappurisa-bhumiṁ||
okkanto vītivatto puthu-j-jana-bhumiṁ,||
abhabbo taṁ kammaṁ||
kātuṁ yaṁ kammaṁ||
katvā Nirayaṁ vā||
tiracchāna-yoniṁ vā||
petti-visayaṁ vā upapa-j-jeyya.
Abhabbo va tāva kālaṁ kātuṁ yāva na sot'āpatti-phalaṁ sacchi-karo' ti.|| ||
■
Yo bhikkhave, ime dhamme||
evaṁ jānāti||
evaṁ passati,||
ayaṁ vuccati:|| ||
Sotāpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano' ti" ti.|| ||