Saṁyutta Nikāya
3. Khandha Vagga
26. Uppāda Saṁyutta
Sutta 4
Phassa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Yo bhikkhave, cakkhu-samphassassa uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo||
rogānaṁ ṭhiti||
jarā-maraṇassa pātu-bhāvo.|| ||
Yo sota-samphassassa uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo||
dukkhassa uppādo||
rogānaṁ ṭhiti||
jarā-maraṇassa pātu-bhāvo.|| ||
Yo ghāna-samphassassa upādāyo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo,||
rogānaṁ ṭhiti,||
jarā-maraṇassa pātu-bhāvo.|| ||
Yo jivhā-samphassassa uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo,||
rogānaṁ ṭhiti,||
jarā-maraṇassa pātu-bhāvo.|| ||
Yo kāya-samphassassa uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo,||
rogānaṁ ṭhiti,||
jarā-maraṇassa pātu-bhāvo.|| ||
Yo mano-samphassassa uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo,||
rogānaṁ ṭhiti,||
jarā-maraṇassa pātu-bhāvo.|| ||
§
Yo ca bhikkhave, cakkhu-samphassassa nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho,||
rogānaṁ vūpasamo,||
jarā-maraṇassa attha-gamo,|| ||
Yo sota-samphassassa nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho,||
rogānaṁ vūpasamo,||
jarā-maraṇassa attha-gamo,|| ||
Yo ghāna-samphassassa nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho,||
rogānaṁ vūpasamo,||
jarā-maraṇassa attha-gamo.|| ||
Yo jivhā-samphassassa nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho,||
rogānaṁ vūpasamo,||
jarā-maraṇassa attha-gamo.|| ||
Yo kāya-samphassassa nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho,||
rogānaṁ vūpasamo,||
jarā-maraṇassa attha-gamo.|| ||
Yo mano-samphassassa nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho,||
rogānaṁ vūpasamo,||
jarā-maraṇassa attha-gamo" ti.|| ||