Saṁyutta Nikāya
3. Khandha Vagga
28. Sāriputta Saṁyutta
Sutta 1
Viveka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Sāriputto Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Sāriputto pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya||
Sāvatthiṁ piṇḍāya pāvisi.|| ||
Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto||
yena andhavanaṁ ten'upasaṅkami divā-vihārāya.|| ||
Andhavanaṁ ajjhoga-hetvā aññatarasmiṁ||
rukkha-mūle divā-vihāraṁ nisīdi.|| ||
Atha kho āyasmā Sāriputto sāyaṇha-samayaṁ paṭisallānā vuṭṭhito||
yena Jetavanaṁ Anāthapiṇḍikassa ārāmo ten'upasaṅkami.|| ||
Addsā kho āyasmā Ānando āyasmantaṁ Sāriputtaṁ dūrato va āga-c-chantaṁ.|| ||
Disvāna āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
"Vi-p-pasannāni kho te āvuso Sāriputta,||
indriyāni parisuddho mukha-vaṇṇo pariyodāto.|| ||
Katamen'āyasmā Sāriputto ajja vihārena vihāsī" ti?|| ||
"Idhā'haṁ āvuso,||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharāmi.|| ||
Tassa mayhaṁ āvuso na evaṁ hoti:|| ||
'Ahaṁ paṭhamaṁ-jhānaṁ samāpajjāmī' ti|| ||
vā|| ||
'Ahaṁ paṭhamaṁ-jhānaṁ samāpanno' ti|| ||
vā|| ||
'Ahaṁ paṭhamā jhānā vuṭṭhito' ti vā" ti.|| ||
[236] "Tathā hi pan'āyasmato Sāriputtassa dīgha-rattaṁ abhiṁ kāramami-ṁ-kāramān-ā-nusayā susamūhatā.|| ||
Tasmā āyasmato Sāriputtassa na evaṁ hoti:|| ||
'Ahaṁ paṭhamaṁ-jhānaṁ samāpajjāmī' ti|| ||
vā|| ||
'Ahaṁ paṭhamaṁ-jhānaṁ samāpanno' ti|| ||
vā|| ||
'Ahaṁ paṭhamā jhānā vuṭṭhito' ti vā" ti.|| ||