Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
28. Sāriputta Saṁyutta

Sutta 4

Upekkhā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[237]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Sāriputto Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Sāriputto pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya||
Sāvatthiṁ piṇḍāya pāvisi.|| ||

Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto||
yena andhavanaṁ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṁ ajjhoga-hetvā aññatarasmiṁ||
rukkha-mūle divā-vihāraṁ nisīdi.|| ||

Atha kho āyasmā Sāriputto sāyaṇha-samayaṁ paṭisallānā vuṭṭhito||
yena Jetavanaṁ Anāthapiṇḍikassa ārāmo ten'upasaṅkami.|| ||

Addsā kho āyasmā Ānando āyasmantaṁ Sāriputtaṁ dūrato va āga-c-chantaṁ.|| ||

Disvāna āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

"Vi-p-pasannāni kho te āvuso Sāriputta,||
indriyāni parisuddho mukha-vaṇṇo pariyodāto.|| ||

Katamen'āyasmā Sāriputto ajja vihārena vihāsī" ti?|| ||

"Idh'āhaṁ āvuso,||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharāmi.|| ||

Tassa mayhaṁ āvuso na evaṁ hoti:|| ||

'Ahaṁ catutthaṁ-jhānaṁ samāpajjāmī' ti|| ||

vā|| ||

'Ahaṁ catutthaṁ-jhānaṁ samāpanno' ti|| ||

vā|| ||

'Ahaṁ catutthaṁ-jhānā vuṭṭhito' ti vā" ti.|| ||

"Tathā hi pan'āyasmato Sāriputtassa dīgha-rattaṁ abhiṁ kāramami-ṁ-kāramān-ā-nusayā susamūhatā.|| ||

Tasmā āyasmato Sāriputtassa na evaṁ hoti:|| ||

'Ahaṁ catutthaṁ-jhānaṁ samāpajjāmī' ti|| ||

vā|| ||

'Ahaṁ catutthaṁ-jhānaṁ samāpanno' ti|| ||

vā|| ||

'Ahaṁ catutthaṁ-jhānā vuṭṭhito' ti vā" ti.|| ||

 


Contact:
E-mail
Copyright Statement