Saṁyutta Nikāya
3. Khandha Vagga
28. Sāriputta Saṁyutta
Sutta 7
Akiñcañña Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Sāriputto Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Sāriputto pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya||
Sāvatthiṁ piṇḍāya pāvisi.|| ||
Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto||
yena andhavanaṁ ten'upasaṅkami divā-vihārāya.|| ||
Andhavanaṁ ajjhoga-hetvā aññatarasmiṁ||
rukkha-mūle divā-vihāraṁ nisīdi.|| ||
Atha kho āyasmā Sāriputto sāyaṇha-samayaṁ paṭisallānā vuṭṭhito||
yena Jetavanaṁ Anāthapiṇḍikassa ārāmo ten'upasaṅkami.|| ||
Addsā kho āyasmā Ānando āyasmantaṁ Sāriputtaṁ dūrato va āga-c-chantaṁ.|| ||
Disvāna āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
"Vi-p-pasannāni kho te āvuso Sāriputta,||
indriyāni parisuddho mukha-vaṇṇo pariyodāto.|| ||
Katamen'āyasmā Sāriputto ajja vihārena vihāsī" ti?|| ||
"Idh'āhaṁ āvuso,||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharāmi.|| ||
Tassa mayhaṁ āvuso na evaṁ hoti:|| ||
'Ahaṁ "N'atthi kiñcī" ti Ākiñcaññ'āyatanaṁ samāpajjāmī' ti|| ||
vā|| ||
'Ahaṁ "N'atthi kiñcī" ti Ākiñcaññ'āyatanaṁ samāpanno' ti|| ||
vā|| ||
'Ahaṁ "N'atthi kiñcī" ti Ākiñcaññ'āyatanaṁ vuṭṭhito' ti vā" ti.|| ||
"Tathā hi pan'āyasmato Sāriputtassa dīgha-rattaṁ abhiṁ kāramami-ṁ-kāramān-ā-nusayā susamūhatā.|| ||
Tasmā āyasmato Sāriputtassa na evaṁ hoti:|| ||
'Ahaṁ "N'atthi kiñcī" ti Ākiñcaññ'āyatanaṁ samāpajjāmī' ti|| ||
vā|| ||
'Ahaṁ "N'atthi kiñcī" ti Ākiñcaññ'āyatanaṁ samāpanno' ti|| ||
vā|| ||
'Ahaṁ "N'atthi kiñcī" ti Ākiñcaññ'āyatanaṁ vuṭṭhito' ti vā" ti.|| ||