Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
28. Sāriputta Saṃyutta

Sutta 10

Sūci-Mukhī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[238]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto Rājagahe viharati vephavane kālandakanivāpe.|| ||

Atha kho āyasmā Sāriputto pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Rājagahaṃ piṇḍāya pāvisi.|| ||

Rājagahe sapadānaṃ piṇḍāya caritvā taṃ piṇḍa-pātaṃ aññataraṃ kuḍḍamulaṃ nissāya bhuñjati.|| ||

Atha kho Sūci-mukhi paribbājikā yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṃkamitvā āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Kiṃ nu kho samaṇa,||
adho-mukho bhuñajasī" ti?|| ||

"Na khv'āhaṃ bhagini,||
adho-mukho bhuñjāmī" ti.|| ||

"Tena hi samaṇa,||
uddhaṃ-mukho bhuñjasī" ti?|| ||

"Na khv'āhaṃ bhagini,||
uddhaṃ-mukho bhuñjāmi" ti.|| ||

[239] "Tena hi samaṇa,||
disā-mukho bhuñjasi" ti?|| ||

"Na khv'āhaṃ bhagini,||
disā-mukho bhuñjāmi" ti.|| ||

"Tena hi samaṇa,||
vidisā-mukho bhuñjasi" ti?|| ||

"Na khv'āhaṃ bhagini,||
vidisā-mukho bhuñjāmi" ti.|| ||

"Kiṃ nu samaṇa,||
'adho-mukho bhuñjasi' ti||
iti puṭṭho samāno||
'na khv'āhaṃ bhagini,||
adho-mukho bhuñjāmī' ti vadesi.|| ||

'Tena hi samaṇa,||
'uddhaṃ mukho bhuñjasi' ti||
iti puṭṭho samāno||
'na khv'āhaṃ bhagini,||
uddhaṃ-mukho bhuñjāmi' ti vadesi.|| ||

'Tena hi samaṇa,||
'disā-mukho bhuñjasi' ti||
iti puṭṭho samāno||
'na khv'āhaṃ bhagini,||
disā-mukho bhuñjāmī' ti vadesi.|| ||

'Tena hi samaṇa,||
vidisā-mukho bhuñjasi' ti||
iti puṭṭho samāno||
'na khv'āhaṃ bhagini,||
vidisā-mukho bhuñjami' ti vadesi.|| ||

Kathañ carahi samaṇa, bhuñjasī" ti?|| ||

"Ye hi keci bhagini,||
samaṇa-brāhmaṇā vatthu-vijjā-tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti,||
ime vuccanti bhagini,||
samaṇa-brāhmaṇā 'adho-mukhā bhuñjantī' ti.|| ||

Ye hi keci bhagini,||
samaṇa-brāhmaṇā nakkhatta-vijjā-tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti,||
ime vuccanti bhagini,||
samaṇa-brāhmaṇā 'uddhaṃ-mukhā bhuñjantī' ti.|| ||

Ye hi keci bhagini,||
samaṇa-brāhmaṇā dūteyya-pahīṇa-gaman-ā-nuyogā micchā ājīvena jīvikaṃ kappenti,||
ime vuccanti bhagini,||
samaṇa-brāhmaṇā 'disā-mukhā bhuñjantī' ti.|| ||

Ye hi keci bhagini,||
samaṇa-brāhmaṇā aṅga-vijjā-tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti,||
ime vuccanti bhagini,||
samaṇa-brāhmaṇā 'vidisā-mukhā bhuñjantī' ti.|| ||

So khv'āhaṃ bhagini,||
na vatthu-vijjā-tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappemi;||
na nakkattavijjā-tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappemi;||
na dūteyya-pahīṇa-gaman-ā-nuyogā micchā ājīvena jīvikaṃ kappemi;||
na aṅga-vijjā-tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappemi.|| ||

Dhammena bhikkhaṃ pariyesāmi,||
dhammena bhikkhaṃ pariyesitvā bhuñjāmi" ti.|| ||

[240] Atha kho Sūci-mukhi paribbājikā Rājagahe rathiyāya rathiyaṃ siṃghāṭakena sīṃghāṭakaṃ upasaṅkamitvā evam ārocesi:|| ||

"Dhammikaṃ samaṇā Sakya-puttiyā āhāraṃ āhārenti,||
anavajjaṃ samaṇā Sakya-puttiyā āhāraṃ āhārenti,||
detha samaṇānaṃ Sakya-puttiyānaṃ piṇḍan" ti.|| ||

Sāriputta Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement