Saṁyutta Nikāya
					3. Khandha Vagga
					29. Nāga Saṁyutta
					Sutta 6
Catuttha Uposatha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
					ko paccayo||
					yena-m-idh'ekacce opapātikā nāgā uposathaṁ upavasanti,||
					ossaṭṭha-kāyā ca bhavantī" ti?|| ||
"Idha bhikkhu eka-c-cānaṁ opapātikaṁ nāgānaṁ evaṁ hoti:|| ||
'Mayaṁ kho pubbe kāyena dvaya-kārino ahumbha||
					vācāya dvaya-kārino||
					manasā dvaya-kārino,||
					te mayaṁ kāyena dvaya-kārino||
					vācāya dvaya-kārino||
					manasā dvaya-kārino||
					kāyassa bhedā param maraṇā opapātikaṁ nāgānaṁ saha-vyataṁ upapannā.|| ||
[243] Sacajja mayaṁ kāyena su-caritaṁ careyyāma||
					vācāya su-caritaṁ careyyāma||
					manasā su-caritaṁ careyyāma||
					evaṁ mayaṁ kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyāma.
Handa mayaṁ etarahi kāyena su-caritaṁ carāma||
					vācāya su-caritaṁ carāma||
					manasā su-caritaṁ carāmā' ti.|| ||
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yena-m-idh'ekacce opapātikā nāgā uposathaṁ upavasanti ossaṭṭha-kāyā ca bhavantī" ti.|| ||