Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
30. Supaṇṇa Saṁyutta

Sutta 1-46

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[246]

Sutta 1

Suddhaka Suttaṁ

[1.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Catasso imā bhikkhave, supaṇṇa-yoniyo.|| ||

Katamā catasso?|| ||

Aṇḍa-jā supaṇṇa||
jalābu-jā supaṇṇa||
saṁseda-jā supaṇṇa||
opapātikā supaṇṇa.|| ||

Imā kho bhikkhave, catasso supaṇṇa-yoniyo" ti.|| ||

 


[247]

Sutta 2

Haranti Suttaṁ

[2.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Catasso imā bhikkhave, supaṇṇa-yoniyo.|| ||

Katamā catasso?|| ||

Aṇḍa-jā supaṇṇa||
jalābu-jā supaṇṇa||
saṁseda-jā supaṇṇa||
opapātikā supaṇṇa.|| ||

Tatra, bhikkhave, aṇḍa-jā supaṇṇā aṇḍa-je nāge haranti.|| ||

Na jalābu-je na saṁseda-je na opapātike.|| ||

Tatra, bhikkhave, aṇḍa-jā supaṇṇā aṇḍa-je ca jalābu-je ca nāge haranti.|| ||

Na saṁseda-je, na opapātike.|| ||

Tatra, bhikkhave, saṁseda-jā supaṇṇā aṇḍa-je ca jalābu-je ca saṁseda-je ca nāge haranti.|| ||

Na opapātike.|| ||

Tatra, bhikkhave, opapātikā supaṇṇā aṇḍa-je ca jalābu-je ca saṁseda-je ca opapātike ca nāge haranti.|| ||

Imā kho bhikkhave, catasso supaṇṇa-yoniyo" ti.|| ||

 


 

Sutta 3

Paṭhama Dvayakāri Suttaṁ

[3.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Aṇḍa-jā supaṇṇā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 4

Dutiya Dvayakāri Suttaṁ

[4.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu [248] Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Jalābu-jā supaṇṇā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 5

Tatiya Dvayakāri Suttaṁ

[5.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṇseda-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Saṇseda-jā supaṇṇā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā saṇseda-jānaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So kāyassa bhedā param maraṇā saṇseda-jānaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṇseda-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 6

Catuttha Dvayakāri Suttaṁ

[6.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Opapātikā supaṇṇā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā opapātikānaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So kāyassa bhedā param maraṇā opapātikānaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Suttas 7-16

Paṭhavma Dān'Upakārā Sutta Dasakaṁ
or
Aṇḍa-jadānūpakāra Sutta Dasakaṁ

 


 

Sutta 7

Annadāyaka Aṇḍa-ja Suttaṁ

[7.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So annaṁ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 8

Pānadāyaka Aṇḍa-ja Suttaṁ

[8.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So pānaṁ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 9

Vatthadāyaka Aṇḍa-ja Suttaṁ

[9.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vatthaṁ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 10

Yānadāyaka Aṇḍa-ja Suttaṁ

[10.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So yānaṁ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 11

Mālādāyaka Aṇḍa-ja Suttaṁ

[11.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So mālaṁ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 12

Gandhadāyaka Aṇḍa-ja Suttaṁ

[12.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So gandhaṁ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 13

Vilepanadāyaka Aṇḍa-ja Suttaṁ

[13.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vilepanaṁ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 14

Seyyadāyaka Aṇḍa-ja Suttaṁ

[14.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So seyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 15

Āvasathadāyaka Aṇḍa-ja Suttaṁ

[15.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So avasatham deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 16

Padīpeyyadāyaka Aṇḍa-ja Suttaṁ

[16.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṁ supaṇṇānam saha-vyataṁ upapajjatī" ti.|| ||

 


 

Suttas 17-26

Dutiya Dān'Upakārā Sutta Dasakaṁ
or
Jalābujadānūpakāra Sutta Dasakaṁ

 


 

Sutta 17

Annadāyaka Jalābuja Suttaṁ

[17.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so [249] bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So annaṁ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 18

Pānadāyaka Jalābuja Suttaṁ

[18.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So pānaṁ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 19

Vatthadāyaka Jalābuja Suttaṁ

[19.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vatthaṁ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 20

Yānadāyaka Jalābuja Suttaṁ

[20.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So yānaṁ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 21

Mālādāyaka Jalābuja Suttaṁ

[21.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So mālaṁ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 22

Gandhadāyaka Jalābuja Suttaṁ

[22.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So gandhaṁ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 23

Vilepanadāyaka Jalābuja Suttaṁ

[23.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vilepanaṁ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 24

Seyyadāyaka Jalābuja Suttaṁ

[24.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So seyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 25

Āvasathadāyaka Jalābuja Suttaṁ

[25.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So avasatham deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 26

Padīpeyyadāyaka Jalābuja Suttaṁ

[26.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Suttas 27-36

Tatiya Dān'Upakārā Sutta Dasakaṁ
or
Saṇsedajadānūpakāra Sutta Dasakaṁ

 


 

Sutta 27

Annadāyaka Saṇsedaja Suttaṁ

[27.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Saṇseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So annaṁ deti.|| ||

So kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 28

Pānadāyaka Saṇsedaja Suttaṁ

[28.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Saṇseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So pānaṁ deti.|| ||

So kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 29

Vatthadāyaka Saṇsedaja Suttaṁ

[29.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Saṇseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vatthaṁ deti.|| ||

So kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 30

Yānadāyaka Saṇsedaja Suttaṁ

[30.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Saṇseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So yānaṁ deti.|| ||

So kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 31

Mālādāyaka Saṇsedaja Suttaṁ

[31.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Saṇseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So mālaṁ deti.|| ||

So kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 32

Gandhadāyaka Saṇsedaja Suttaṁ

[32.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Saṇseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So gandhaṁ deti.|| ||

So kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 33

Vilepanadāyaka Saṇsedaja Suttaṁ

[33.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Saṇseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vilepanaṁ deti.|| ||

So kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 34

Seyyadāyaka Saṇsedaja Suttaṁ

[34.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Saṇseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So seyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 35

Āvasathadāyaka Saṇsedaja Suttaṁ

[35.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Saṇseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So avasatham deti.|| ||

So kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 36

Padīpeyyadāyaka Saṇsedaja Suttaṁ

[36.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Saṇseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṁseda-janaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Suttas 37-46

Catuttha Dān'Upakārā Sutta Dasakaṁ
or
Opapātikadānūpakāra Sutta Dasakaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 37

Annadāyaka Opapātika Suttaṁ

[37.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So annaṁ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 38

Pānadāyaka Opapātika Suttaṁ

[38.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So pānaṁ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 39

Vatthadāyaka Opapātika Suttaṁ

[39.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vatthaṁ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 40

Yānadāyaka Opapātika Suttaṁ

[40.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So yānaṁ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 41

Mālādāyaka Opapātika Suttaṁ

[41.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So mālaṁ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 42

Gandhadāyaka Opapātika Suttaṁ

[42.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So gandhaṁ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 43

Vilepanadāyaka Opapātika Suttaṁ

[43.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vilepanaṁ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 44

Seyyadāyaka Opapātika Suttaṁ

[44.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So seyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 45

Āvasathadāyaka Opapātika Suttaṁ

[45.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So avasatham deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Sutta 46

Padīpeyyadāyaka Opapātika Suttaṁ

[46.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṁ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṁ supaṇṇānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement