Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
31. Gandhabba-Kāya Saṁyutta

Sutta 1-112

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[249]

Sutta 1

Suddhaka Suttaṁ

[1.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

[250] "Gandhabba-kāyike vo bhikkhave, deve desissāmi,||
taṁ suṇātha.|| ||

Katame ca bhikkhave, gandhabba-kāyikā devā?|| ||

Santi, bhikkhave, mūla-gandhe adhivatvā devā,||
santi, bhikkhave, sāra-gandhe adhivatvā devā,||
santi, bhikkhave, pheggu-gandhe adhivatvā devā,||
santi, bhikkhave, taca-gandhe adhivatvā devā,||
santi, bhikkhave, papaṭikā-gandhe adhivatvā devā,||
santi, bhikkhave, patta-gandhe adhivatvā devā,||
santi, bhikkhave, puppha-gandhe adhivatvā devā,||
santi, bhikkhave, phala-gandhe adhivatvā devā,||
santi, bhikkhave, rasa-gandhe adhivatvā devā,||
santi, bhikkhave, gandha-gandhe adhivatvā devā.|| ||

Ime vuccanti bhikkhave, gandhabba-kāyikā devā" ti.|| ||

 


 

Sutta 2

Sucarita Suttaṁ

[2.2][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā tenupasaṅkāmi.|| ||

Upasaṅkamitvā Bhagavantam abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandhabba-kāyikānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Gandhabba-kāyikā devā dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā gandhabba-kāyikānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So kāyassa bhedā param maraṇā gandhabba-kāyikānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandhabba-kāyikānaṁ devānaṁ saha-vyataṁ upapajjatī" ti.|| ||

 


 

Suttas 3-12

Dātā

 


 

Sutta 3

Mūla-gandha or Dātā (1) Suttaṁ

[3.3][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu [251] Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So dātā hoti mūla-gandhānaṁ.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 4

Sāra-gandha or Dātā (2) Suttaṁ

[3.4][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So dātā hoti sāra-gandhānaṁ.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 5

Pheggu-gandha or Dātā (3) Suttaṁ

[3.5][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So dātā hoti pheggu-gandhānaṁ.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 6

Taca-gandha or Dātā (4) Suttaṁ

[3.6][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So dātā hoti taca-gandhānaṁ.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


[252]

Sutta 7

Papatika-gandha or Dātā (5) Suttaṁ

[3.7][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So dātā hoti papatika-gandhānaṁ.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 8

Patta-gandha or Dātā (6) Suttaṁ

[3.81][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So dātā hoti patta-gandhānaṁ.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 9

Puppha-gandha or Dātā (7) Suttaṁ

[3.9][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So dātā hoti puppha-gandhānaṁ.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 10

Phala-gandha or Dātā (8) Suttaṁ

[3.10][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So dātā hoti phala-gandhānaṁ.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 11

Rasa-gandha or Dātā (9) Suttaṁ

[3.11][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So dātā hoti rasa-gandhānaṁ.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 12

Gandha-gandha or Dātā (10) Suttaṁ

[3.12][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So dātā hoti gandha-gandhānaṁ.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Suttas 13-112

Dānupakārā

 


 

Sutta 13

Annadāna Mūla-gandha Suttaṁ

[13.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So annaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 14

Pānadāyaka Mūla-gandha Suttaṁ

[14.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So pānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 15

Vatthadāyaka Mūla-gandha Suttaṁ

[15.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vatthaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 16

Yānadāyaka Mūla-gandha Suttaṁ

[16.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So yānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 17

Mālādāyaka Mūla-gandha Suttaṁ

[17.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So mālaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 18

Gandhadāyaka Mūla-gandha Suttaṁ

[18.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So gandhaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 19

Vilepanadāyaka Mūla-gandha Suttaṁ

[19.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vilepanaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 20

Seyyadāyaka Mūla-gandha Suttaṁ

[20.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So seyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 21

Āvasathadāyaka Mūla-gandha Suttaṁ

[21.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So āvasathaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 22

Padīpeyyadāyaka Mūla-gandha Suttaṁ

[22.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


[253]

Sutta 23

Annadāna Sāra-gandha Suttaṁ

[23.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So annaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 24

Pānadāyaka Sāra-gandha Suttaṁ

[24.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So pānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 25

Vatthadāyaka Sāra-gandha Suttaṁ

[25.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vatthaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 26

Yānadāyaka Sāra-gandha Suttaṁ

[26.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So yānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 27

Mālādāyaka Sāra-gandha Suttaṁ

[27.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So mālaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 28

Gandhadāyaka Sāra-gandha Suttaṁ

[28.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So gandhaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 29

Vilepanadāyaka Sāra-gandha Suttaṁ

[29.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vilepanaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 30

Seyyadāyaka Sāra-gandha Suttaṁ

[30.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So seyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 31

Āvasathadāyaka Sāra-gandha Suttaṁ

[31.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So āvasathaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 32

Padīpeyyadāyaka Sāra-gandha Suttaṁ

[32.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 33

Annadāna Pheggu-gandha Suttaṁ

[33.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So annaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 34

Pānadāyaka Pheggu-gandha Suttaṁ

[34.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So pānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 35

Vatthadāyaka Pheggu-gandha Suttaṁ

[35.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vatthaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 36

Yānadāyaka Pheggu-gandha Suttaṁ

[36.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So yānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 37

Mālādāyaka Pheggu-gandha Suttaṁ

[37.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So mālaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 38

Gandhadāyaka Pheggu-gandha Suttaṁ

[38.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So gandhaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 39

Vilepanadāyaka Pheggu-gandha Suttaṁ

[39.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vilepanaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 40

Seyyadāyaka Pheggu-gandha Suttaṁ

[40.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So seyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 41

Āvasathadāyaka Pheggu-gandha Suttaṁ

[41.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So āvasathaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 42

Padīpeyyadāyaka Pheggu-gandha Suttaṁ

[42.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 43

Annadāna Taca-gandha Suttaṁ

[43.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So annaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 44

Pānadāyaka Taca-gandha Suttaṁ

[44.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So pānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 45

Vatthadāyaka Taca-gandha Suttaṁ

[45.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vatthaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 46

Yānadāyaka Taca-gandha Suttaṁ

[46.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So yānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 47

Mālādāyaka Taca-gandha Suttaṁ

[47.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So mālaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 48

Gandhadāyaka Taca-gandha Suttaṁ

[48.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So gandhaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 49

Vilepanadāyaka Taca-gandha Suttaṁ

[49.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vilepanaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 50

Seyyadāyaka Taca-gandha Suttaṁ

[50.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So seyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 51

Āvasathadāyaka Taca-gandha Suttaṁ

[51.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So āvasathaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 52

Padīpeyyadāyaka Taca-gandha Suttaṁ

[52.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 53

Annadāna Papatika-gandha Suttaṁ

[53.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So annaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 54

Pānadāyaka Papatika-gandha Suttaṁ

[54.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So pānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 55

Vatthadāyaka Papatika-gandha Suttaṁ

[55.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vatthaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 56

Yānadāyaka Papatika-gandha Suttaṁ

[56.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So yānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 57

Mālādāyaka Papatika-gandha Suttaṁ

[57.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So mālaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 58

Gandhadāyaka Papatika-gandha Suttaṁ

[58.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So gandhaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 59

Vilepanadāyaka Papatika-gandha Suttaṁ

[59.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vilepanaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 60

Seyyadāyaka Papatika-gandha Suttaṁ

[60.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So seyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 61

Āvasathadāyaka Papatika-gandha Suttaṁ

[61.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So āvasathaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 62

Padīpeyyadāyaka Papatika-gandha Suttaṁ

[62.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 63

Annadāna Patta-gandha Suttaṁ

[63.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So annaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 64

Pānadāyaka Patta-gandha Suttaṁ

[64.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So pānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 65

Vatthadāyaka Patta-gandha Suttaṁ

[65.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vatthaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 66

Yānadāyaka Patta-gandha Suttaṁ

[66.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So yānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 67

Mālādāyaka Patta-gandha Suttaṁ

[67.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So mālaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 68

Gandhadāyaka Patta-gandha Suttaṁ

[68.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So gandhaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 69

Vilepanadāyaka Patta-gandha Suttaṁ

[69.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vilepanaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 70

Seyyadāyaka Patta-gandha Suttaṁ

[70.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So seyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 71

Āvasathadāyaka Patta-gandha Suttaṁ

[71.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So āvasathaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 72

Padīpeyyadāyaka Patta-gandha Suttaṁ

[72.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 73

Annadāna Puppha-gandha Suttaṁ

[73.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So annaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 74

Pānadāyaka Puppha-gandha Suttaṁ

[74.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So pānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 75

Vatthadāyaka Puppha-gandha Suttaṁ

[75.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vatthaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 76

Yānadāyaka Puppha-gandha Suttaṁ

[76.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So yānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 77

Mālādāyaka Puppha-gandha Suttaṁ

[77.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So mālaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 78

Gandhadāyaka Puppha-gandha Suttaṁ

[78.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So gandhaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 79

Vilepanadāyaka Puppha-gandha Suttaṁ

[79.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vilepanaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 80

Seyyadāyaka Puppha-gandha Suttaṁ

[80.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So seyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 81

Āvasathadāyaka Puppha-gandha Suttaṁ

[81.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So āvasathaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 82

Padīpeyyadāyaka Puppha-gandha Suttaṁ

[82.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 83

Annadāna Phala-gandha Suttaṁ

[83.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So annaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 84

Pānadāyaka Phala-gandha Suttaṁ

[84.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So pānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 85

Vatthadāyaka Phala-gandha Suttaṁ

[85.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vatthaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 86

Yānadāyaka Phala-gandha Suttaṁ

[86.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So yānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 87

Mālādāyaka Phala-gandha Suttaṁ

[87.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So mālaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 88

Gandhadāyaka Phala-gandha Suttaṁ

[88.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So gandhaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 89

Vilepanadāyaka Phala-gandha Suttaṁ

[89.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vilepanaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 90

Seyyadāyaka Phala-gandha Suttaṁ

[90.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So seyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 91

Āvasathadāyaka Phala-gandha Suttaṁ

[91.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So āvasathaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 92

Padīpeyyadāyaka Phala-gandha Suttaṁ

[92.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 93

Annadāna Rasa-gandha Suttaṁ

[93.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So annaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 94

Pānadāyaka Rasa-gandha Suttaṁ

[94.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So pānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 95

Vatthadāyaka Rasa-gandha Suttaṁ

[95.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vatthaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 96

Yānadāyaka Rasa-gandha Suttaṁ

[96.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So yānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 97

Mālādāyaka Rasa-gandha Suttaṁ

[97.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So mālaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 98

Gandhadāyaka Rasa-gandha Suttaṁ

[98.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So gandhaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 99

Vilepanadāyaka Rasa-gandha Suttaṁ

[99.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vilepanaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 100

Seyyadāyaka Rasa-gandha Suttaṁ

[100.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So seyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 101

Āvasathadāyaka Rasa-gandha Suttaṁ

[101.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So āvasathaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 102

Padīpeyyadāyaka Rasa-gandha Suttaṁ

[102.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 103

Annadāna Gandha-gandha Suttaṁ

[103.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So annaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 104

Pānadāyaka Gandha-gandha Suttaṁ

[104.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So pānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 105

Vatthadāyaka Gandha-gandha Suttaṁ

[105.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vatthaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 106

Yānadāyaka Gandha-gandha Suttaṁ

[106.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So yānaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 107

Mālādāyaka Gandha-gandha Suttaṁ

[107.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So mālaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 108

Gandhadāyaka Gandha-gandha Suttaṁ

[108.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So gandhaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 109

Vilepanadāyaka Gandha-gandha Suttaṁ

[109.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So vilepanaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 110

Seyyadāyaka Gandha-gandha Suttaṁ

[110.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So seyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 111

Āvasathadāyaka Gandha-gandha Suttaṁ

[111.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So āvasathaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


 

Sutta 112

Padīpeyyadāyaka Gandha-gandha Suttaṁ

[112.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

Tassa sutaṁ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṁ hoti:|| ||

'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṁ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement