Saṁyutta Nikāya
3. Khandha Vagga
31. Gandhabba-Kāya Saṁyutta
Sutta 1-112
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 1
Suddhaka Suttaṁ
[1.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
[250] "Gandhabba-kāyike vo bhikkhave, deve desissāmi,||
taṁ suṇātha.|| ||
Katame ca bhikkhave, gandhabba-kāyikā devā?|| ||
Santi, bhikkhave, mūla-gandhe adhivatvā devā,||
santi, bhikkhave, sāra-gandhe adhivatvā devā,||
santi, bhikkhave, pheggu-gandhe adhivatvā devā,||
santi, bhikkhave, taca-gandhe adhivatvā devā,||
santi, bhikkhave, papaṭikā-gandhe adhivatvā devā,||
santi, bhikkhave, patta-gandhe adhivatvā devā,||
santi, bhikkhave, puppha-gandhe adhivatvā devā,||
santi, bhikkhave, phala-gandhe adhivatvā devā,||
santi, bhikkhave, rasa-gandhe adhivatvā devā,||
santi, bhikkhave, gandha-gandhe adhivatvā devā.|| ||
Ime vuccanti bhikkhave, gandhabba-kāyikā devā" ti.|| ||
Sutta 2
Sucarita Suttaṁ
[2.2][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā tenupasaṅkāmi.|| ||
Upasaṅkamitvā Bhagavantam abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandhabba-kāyikānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Gandhabba-kāyikā devā dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā gandhabba-kāyikānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So kāyassa bhedā param maraṇā gandhabba-kāyikānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandhabba-kāyikānaṁ devānaṁ saha-vyataṁ upapajjatī" ti.|| ||
Suttas 3-12
Dātā
Sutta 3
Mūla-gandha or Dātā (1) Suttaṁ
[3.3][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu [251] Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So dātā hoti mūla-gandhānaṁ.|| ||
So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 4
Sāra-gandha or Dātā (2) Suttaṁ
[3.4][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So dātā hoti sāra-gandhānaṁ.|| ||
So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 5
Pheggu-gandha or Dātā (3) Suttaṁ
[3.5][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So dātā hoti pheggu-gandhānaṁ.|| ||
So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 6
Taca-gandha or Dātā (4) Suttaṁ
[3.6][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So dātā hoti taca-gandhānaṁ.|| ||
So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 7
Papatika-gandha or Dātā (5) Suttaṁ
[3.7][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So dātā hoti papatika-gandhānaṁ.|| ||
So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 8
Patta-gandha or Dātā (6) Suttaṁ
[3.81][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So dātā hoti patta-gandhānaṁ.|| ||
So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 9
Puppha-gandha or Dātā (7) Suttaṁ
[3.9][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So dātā hoti puppha-gandhānaṁ.|| ||
So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 10
Phala-gandha or Dātā (8) Suttaṁ
[3.10][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So dātā hoti phala-gandhānaṁ.|| ||
So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 11
Rasa-gandha or Dātā (9) Suttaṁ
[3.11][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So dātā hoti rasa-gandhānaṁ.|| ||
So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 12
Gandha-gandha or Dātā (10) Suttaṁ
[3.12][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So dātā hoti gandha-gandhānaṁ.|| ||
So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Suttas 13-112
Dānupakārā
Sutta 13
Annadāna Mūla-gandha Suttaṁ
[13.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So annaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 14
Pānadāyaka Mūla-gandha Suttaṁ
[14.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So pānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 15
Vatthadāyaka Mūla-gandha Suttaṁ
[15.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vatthaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 16
Yānadāyaka Mūla-gandha Suttaṁ
[16.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So yānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 17
Mālādāyaka Mūla-gandha Suttaṁ
[17.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So mālaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 18
Gandhadāyaka Mūla-gandha Suttaṁ
[18.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So gandhaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 19
Vilepanadāyaka Mūla-gandha Suttaṁ
[19.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vilepanaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 20
Seyyadāyaka Mūla-gandha Suttaṁ
[20.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So seyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 21
Āvasathadāyaka Mūla-gandha Suttaṁ
[21.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So āvasathaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 22
Padīpeyyadāyaka Mūla-gandha Suttaṁ
[22.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So padīpeyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 23
Annadāna Sāra-gandha Suttaṁ
[23.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So annaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 24
Pānadāyaka Sāra-gandha Suttaṁ
[24.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So pānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 25
Vatthadāyaka Sāra-gandha Suttaṁ
[25.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vatthaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 26
Yānadāyaka Sāra-gandha Suttaṁ
[26.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So yānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 27
Mālādāyaka Sāra-gandha Suttaṁ
[27.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So mālaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 28
Gandhadāyaka Sāra-gandha Suttaṁ
[28.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So gandhaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 29
Vilepanadāyaka Sāra-gandha Suttaṁ
[29.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vilepanaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 30
Seyyadāyaka Sāra-gandha Suttaṁ
[30.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So seyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 31
Āvasathadāyaka Sāra-gandha Suttaṁ
[31.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So āvasathaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 32
Padīpeyyadāyaka Sāra-gandha Suttaṁ
[32.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So padīpeyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 33
Annadāna Pheggu-gandha Suttaṁ
[33.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So annaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 34
Pānadāyaka Pheggu-gandha Suttaṁ
[34.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So pānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 35
Vatthadāyaka Pheggu-gandha Suttaṁ
[35.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vatthaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 36
Yānadāyaka Pheggu-gandha Suttaṁ
[36.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So yānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 37
Mālādāyaka Pheggu-gandha Suttaṁ
[37.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So mālaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 38
Gandhadāyaka Pheggu-gandha Suttaṁ
[38.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So gandhaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 39
Vilepanadāyaka Pheggu-gandha Suttaṁ
[39.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vilepanaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 40
Seyyadāyaka Pheggu-gandha Suttaṁ
[40.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So seyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 41
Āvasathadāyaka Pheggu-gandha Suttaṁ
[41.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So āvasathaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 42
Padīpeyyadāyaka Pheggu-gandha Suttaṁ
[42.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So padīpeyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 43
Annadāna Taca-gandha Suttaṁ
[43.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So annaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 44
Pānadāyaka Taca-gandha Suttaṁ
[44.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So pānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 45
Vatthadāyaka Taca-gandha Suttaṁ
[45.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vatthaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 46
Yānadāyaka Taca-gandha Suttaṁ
[46.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So yānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 47
Mālādāyaka Taca-gandha Suttaṁ
[47.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So mālaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 48
Gandhadāyaka Taca-gandha Suttaṁ
[48.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So gandhaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 49
Vilepanadāyaka Taca-gandha Suttaṁ
[49.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vilepanaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 50
Seyyadāyaka Taca-gandha Suttaṁ
[50.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So seyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 51
Āvasathadāyaka Taca-gandha Suttaṁ
[51.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So āvasathaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 52
Padīpeyyadāyaka Taca-gandha Suttaṁ
[52.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So padīpeyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 53
Annadāna Papatika-gandha Suttaṁ
[53.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So annaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 54
Pānadāyaka Papatika-gandha Suttaṁ
[54.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So pānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 55
Vatthadāyaka Papatika-gandha Suttaṁ
[55.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vatthaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 56
Yānadāyaka Papatika-gandha Suttaṁ
[56.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So yānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 57
Mālādāyaka Papatika-gandha Suttaṁ
[57.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So mālaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 58
Gandhadāyaka Papatika-gandha Suttaṁ
[58.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So gandhaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 59
Vilepanadāyaka Papatika-gandha Suttaṁ
[59.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vilepanaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 60
Seyyadāyaka Papatika-gandha Suttaṁ
[60.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So seyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 61
Āvasathadāyaka Papatika-gandha Suttaṁ
[61.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So āvasathaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 62
Padīpeyyadāyaka Papatika-gandha Suttaṁ
[62.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So padīpeyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 63
Annadāna Patta-gandha Suttaṁ
[63.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So annaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 64
Pānadāyaka Patta-gandha Suttaṁ
[64.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So pānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 65
Vatthadāyaka Patta-gandha Suttaṁ
[65.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vatthaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 66
Yānadāyaka Patta-gandha Suttaṁ
[66.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So yānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 67
Mālādāyaka Patta-gandha Suttaṁ
[67.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So mālaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 68
Gandhadāyaka Patta-gandha Suttaṁ
[68.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So gandhaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 69
Vilepanadāyaka Patta-gandha Suttaṁ
[69.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vilepanaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 70
Seyyadāyaka Patta-gandha Suttaṁ
[70.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So seyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 71
Āvasathadāyaka Patta-gandha Suttaṁ
[71.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So āvasathaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 72
Padīpeyyadāyaka Patta-gandha Suttaṁ
[72.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So padīpeyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 73
Annadāna Puppha-gandha Suttaṁ
[73.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So annaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 74
Pānadāyaka Puppha-gandha Suttaṁ
[74.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So pānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 75
Vatthadāyaka Puppha-gandha Suttaṁ
[75.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vatthaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 76
Yānadāyaka Puppha-gandha Suttaṁ
[76.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So yānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 77
Mālādāyaka Puppha-gandha Suttaṁ
[77.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So mālaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 78
Gandhadāyaka Puppha-gandha Suttaṁ
[78.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So gandhaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 79
Vilepanadāyaka Puppha-gandha Suttaṁ
[79.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vilepanaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 80
Seyyadāyaka Puppha-gandha Suttaṁ
[80.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So seyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 81
Āvasathadāyaka Puppha-gandha Suttaṁ
[81.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So āvasathaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 82
Padīpeyyadāyaka Puppha-gandha Suttaṁ
[82.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So padīpeyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 83
Annadāna Phala-gandha Suttaṁ
[83.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So annaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 84
Pānadāyaka Phala-gandha Suttaṁ
[84.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So pānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 85
Vatthadāyaka Phala-gandha Suttaṁ
[85.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vatthaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 86
Yānadāyaka Phala-gandha Suttaṁ
[86.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So yānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 87
Mālādāyaka Phala-gandha Suttaṁ
[87.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So mālaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 88
Gandhadāyaka Phala-gandha Suttaṁ
[88.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So gandhaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 89
Vilepanadāyaka Phala-gandha Suttaṁ
[89.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vilepanaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 90
Seyyadāyaka Phala-gandha Suttaṁ
[90.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So seyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 91
Āvasathadāyaka Phala-gandha Suttaṁ
[91.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So āvasathaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 92
Padīpeyyadāyaka Phala-gandha Suttaṁ
[92.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So padīpeyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 93
Annadāna Rasa-gandha Suttaṁ
[93.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So annaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 94
Pānadāyaka Rasa-gandha Suttaṁ
[94.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So pānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 95
Vatthadāyaka Rasa-gandha Suttaṁ
[95.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vatthaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 96
Yānadāyaka Rasa-gandha Suttaṁ
[96.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So yānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 97
Mālādāyaka Rasa-gandha Suttaṁ
[97.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So mālaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 98
Gandhadāyaka Rasa-gandha Suttaṁ
[98.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So gandhaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 99
Vilepanadāyaka Rasa-gandha Suttaṁ
[99.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vilepanaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 100
Seyyadāyaka Rasa-gandha Suttaṁ
[100.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So seyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 101
Āvasathadāyaka Rasa-gandha Suttaṁ
[101.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So āvasathaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 102
Padīpeyyadāyaka Rasa-gandha Suttaṁ
[102.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So padīpeyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 103
Annadāna Gandha-gandha Suttaṁ
[103.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So annaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 104
Pānadāyaka Gandha-gandha Suttaṁ
[104.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So pānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 105
Vatthadāyaka Gandha-gandha Suttaṁ
[105.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vatthaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 106
Yānadāyaka Gandha-gandha Suttaṁ
[106.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So yānaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 107
Mālādāyaka Gandha-gandha Suttaṁ
[107.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So mālaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 108
Gandhadāyaka Gandha-gandha Suttaṁ
[108.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So gandhaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 109
Vilepanadāyaka Gandha-gandha Suttaṁ
[109.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So vilepanaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 110
Seyyadāyaka Gandha-gandha Suttaṁ
[110.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So seyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 111
Āvasathadāyaka Gandha-gandha Suttaṁ
[111.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So āvasathaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||
Sutta 112
Padīpeyyadāyaka Gandha-gandha Suttaṁ
[112.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapajjatī" ti?|| ||
"Idha bhikkhu, ekacco||
kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
Tassa sutaṁ hoti:|| ||
'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||
Tassa evaṁ hoti:|| ||
'Aho vatāhaṁ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyan' ti.|| ||
So padīpeyyaṁ deti.|| ||
So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Ayaṁ kho bhikkhu, hetu||
ayaṁ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṁ devānaṁ saha-vyataṁ uppajjatī" ti.|| ||