Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
32. Valāha Saṃyutta

Sutta 1-57

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[254]

Sutta 1

Suddhika (Desanā) Suttaṃ

[1.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Valāhakakāyike vo bhikkhave, deve desissāmi,||
taṃ suṇātha.|| ||

Katame ca bhikkhave, valāhakakāyikā devā?|| ||

Santi bhikkhave, sītavalāhakā devā,||
santi, bhikkhave, uṇhavalāhakā devā,||
santi, bhikkhave, abbhavalāhakā devā,||
santi, bhikkhave, vātavalāhakā devā,||
santi, bhikkhave, vassavalāhakā devā.|| ||

Ime vuccanti bhikkhave, valāhakakāyikā devā" ti.|| ||

 


 

Sutta 2

Sucarita Suttaṃ

[2.2][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā tenupasaṅkāmi.|| ||

Upasaṅkamitvā Bhagavantam abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā valāhakakāyikānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Valāhakakāyikā devā dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā valāhakakāyikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So kāyassa bhedā param maraṇā valāhakakāyikānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā valāhakakāyikānaṃ devānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Suttas 3-52

Dānupakārā 1-50

 


 

Sutta 3

Annadāna Sītavalāhaka Suttaṃ

[3.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sītavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sītavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 4

Pānadāyaka Sītavalāhaka Suttaṃ

[4.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sītavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sītavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 5

Vatthadāyaka Sītavalāhaka Suttaṃ

[5.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sītavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sītavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 6

Yānadāyaka Sītavalāhaka Suttaṃ

[6.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sītavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sītavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 7

Mālādāyaka Sītavalāhaka Suttaṃ

[7.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sītavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sītavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 8

Gandhadāyaka Sītavalāhaka Suttaṃ

[8.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sītavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sītavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 9

Vilepanadāyaka Sītavalāhaka Suttaṃ

[9.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sītavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sītavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 10

Seyyadāyaka Sītavalāhaka Suttaṃ

[10.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sītavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sītavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 11

Āvasathadāyaka Sītavalāhaka Suttaṃ

[11.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sītavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sītavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So āvasathaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 12

Padīpeyyadāyaka Sītavalāhaka Suttaṃ

[12.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sītavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sītavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sītavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 13

Annadāna Uṇhavalāhakā Suttaṃ

[13.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā uṇhavalāhakā devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Uṇhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 14

Pānadāyaka Uṇhavalāhakā Suttaṃ

[14.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Uṇhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 15

Vatthadāyaka Uṇhavalāhakā Suttaṃ

[15.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Uṇhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 16

Yānadāyaka Uṇhavalāhakā Suttaṃ

[16.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Uṇhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 17

Mālādāyaka Uṇhavalāhakā Suttaṃ

[17.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Uṇhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta18

Gandhadāyaka Uṇhavalāhakā Suttaṃ

[18.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Uṇhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 19

Vilepanadāyaka Uṇhavalāhakā Suttaṃ

[19.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Uṇhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 20

Seyyadāyaka Uṇhavalāhakā Suttaṃ

[20.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Uṇhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 21

Āvasathadāyaka Uṇhavalāhakā Suttaṃ

[21.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Uṇhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So āvasathaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 22

Padīpeyyadāyaka Uṇhavalāhakā Suttaṃ

[22.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu [255] Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Uṇhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
uṇhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 23

Annadāna Abbhavalāhakā Suttaṃ

[23.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā uṇhavalāhakā devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Abbhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 24

Pānadāyaka Abbhavalāhakā Suttaṃ

[24.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Abbhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 25

Vatthadāyaka Abbhavalāhakā Suttaṃ

[25.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Abbhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 26

Yānadāyaka Abbhavalāhakā Suttaṃ

[26.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Abbhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 27

Mālādāyaka Abbhavalāhakā Suttaṃ

[27.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Abbhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta28

Gandhadāyaka Abbhavalāhakā Suttaṃ

[28.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Abbhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 29

Vilepanadāyaka Abbhavalāhakā Suttaṃ

[29.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Abbhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 30

Seyyadāyaka Abbhavalāhakā Suttaṃ

[30.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Abbhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 31

Āvasathadāyaka Abbhavalāhakā Suttaṃ

[31.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Abbhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So āvasathaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 32

Padīpeyyadāyaka Abbhavalāhakā Suttaṃ

[32.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Abbhavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
abbhavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 33

Annadāna Vātavalāhakā Suttaṃ

[33.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā uṇhavalāhakā devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vātavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 34

Pānadāyaka Vātavalāhakā Suttaṃ

[34.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vātavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vātavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 35

Vatthadāyaka Vātavalāhakā Suttaṃ

[35.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vātavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vātavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 36

Yānadāyaka Vātavalāhakā Suttaṃ

[36.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vātavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vātavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 37

Mālādāyaka Vātavalāhakā Suttaṃ

[37.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vātavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vātavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta38

Gandhadāyaka Vātavalāhakā Suttaṃ

[38.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vātavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vātavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 39

Vilepanadāyaka Vātavalāhakā Suttaṃ

[39.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vātavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vātavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 40

Seyyadāyaka Vātavalāhakā Suttaṃ

[40.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vātavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vātavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 41

Āvasathadāyaka Vātavalāhakā Suttaṃ

[41.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vātavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vātavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So āvasathaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 42

Padīpeyyadāyaka Vātavalāhakā Suttaṃ

[42.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vātavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vātavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vātavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 43

Annadāna Vassavalāhakā Suttaṃ

[43.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā uṇhavalāhakā devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vassavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 44

Pānadāyaka Vassavalāhakā Suttaṃ

[44.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vassavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vassavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 45

Vatthadāyaka Vassavalāhakā Suttaṃ

[45.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vassavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vassavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 46

Yānadāyaka Vassavalāhakā Suttaṃ

[46.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vassavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vassavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 47

Mālādāyaka Vassavalāhakā Suttaṃ

[47.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vassavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vassavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta48

Gandhadāyaka Vassavalāhakā Suttaṃ

[48.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vassavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vassavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 49

Vilepanadāyaka Vassavalāhakā Suttaṃ

[49.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vassavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vassavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 50

Seyyadāyaka Vassavalāhakā Suttaṃ

[50.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vassavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vassavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 51

Āvasathadāyaka Vassavalāhakā Suttaṃ

[51.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vassavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vassavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So āvasathaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 52

Padīpeyyadāyaka Vassavalāhakā Suttaṃ

[52.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā vassavalāhakānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Vassavalāhakā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
vassavalāhakānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


[256]

Sutta 53

Sīta Suttaṃ

[53.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu||
ko paccayo||
yenekadā sitaṃ hotī" ti?|| ||

Sanni bhikkhu, sītavalāhakā nāma devā.|| ||

Tesaṃ yadā evaṃ hoti:|| ||

'Yan nūna mayaṃ sakāya ratiyā rameyyāmā' ti.|| ||

Tesaṃ taṃ ceto-paṇidhim anvāya sītaṃ hoti.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yenekadā sītaṃ hotī" ti.|| ||

 


 

Sutta 54

Uṇha Suttaṃ

[54.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu||
ko paccayo||
yenekadā uṇhaṃ hotī" ti?|| ||

Sanni bhikkhu, uṇhavalāhakā nāma devā.|| ||

Tesaṃ yadā evaṃ hoti:|| ||

'Yan nūna mayaṃ sakāya ratiyā rameyyāmā' ti.|| ||

Tesaṃ taṃ ceto-paṇidhim anvāya uṇhaṃ hoti.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yenekadā uṇhaṃ hotī" ti.|| ||

 


 

Sutta 55

Abbha Suttaṃ

[55.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu||
ko paccayo||
yenekadā abbhaṃ hotī" ti?|| ||

Sanni bhikkhu, abbhavalāhakā nāma devā.|| ||

Tesaṃ yadā evaṃ hoti:|| ||

'Yan nūna mayaṃ sakāya ratiyā rameyyāmā' ti.|| ||

Tesaṃ taṃ ceto-paṇidhim anvāya abbhaṃ hoti.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yenekadā abbhaṃ hotī" ti.|| ||

 


 

Sutta 56

Vātā Suttaṃ

[56.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu||
ko paccayo||
yenekadā vāto hotī" ti?|| ||

Sanni bhikkhu, Vātāvalāhakā nāma devā.|| ||

Tesaṃ [257] yadā evaṃ hoti:|| ||

'Yan nūna mayaṃ sakāya ratiyā rameyyāmā' ti.|| ||

Tesaṃ taṃ ceto-paṇidhim anvāya vato hoti.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yenekadā vāto hotī" ti.|| ||

 


 

Sutta 57

Vassa Suttaṃ

[57.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu||
ko paccayo||
yenekadā devo vassati" ti?|| ||

Sanni bhikkhu, Vassavalāhakā nāma devā.|| ||

Tesaṃ yadā evaṃ hoti:|| ||

'Yan nūna mayaṃ sakāya ratiyā rameyyāmā' ti.|| ||

Tesaṃ taṃ ceto-paṇidhim anvāya devo vassati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yenekadā devo vassati" ti.|| ||

 


Contact:
E-mail
Copyright Statement