Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
1. Anicca Vagga Paṭhama

Sutta 2

Ajjhatta Dukkha Suttaṁ (Dukkham 1; Ajjhattam)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[2]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Cakkhuṁ bhikkhave dukkhaṁ,||
yaṁ dukkhaṁ tad anattā,||
yad anattā taṁ:|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ. || ||

4. Sotaṁ dukkhaṁ,||
yaṁ dukkhaṁ tad anattā,||
yad anattā taṁ:|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ. || ||

5. Ghānaṁ dukkhaṁ,||
yaṁ dukkhaṁ tad anattā,||
yad anattā taṁ:|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ. || ||

6. Jivhā dukkhaṁ,||
yaṁ dukkhaṁ tad anattā,||
yad anattā taṁ:|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ. || ||

7. Kāyo dukkhaṁ,||
yaṁ dukkhaṁ tad anattā,||
yad anattā taṁ:|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ. || ||

8. Mano dukkhaṁ,||
yaṁ dukkhaṁ tad anattā,||
yad anattā taṁ:|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ. || ||

 

§

 

9. Evaṁ passaṁ bhikkhave sutavā ariya-sāvako||
cakkhusmim pi nibbindati,||
sotasmim pi nibbindati,||
ghānasmim pi nibbindati,||
jivhāya pi nibbindati,||
kāyasmim pi nibbindati,||
manasmim pi nibbindati,||
nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ 'vimuttami' ti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti||
pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement