Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
1. Anicca Vagga Paṭhama
Sutta 4
Bāhira Anicca Suttaṁ (Aniccam 2; Bāhiram)
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Rūpaṁ bhikkhave aniccaṁ,||
yad aniccaṁ taṁ dukkhaṁ,||
yaṁ dukkhaṁ tad anattā,||
yad anattā taṁ:|| ||
'N'etaṁ mama,||
[3] n'eso ham asmi,||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ. || ||
■
4. Saddā aniccaṁ,||
yad aniccaṁ taṁ dukkhaṁ,||
yaṁ dukkhaṁ tad anattā,||
yad anattā taṁ:|| ||
'N'etaṁ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ. || ||
■
5. Gandhā aniccaṁ,||
yad aniccaṁ taṁ dukkhaṁ,||
yaṁ dukkhaṁ tad anattā,||
yad anattā taṁ:|| ||
'N'etaṁ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ. || ||
■
6. Rasā aniccā,||
yad aniccaṁ taṁ dukkhaṁ,||
yaṁ dukkhaṁ tad anattā,||
yad anattā taṁ:|| ||
'N'etaṁ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ. || ||
■
7. Poṭṭhabbā anicco,||
yad aniccaṁ taṁ dukkhaṁ,||
yaṁ dukkhaṁ tad anattā,||
yad anattā taṁ:|| ||
'N'etaṁ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ. || ||
■
8. Dhammā anicco,||
yad aniccaṁ taṁ dukkhaṁ,||
yaṁ dukkhaṁ tad anattā,||
yad anattā taṁ:|| ||
'N'etaṁ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ. || ||
§
9. Evaṁ passaṁ bhikkhave sutavā ariya-sāvako
rūpesu pi nibbindati,||
saddesu pi nibbindati,||
gandhesu pi nibbindati,||
rasesu pi nibbindati,||
phoṭṭhabbesu pi nibbindati,||
dhammesu pi nibbindati,||
nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ 'vimuttami' ti ñāṇaṁ hoti:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti||
pajānātī" ti.|| ||