Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
1. Anicca Vagga Paṭhama

Sutta 7

Dutiya Ajjhatta Anicca Suttaṁ (Aniccam 3; Ajjhattam)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[4]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Cakkhuṁ bhikkhave aniccaṁ atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītasmiṁ pi cakkhusmiṁ anapekho hoti,||
anāgataṁ cakkhuṁ n'ābhinandati,||
pacc'uppannassa cakkhussa||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Sotaṁ aniccaṁ atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītasmiṁ pi sotasmiṁ anapekho hoti,||
anāgataṁ sotaṁ n'ābhinandati,||
pacc'uppannassa sotassa||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Ghānaṁ aniccaṁ atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītasmiṁ pi ghānasmiṁ anapekho hoti,||
anāgataṁ ghānaṁ n'ābhinandati,||
pacc'uppannassa ghānassa||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Jivhā aniccā atīt-ā-nāgatā,||
ko pana vādo pacc'uppannāya.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītāya jivhāya anapekho hoti,||
anāgataṁ jivhaṁ n'ābhinandati,||
pacc'uppannāya jivhāya||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Kāyo anicco atīt-ā-nāgato,||
ko pana vādo pacc'uppannassa.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītasmiṁ pi kāyasmiṁ anapekho hoti,||
anāgataṁ kāyaṁ n'ābhinandati,||
pacc'uppannassa kāyassa||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Mano anicco atīt-ā-nāgato,||
ko pana vādo pacc'uppannassa.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītasmiṁ manasmiṁ anapekho hoti,||
anāgataṁ manaṁ n'ābhinandati,||
pacc'uppannassa manassa||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti" ti.|| ||

 


Contact:
E-mail
Copyright Statement