Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
1. Anicca Vagga Paṭhama
Sutta 9
Dutiya Ajjhatta Anatta Suttaṁ (Anattām 3; Ajjhattam)
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Cakkhuṁ bhikkhave anattaṁ atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave sutavā [5] ariya-sāvako atītasmiṁ pi cakkhusmiṁ anapekho hoti,||
anāgataṁ cakkhuṁ n'ābhinandati,||
pacc'uppannassa cakkhussa||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Sotaṁ anattaṁ atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītasmiṁ pi sotasmiṁ anapekho hoti,||
anāgataṁ sotaṁ n'ābhinandati,||
pacc'uppannassa sotassa||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Ghānaṁ anattaṁ atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītasmiṁ pi ghānasmiṁ anapekho hoti,||
anāgataṁ ghānaṁ n'ābhinandati,||
pacc'uppannassa ghānassa||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Jivhā anattaṁ atīt-ā-nāgatā,||
ko pana vādo pacc'uppannāya.|| ||
Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītāya jivhāya anapekho hoti,||
anāgataṁ jivhaṁ n'ābhinandati,||
pacc'uppannāya jivhāya||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Kāyo anattaṁ atīt-ā-nāgato,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītasmiṁ pi kāyasmiṁ anapekho hoti,||
anāgataṁ kāyaṁ n'ābhinandati,||
pacc'uppannassa kāyassa||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Mano anattaṁ atīt-ā-nāgato,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītasmiṁ manasmiṁ anapekho hoti,||
anāgataṁ manaṁ n'ābhinandati,||
pacc'uppannassa manassa||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti" ti.|| ||