Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
1. Anicca Vagga Paṭhama

Sutta 11

Dutiya Bāhira Dukkha Suttaṁ (Dukkham 4; Bāhiram)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[5]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Rūpā bhikkhave dukkhā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītesu rūpesu anapekho hoti,||
anāgataṁ rūpe n'ābhinandati,||
pacc'uppannānaṁ rūpānaṁ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

[6] Saddā dukkhā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītesu saddesu anapekho hoti,||
anāgate sadde n'ābhinandati,||
pacc'uppannānaṁ saddānaṁ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Gandhā dukkhā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītesu gandhesu anapekho hoti,||
anāgate gandhe n'ābhinandati,||
pacc'uppannānaṁ gandhānaṁ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Rasā dukkhā atīt-ā-nāgatā,||
ko pana vādo pacc'uppannāya.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītesu rasesu anapekho hoti,||
anāgate rase n'ābhinandati,||
pacc'uppannānaṁ rasānaṁ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Phoṭṭhabbā dukkhā atīt-ā-nāgato,||
ko pana vādo pacc'uppannassa.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītesu phoṭṭhabbesu anapekho hoti,||
anāgate phoṭṭhabbe n'ābhinandati,||
pacc'uppannānaṁ phoṭṭhabbānaṁ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Dhammā dukkhā atīt-ā-nāgato,||
ko pana vādo pacc'uppannassa.|| ||

Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītesu dhammesu anapekho hoti,||
anāgate dhamme n'ābhinandati,||
pacc'uppannānaṁ dhammānaṁ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti" ti.|| ||

 


Contact:
E-mail
Copyright Statement