Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
1. Anicca Vagga Paṭhama
Sutta 11
Dutiya Bāhira Dukkha Suttaṁ (Dukkham 4; Bāhiram)
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Rūpā bhikkhave dukkhā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītesu rūpesu anapekho hoti,||
anāgataṁ rūpe n'ābhinandati,||
pacc'uppannānaṁ rūpānaṁ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
[6] Saddā dukkhā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītesu saddesu anapekho hoti,||
anāgate sadde n'ābhinandati,||
pacc'uppannānaṁ saddānaṁ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Gandhā dukkhā atīt-ā-nāgataṁ,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītesu gandhesu anapekho hoti,||
anāgate gandhe n'ābhinandati,||
pacc'uppannānaṁ gandhānaṁ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Rasā dukkhā atīt-ā-nāgatā,||
ko pana vādo pacc'uppannāya.|| ||
Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītesu rasesu anapekho hoti,||
anāgate rase n'ābhinandati,||
pacc'uppannānaṁ rasānaṁ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Phoṭṭhabbā dukkhā atīt-ā-nāgato,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītesu phoṭṭhabbesu anapekho hoti,||
anāgate phoṭṭhabbe n'ābhinandati,||
pacc'uppannānaṁ phoṭṭhabbānaṁ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||
■
Dhammā dukkhā atīt-ā-nāgato,||
ko pana vādo pacc'uppannassa.|| ||
Evaṁ passaṁ bhikkhave sutavā ariya-sāvako atītesu dhammesu anapekho hoti,||
anāgate dhamme n'ābhinandati,||
pacc'uppannānaṁ dhammānaṁ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti" ti.|| ||