Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
2. Yamaka Vagga
Sutta 15
Assāda-Pariyesana (Assādena 1) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Cakkhuss-ā-haṁ bhikkhave assāda-pariyesanaṁ acariṁ,||
yo cakkhussa assādo tad ajjhagamaṁ,||
yāvatā cakkhussa assādo paññāya me so su-diṭṭho.|| ||
Cakkhuss-ā-haṁ [9] bhikkhave ādīnava-pariyesanaṁ acariṁ,||
yo cakkhussa ādīnavo tad ajjhagamaṁ,||
yāvatā cakkhussa ādīnavo paññāya me so su-diṭṭho.|| ||
Cakkhuss-ā-haṁ bhikkhave nissaraṇa-pariyesanaṁ acariṁ,||
yaṁ cakkhussa nissaraṇaṁ tad ajjhagamaṁ,||
yāvatā cakkhussa nissaraṇaṁ paññāya me taṁ su-diṭṭhaṁ.|| ||
■
Sotass-ā-haṁ bhikkhave assāda-pariyesanaṁ acariṁ,||
yo sotassa assādo tad ajjhagamaṁ,||
yāvatā sotassa assādo paññāya me so su-diṭṭho.|| ||
Sotass-ā-haṁ bhikkhave ādīnava-pariyesanaṁ acariṁ,||
yo sotassa ādīnavo tad ajjhagamaṁ,||
yāvatā sotassa ādīnavo paññāya me so su-diṭṭho.|| ||
Sotass-ā-haṁ bhikkhave nissaraṇa-pariyesanaṁ acariṁ,||
yaṁ sotassa nissaraṇaṁ tad ajjhagamaṁ,||
yāvatā sotassa nissaraṇaṁ paññāya me taṁ su-diṭṭhaṁ.|| ||
■
Ghānass-ā-haṁ bhikkhave assāda-pariyesanaṁ acariṁ,||
yo ghānassa assādo tad ajjhagamaṁ,||
yāvatā ghānassa assādo paññāya me so su-diṭṭho.|| ||
Ghānass-ā-haṁ bhikkhave ādīnava-pariyesanaṁ acariṁ,||
yo ghānassa ādīnavo tad ajjhagamaṁ,||
yāvatā ghānassa ādīnavo paññāya me so su-diṭṭho.|| ||
Ghānass-ā-haṁ bhikkhave nissaraṇa-pariyesanaṁ acariṁ,||
yaṁ ghānassa nissaraṇaṁ tad ajjhagamaṁ,||
yāvatā ghānassa nissaraṇaṁ paññāya me taṁ su-diṭṭhaṁ.|| ||
■
Jivhāy-ā-haṁ bhikkhave assāda-pariyesanaṁ acariṁ,||
yo jivhāya assādo tad ajjhagamaṁ,||
yāvatā jivhāya assādo paññāya me so su-diṭṭho.|| ||
Jivhāy-ā-haṁ bhikkhave ādīnava-pariyesanaṁ acariṁ,||
yo jivhāya ādīnavo tad ajjhagamaṁ,||
yāvatā jivhāya ādīnavo paññāya me so su-diṭṭho.|| ||
Jivhāy-ā-haṁ bhikkhave nissaraṇa-pariyesanaṁ acariṁ,||
yaṁ jivhāya nissaraṇaṁ tad ajjhagamaṁ,||
yāvatā jivhāya nissaraṇaṁ paññāya me taṁ su-diṭṭhaṁ.|| ||
■
Kāyass-ā-haṁ bhikkhave assāda-pariyesanaṁ acariṁ,||
yo kāyassa assādo tad ajjhagamaṁ,||
yāvatā kāyassa assādo paññāya me so su-diṭṭho.|| ||
Kāyass-ā-haṁ bhikkhave ādīnava-pariyesanaṁ acariṁ,||
yo kāyassa ādīnavo tad ajjhagamaṁ,||
yāvatā kāyassa ādīnavo paññāya me so su-diṭṭho.|| ||
Kāyass-ā-haṁ bhikkhave nissaraṇa-pariyesanaṁ acariṁ||
yaṁ kāyassa nissaraṇaṁ tad ajjhagamaṁ,||
yāvatā kāyassa nissaraṇaṁ paññāya me taṁ su-diṭṭhaṁ.|| ||
■
Manass-ā-haṁ bhikkhave assāda-pariyesanaṁ acariṁ,||
yo manassa assādo tad ajjhagamaṁ,||
yāvatā manassa assādo paññāya me so su-diṭṭho.|| ||
Manass-ā-haṁ bhikkhave ādīnava-pariyesanaṁ acariṁ,||
yo manassa ādīnavo tad ajjhagamaṁ,||
yāvatā manassa ādīnavo paññāya me so su-diṭṭho.|| ||
Manass-ā-haṁ bhikkhave nissaraṇa-pariyesanaṁ acariṁ,||
yaṁ manassa nissaraṇaṁ tad ajjhagamaṁ,||
yāvatā manassa nissaraṇaṁ paññāya me taṁ su-diṭṭhaṁ.|| ||
§
Yāva kīvañc'āhaṁ bhikkhave imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ||
evaṁ assādaṁ ca||
assādato ādīnavaṁ ca||
ādīnavato nissaraṇaṁ ca||
nissaraṇato yathā-bhūtaṁ nābbhaññāsiṁ,||
n'eva tāvāhaṁ bhikkhave sa-devake loke||
sa-Mārake||
sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva manussāya||
anuttaraṁ sammā-sambodhiṁ abhisambuddhoti paccaññāsiṁ.|| ||
Yato ca kho haṁ bhikkhave imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ||
evaṁ assādaṁ ca||
assādato ādīnavaṁ ca||
ādīnavato nissaraṇaṁ ca||
nissaraṇato yathā-bhūtaṁ abbhaññāsiṁ,
ath'āhaṁ bhikkhave sa-devake loke||
sa-Mārake||
sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva manussāya||
anuttaraṁ sammā-sambodhiṁ abhisambuddhoti paccaññāsiṁ.|| ||
Ñāṇaṁ ca pana me dassanaṁ udapādi.|| ||
'Akuppā me ceto-vimutti||
ayam antimā jāti,||
n'atthi-dāni puna-b-bhavo' ti" ti.|| ||