Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
2. Yamaka Vagga
Sutta 17
No Ve Assāda (No Cetena 1) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"No cedaṁ bhikkhave cakkhussa assādo abhavissa,||
na-y-idaṁ sattā cakkhusmiṁ sārajjeyyuṁ,||
yasmā ca kho bhikkhave atthi cakkhussa assādo,||
tasmā sattā cakkhusmiṁ sārajjanti.|| ||
No cedaṁ bhikkhave cakkhussa ādīnavo abhavissa,||
na-y-idaṁ sattā cakkhusmiṁ nibbindeyyuṁ,||
yasmā ca kho bhikkhave atthi cakkhussa ādīnavo||
tasmā sattā cakkhusmiṁ nibbindanti.|| ||
No cedaṁ bhikkhave cakkhussa nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā cakkhusmā nissareyyuṁ||
yasmā ca kho bhikkhave atthi cakkhussa nissaraṇaṁ,||
tasmā sattā cakkhusmā nissaranti. || ||
■
No cedaṁ bhikkhave sotassa assādo abhavissa,||
na-y-idaṁ sattā sotasmiṁ sārajjeyuṁ,||
yasmā ca kho bhikkhave atthī sotassa assādo,||
tasmā sattā sotasmiṁ sārajjanti.|| ||
No cedaṁ bhikkhave sotassa ādīnavo abhavissa,||
na-y-idaṁ sattā sotasmiṁ nibbindeyyuṁ,||
yasmā ca kho bhikkhave atthi sotassa ādīnavo,||
tasmā sattā sotasmiṁ nibbindanti.|| ||
No cedaṁ bhikkhave sotassa nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā sotasmā nissareyyuṁ||
yasmā ca kho bhikkhave atthi sotassa nissaraṇaṁ,||
tasmā sattā sotasmā nissaranti.|| ||
■
[11] No cedaṁ bhikkhave ghānassa assādo abhavissa,||
na-y-idaṁ sattā ghānasmiṁ sārajjeyyuṁ,||
yasmā ca kho bhikkhave atthi ghānassa assādo,||
tasmā sattā ghānasmiṁ sārajjanti.|| ||
No cedaṁ bhikkhave ghānassa ādīnavo abhavissa,||
na-y-idaṁ sattā ghānasmiṁ nibbindeyyuṁ,||
yasmā ca kho bhikkhave atthī ghānassa ādīnavo,||
Tasmā sattā ghānasmiṁ nibbindanti.|| ||
No cedaṁ bhikkhave ghānassa nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā ghānasmā nissareyyuṁ,||
yasmā ca kho bhikkhave atthi ghānassa nissaraṇaṁ,||
tasmā sattā ghānasmā nissaranti.|| ||
■
No cedaṁ bhikkhave jivhāya assādo abhavissa,||
na-y-idaṁ sattā jivhāya sārajjeyuṁ,||
yasmā ca kho bhikkhave atthi jivhāya assādo,||
tasmā sattā jivhāya sārajjanti.|| ||
No cedaṁ bhikkhave jivhāya ādīnavo abhavissa,||
na-y-idaṁ sattā jivhāya nibbindeyyuṁ,||
yasmā ca kho bhikkhave atthi jivhāya ādīnavo,||
tasmā sattā jivhāya nibbindanti.|| ||
No cedaṁ bhikkhave jivhāya nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā jivhāya nissareyyuṁ,||
yasmā ca kho bhikkhave atthi jivhāya nissaraṇaṁ,||
tasmā sattā jivhāya nissaranti.|| ||
■
No cedaṁ bhikkhave kāyassa assādo abhavissa,||
na-y-idaṁ sattā kāyaṁ sārajjeyuṁ,||
yasmā ca kho bhikkhave atthi kāyassa assādo,||
tasmā sattā kāyasmiṁ sārajjanti.|| ||
No cedaṁ bhikkhave kāyassa ādīnavo abhavissa,||
na-y-idaṁ sattā kāyasmiṁ nibbindeyyuṁ,||
yasmā ca kho bhikkhave atthi kāyassa ādīnavo,||
tasmā sattā kāyasmiṁ nibbindanti.|| ||
No cedaṁ bhikkhave kāyassa nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā kāyasmā nissareyyuṁ,||
yasmā ca kho bhikkhave atthi kāyassa nissaraṇaṁ,||
tasmā sattā kāyasmā nissaranti.|| ||
■
No cedaṁ bhikkhave manassa assādo abhavissa,||
na-y-idaṁ sattā manasmiṁ sārajjeyyuṁ,||
yasmā ca kho bhikkhave atthi manassa assādo,||
tasmā sattā cakkhusmiṁ sārajjanti.|| ||
No cedaṁ bhikkhave manassa ādīnavo abhavissa,||
na-y-idaṁ sattā manasmiṁ nibbindeyyuṁ,||
yasmā ca kho bhikkhave atthi manassa ādīnavo,||
tasmā sattā manasmiṁ nibbindanti.|| ||
No cedaṁ bhikkhave cakkhussa nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā cakkhusmā nissareyyuṁ,||
yasmā ca kho bhikkhave atthi manassa nissaraṇaṁ,||
tasmā sattā manasmā nissaranti. || ||
§
Yāva kīvañ ca bhikkhave sattā imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ nābbhaññāsuṁ,||
n'eva tāva bhikkhave sattā sa-devakā lokā sa-Mārakā sabrahmakā sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya nissaṭā visaṁyuttā vippamuttā vimariyādī-katena cetasā vihariṁsu.|| ||
Yato ca kho bhikkhave sattā imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ abbhaññā- [12] suṁ;||
atha bhikkhave sattā sa-devakā lokā sa-Mārakā sabrahmakā sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya nissaṭā visaṁyuttā vippamuttā vimariyādī-katena cetasā viharantī" ti.|| ||