Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
2. Yamaka Vagga

Sutta 18

Dutiya No Ve Assāda (No Cetena 2) Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[12]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"No cedaṁ bhikkhave rūpānaṁ assādo abhavissa,||
na-y-idaṁ sattā rūpesu sārajjeyyuṁ,||
yasmā ca kho bhikkhave atthi rūpānaṁ assādo,||
tasmā sattā rūpesu sārajjanti.|| ||

No cedaṁ bhikkhave rūpānaṁ ādīnavo abhavissa,||
na-y-idaṁ sattā rūpesu nibbindeyyuṁ,||
yasmā ca kho bhikkhave atthi rūpānaṁ ādīnavo||
tasmā sattā rūpesu nibbindanti.|| ||

No cedaṁ bhikkhave rūpānaṁ nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā rūpehi nissareyyuṁ||
yasmā ca kho bhikkhave atthi rūpānaṁ nissaraṇaṁ,||
tasmā sattā rūpehi nissaranti. || ||

No cedaṁ bhikkhave saddānaṁ assādo abhavissa,||
na-y-idaṁ sattā saddesu sārajjeyuṁ,||
yasmā ca kho bhikkhave atthī saddesu assādo,||
tasmā sattā saddesu sārajjanti.|| ||

No cedaṁ bhikkhave saddānaṁ ādīnavo abhavissa,||
na-y-idaṁ sattā saddesu nibbindeyyuṁ,||
yasmā ca kho bhikkhave atthi saddesu ādīnavo,||
tasmā sattā saddesu nibbindanti.|| ||

No cedaṁ bhikkhave saddānaṁ nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā saddasmā nissareyyuṁ||
yasmā ca kho bhikkhave atthi saddānaṁ nissaraṇaṁ,||
tasmā sattā saddehi nissaranti.|| ||

No cedaṁ bhikkhave gandhānaṁ assādo abhavissa,||
na-y-idaṁ sattā gandhānaṁ sārajjeyyuṁ,||
yasmā ca kho bhikkhave atthi gandhānaṁ assādo,||
tasmā sattā gandhesu sārajjanti.|| ||

No cedaṁ bhikkhave ghandhānaṁ ādīnavo abhavissa,||
na-y-idaṁ sattā gandhesu nibbindeyyuṁ,||
yasmā ca kho bhikkhave atthi gandhānaṁ ādīnavo||
tasmā sattā gandhesu nibbindanti.|| ||

No cedaṁ bhikkhave gandhānaṁ nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā gandhehi nissareyyuṁ,||
yasmā ca kho bhikkhave atthī gandhānaṁ nissaraṇaṁ,||
tasmā sattā gandhehi nissaranti.|| ||

No cedaṁ bhikkhave rasānaṁ assādo abhavissa,||
na-y-idaṁ sattā rasesu sārajjeyuṁ,||
yasmā ca kho bhikkhave atthi rasānaṁ assādo,||
tasmā sattā rasesu sārajjanti.|| ||

No cedaṁ bhikkhave rasānaṁ ādīnavo abhavissa,||
na-y-idaṁ sattā rasesu nibbindeyyuṁ,||
yasmā ca kho bhikkhave atthi rasānaṁ ādīnavo,||
tasmā sattā rasesu nibbindanti.|| ||

No cedaṁ bhikkhave rasānaṁ nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā rasehi nissareyyuṁ,||
yasmā ca kho bhikkhave atthi rasānaṁ nissaraṇaṁ,||
tasmā sattā rasehi nissaranti.|| ||

No cedaṁ bhikkhave poṭṭhabbānaṁ assādo abhavissa,||
na-y-idaṁ sattā poṭṭhabbesu sārajjeyyuṁ,||
yasmā ca kho bhikkhave atthī poṭṭhabbānaṁ assādo tasmā sattā poṭṭhabbesu sārajjanti.|| ||

No cedaṁ bhikkhave poṭṭhabbānaṁ ādīnavo abhavissa,||
na-y-idaṁ sattā poṭṭhabbesu nibbindeyyuṁ,||
yasmā ca kho bhikkhave atthi poṭṭhabbānaṁ ādīnavo,||
tasmā sattā poṭṭhabbesu nibbindanti.|| ||

No cedaṁ bhikkhave poṭṭhabbānaṁ nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā poṭṭhabbehi nissareyyuṁ||
yasmā ca kho bhikkhave atthi poṭṭhabbānaṁ nissaraṇaṁ,||
tasmā sattā poṭṭhabbehi nissaranti.|| ||

No cedaṁ bhikkhave dhammānaṁ assādo abhavissa,||
na-y-idaṁ sattā dhammesu sārajjeyyuṁ,||
yasmā ca kho bhikkhave atthi dhammānaṁ assādo,||
tasmā sattā dhammesu sārajjanti.|| ||

No cedaṁ bhikkhave dhammānaṁ ādīnavo abhavissa,||
na-y-idaṁ sattā dhammesu nibbindeyyuṁ,||
yasmā ca kho bhikkhave atthi dhammānaṁ ādīnavo||
tasmā sattā dhammesu nibbindanti.|| ||

No cedaṁ bhikkhave dhammānaṁ nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā dhammehi nissareyyuṁ,||
yasmā ca kho bhikkhave atthi dhammānaṁ nissaraṇaṁ,||
tasmā sattā dhammehi nissaranti.|| ||

 

§

 

Yāva kīvañ ca bhikkhave sattā imesaṁ channaṁ bāhirānaṁ āyatanānaṁ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ nāb- [13] nbhaññāsuṁ,||
n'eva tāva bhikkhave sattā sa-devakā lokā sa-Mārakā sabrahmakā sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya nissaṭā visaṁyuttā vippamuttā vimariyādī-katena cetasā vihariṁsu.|| ||

Yato ca kho bhikkhave sattā imesaṁ channaṁ bāhirānaṁ āyatanānaṁ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ abbhaññāsuṁ,||
atha bhikkhave sattā sa-devakā lokā sa-Mārakā sabrahmakā sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya nissaṭā visaṁyuttā vippamuttā vimariyādī-katena cetasā viharantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement