Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
2. Yamaka Vagga

Sutta 18

Dutiya No Ve Assāda (No Cetena 2) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[12]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"No cedaṃ bhikkhave rūpānaṃ assādo abhavissa,||
na-y-idaṃ sattā rūpesu sārajjeyyuṃ,||
yasmā ca kho bhikkhave atthi rūpānaṃ assādo,||
tasmā sattā rūpesu sārajjanti.|| ||

No cedaṃ bhikkhave rūpānaṃ ādīnavo abhavissa,||
na-y-idaṃ sattā rūpesu nibbindeyyuṃ,||
yasmā ca kho bhikkhave atthi rūpānaṃ ādīnavo||
tasmā sattā rūpesu nibbindanti.|| ||

No cedaṃ bhikkhave rūpānaṃ nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā rūpehi nissareyyuṃ||
yasmā ca kho bhikkhave atthi rūpānaṃ nissaraṇaṃ,||
tasmā sattā rūpehi nissaranti. || ||

No cedaṃ bhikkhave saddānaṃ assādo abhavissa,||
na-y-idaṃ sattā saddesu sārajjeyuṃ,||
yasmā ca kho bhikkhave atthī saddesu assādo,||
tasmā sattā saddesu sārajjanti.|| ||

No cedaṃ bhikkhave saddānaṃ ādīnavo abhavissa,||
na-y-idaṃ sattā saddesu nibbindeyyuṃ,||
yasmā ca kho bhikkhave atthi saddesu ādīnavo,||
tasmā sattā saddesu nibbindanti.|| ||

No cedaṃ bhikkhave saddānaṃ nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā saddasmā nissareyyuṃ||
yasmā ca kho bhikkhave atthi saddānaṃ nissaraṇaṃ,||
tasmā sattā saddehi nissaranti.|| ||

No cedaṃ bhikkhave gandhānaṃ assādo abhavissa,||
na-y-idaṃ sattā gandhānaṃ sārajjeyyuṃ,||
yasmā ca kho bhikkhave atthi gandhānaṃ assādo,||
tasmā sattā gandhesu sārajjanti.|| ||

No cedaṃ bhikkhave ghandhānaṃ ādīnavo abhavissa,||
na-y-idaṃ sattā gandhesu nibbindeyyuṃ,||
yasmā ca kho bhikkhave atthi gandhānaṃ ādīnavo||
tasmā sattā gandhesu nibbindanti.|| ||

No cedaṃ bhikkhave gandhānaṃ nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā gandhehi nissareyyuṃ,||
yasmā ca kho bhikkhave atthī gandhānaṃ nissaraṇaṃ,||
tasmā sattā gandhehi nissaranti.|| ||

No cedaṃ bhikkhave rasānaṃ assādo abhavissa,||
na-y-idaṃ sattā rasesu sārajjeyuṃ,||
yasmā ca kho bhikkhave atthi rasānaṃ assādo,||
tasmā sattā rasesu sārajjanti.|| ||

No cedaṃ bhikkhave rasānaṃ ādīnavo abhavissa,||
na-y-idaṃ sattā rasesu nibbindeyyuṃ,||
yasmā ca kho bhikkhave atthi rasānaṃ ādīnavo,||
tasmā sattā rasesu nibbindanti.|| ||

No cedaṃ bhikkhave rasānaṃ nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā rasehi nissareyyuṃ,||
yasmā ca kho bhikkhave atthi rasānaṃ nissaraṇaṃ,||
tasmā sattā rasehi nissaranti.|| ||

No cedaṃ bhikkhave poṭṭhabbānaṃ assādo abhavissa,||
na-y-idaṃ sattā poṭṭhabbesu sārajjeyyuṃ,||
yasmā ca kho bhikkhave atthī poṭṭhabbānaṃ assādo tasmā sattā poṭṭhabbesu sārajjanti.|| ||

No cedaṃ bhikkhave poṭṭhabbānaṃ ādīnavo abhavissa,||
na-y-idaṃ sattā poṭṭhabbesu nibbindeyyuṃ,||
yasmā ca kho bhikkhave atthi poṭṭhabbānaṃ ādīnavo,||
tasmā sattā poṭṭhabbesu nibbindanti.|| ||

No cedaṃ bhikkhave poṭṭhabbānaṃ nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā poṭṭhabbehi nissareyyuṃ||
yasmā ca kho bhikkhave atthi poṭṭhabbānaṃ nissaraṇaṃ,||
tasmā sattā poṭṭhabbehi nissaranti.|| ||

No cedaṃ bhikkhave dhammānaṃ assādo abhavissa,||
na-y-idaṃ sattā dhammesu sārajjeyyuṃ,||
yasmā ca kho bhikkhave atthi dhammānaṃ assādo,||
tasmā sattā dhammesu sārajjanti.|| ||

No cedaṃ bhikkhave dhammānaṃ ādīnavo abhavissa,||
na-y-idaṃ sattā dhammesu nibbindeyyuṃ,||
yasmā ca kho bhikkhave atthi dhammānaṃ ādīnavo||
tasmā sattā dhammesu nibbindanti.|| ||

No cedaṃ bhikkhave dhammānaṃ nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā dhammehi nissareyyuṃ,||
yasmā ca kho bhikkhave atthi dhammānaṃ nissaraṇaṃ,||
tasmā sattā dhammehi nissaranti.|| ||

 

§

 

Yāva kīvañ ca bhikkhave sattā imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ nāb- [13] nbhaññāsuṃ,||
n'eva tāva bhikkhave sattā sa-devakā lokā sa-Mārakā sabrahmakā sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya nissaṭā visaṃyuttā vippamuttā vimariyādī-katena cetasā vihariṃsu.|| ||

Yato ca kho bhikkhave sattā imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ abbhaññāsuṃ,||
atha bhikkhave sattā sa-devakā lokā sa-Mārakā sabrahmakā sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya nissaṭā visaṃyuttā vippamuttā vimariyādī-katena cetasā viharantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement