Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
2. Yamaka Vagga

Sutta 19

Paṭhama Abhinanda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[13]

[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Yo bhikkhave cakkhuṁ abhinandati,||
dukkhaṁ so abhinandati.|| ||

'Yo dukkhaṁ abhinandati,||
aparimutto so dukkhasmā' ti vadāmi.|| ||

Yo sotaṁ abhinandati,||
dukkhaṁ so abhinandati.|| ||

'Yo dukkhaṁ abhinandati||
aparimutto so dukkhasmā' ti vadāmi.|| ||

Yo ghānaṁ abhinandati,||
dukkhaṁ so abhinandati.|| ||

'Yo dukkhaṁ abhinandati,||
aparimutto so dukkhasmā' ti vadāmi.|| ||

Yo jivhaṁ abhinandati,||
dukkhaṁ so abhinandati.|| ||

'Yo dukkhaṁ abhinandati,||
aparimutto so dukkhasmā' ti vadāmi.|| ||

Yo kāyaṁ abhinandati,||
dukkhaṁ so abhinandati.|| ||

'Yo dukkhaṁ abhinandati,||
aparimutto so dukkhasmā' ti vadāmi.|| ||

Yo manaṁ abhinandati,||
dukkhaṁ so abhinandati.|| ||

'Yo dukkhaṁ abhinandati,||
aparimutto so dukkhasmā' ti vadāmi.|| ||

 

§

 

Yo ca kho bhikkhave cakkhuṁ n'ābhinandati,||
dukkhaṁ so n'ābhinandati.|| ||

'Yo dukkhaṁ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmi.|| ||

Yo sotaṁ n'ābhinandati,||
dukkhaṁ so n'ābhinandati.|| ||

'Yo dukkhaṁ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmi.|| ||

Yo ghānaṁ n'ābhinandati,||
dukkhaṁ so n'ābhinandati.|| ||

'Yo dukkhaṁ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmi.|| ||

Yo jivhaṁ n'ābhinandati,||
dukkhaṁ so n'ābhinandati.|| ||

'Yo dukkhaṁ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmi.|| ||

Yo kāyaṁ n'ābhinandati,||
dukkhaṁ so n'ābhinandati.|| ||

'Yo dukkhaṁ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmi.|| ||

Yo manaṁ n'ābhinandati,||
dukkhaṁ so n'ābhinandati.|| ||

'Yo dukkhaṁ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement