Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
2. Yamaka Vagga
Sutta 20
Dutiya Abhinanda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Yo bhikkhave rūpe abhinandati,||
dukkhaṁ so abhinandati.|| ||
'Yo dukkhaṁ abhinandati,||
aparimutto so dukkhasmā' ti vadāmi.|| ||
■
Yo sadde abhinandati,||
dukkhaṁ so abhinandati.|| ||
'Yo dukkhaṁ abhinandati||
aparimutto so dukkhasmā' ti vadāmi.|| ||
■
Yo gandhe abhinandati,||
dukkhaṁ so abhinandati.|| ||
'Yo dukkhaṁ abhinandati,||
aparimutto so dukkhasmā' ti vadāmi.|| ||
■
Yo rase abhinandati,||
dukkhaṁ so abhinandati.|| ||
'Yo dukkhaṁ abhinandati,||
aparimutto so dukkhasmā' ti vadāmi.|| ||
■
Yo phoṭṭhabbe abhinandati,||
dukkhaṁ so abhinandati.|| ||
'Yo dukkhaṁ abhinandati,||
aparimutto so dukkhasmā' ti vadāmi.|| ||
■
Yo dhamme abhinandati,||
dukkhaṁ so abhinandati.|| ||
'Yo dukkhaṁ abhinandati,||
aparimutto so dukkhasmā' ti vadāmi.|| ||
§
Yo ca kho bhikkhave rūpe n'ābhinandati,||
dukkhaṁ so n'ābhinandati.|| ||
'Yo dukkhaṁ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmi.|| ||
■
'Yo sadde n'ābhinandati,||
dukkhaṁ so n'ābhinandati.|| ||
Yo dukkhaṁ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmi.|| ||
■
Yo gandhe n'ābhinandati,||
dukkhaṁ so n'ābhinandati.|| ||
'Yo dukkhaṁ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmi.|| ||
■
Yo rase n'ābhinandati,||
dukkhaṁ so n'ābhinandati.|| ||
'Yo dukkhaṁ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmi.|| ||
■
Yo phoṭṭhabbe n'ābhinandati,||
dukkhaṁ so n'ābhinandati.|| ||
'Yo dukkhaṁ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmi.|| ||
■
Yo dhamme n'ābhinandati,||
dukkhaṁ so n'ābhinandati.|| ||
'Yo dukkhaṁ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmī" ti.|| ||