Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga

Sutta 23

Sabba Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[15]

[1][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:

"Bhikkhave" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

"Sabbaṁ vo bhikkhave desissāmi||
taṁ suṇātha.|| ||

Kiñ ca bhikkhave sabbaṁ?|| ||

Cakkhuñ c'eva rūpā ca||
sotañ ca saddā ca||
ghānañ ca gandhā ca||
jivhā ca rasā ca||
kāyo ca phoṭṭhabbā ca||
mano ca dhammā ca.|| ||

Idaṁ vuccati bhikkhave sabbaṁ.|| ||

Yo bhikkhave evaṁ vadeyya:|| ||

'Aham etaṁ sabbaṁ paccakkhāya||
aññaṁ sabbaṁ paññāpessāmī' ti,||
tassā vācā-vatthur ev'assa||
puṭṭho ca na sampāyeyya,||
uttariñ ca vighātaṁ āpajjeyya.|| ||

Taṁ kissa hetu?|| ||

Yathā taṁ bhikkhave avisayasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement