Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga
Sutta 23
Sabba Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:
"Bhikkhave" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
"Sabbaṁ vo bhikkhave desissāmi||
taṁ suṇātha.|| ||
Kiñ ca bhikkhave sabbaṁ?|| ||
Cakkhuñ c'eva rūpā ca||
sotañ ca saddā ca||
ghānañ ca gandhā ca||
jivhā ca rasā ca||
kāyo ca phoṭṭhabbā ca||
mano ca dhammā ca.|| ||
Idaṁ vuccati bhikkhave sabbaṁ.|| ||
Yo bhikkhave evaṁ vadeyya:|| ||
'Aham etaṁ sabbaṁ paccakkhāya||
aññaṁ sabbaṁ paññāpessāmī' ti,||
tassā vācā-vatthur ev'assa||
puṭṭho ca na sampāyeyya,||
uttariñ ca vighātaṁ āpajjeyya.|| ||
Taṁ kissa hetu?|| ||
Yathā taṁ bhikkhave avisayasmin" ti.|| ||