Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga

Sutta 27

Dutiya Aparijāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[18]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

Sabbañ ca kho bhikkhave abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||

Kiñ ca bhikkhave sabbaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya?|| ||

 

§

 

Cakkhuṁ bhikkhave abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
rūpe abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
cakkhu-viññāṇaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
cakkhu-samphassaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā tam pi abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||

Sotaṁ bhikkhave abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
saddā abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
sota-viññāṇaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
sota-samphassaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā tam pi abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||

Ghānaṁ bhikkhave abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
ghāndhā abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
ghāna-viññāṇaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
ghāna-samphassaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā tam pi abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||

Jivhaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
rase abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
jivhā-viññāṇaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
jivhā-samphassaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||

Kāya bhikkhave abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
phoṭṭhabbā abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
kāya-viññāṇaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
kāya-samphassaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā tam pi abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||

Manaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
dhamme abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
mano-viññāṇaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
mano-samphassaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||

Idaṁ kho bhikkhave sabbaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya" ti.|| ||

 


Contact:
E-mail
Copyright Statement