Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga
Sutta 27
Dutiya Aparijāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
Sabbañ ca kho bhikkhave abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||
Kiñ ca bhikkhave sabbaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya?|| ||
§
Cakkhuṁ bhikkhave abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
rūpe abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
cakkhu-viññāṇaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
cakkhu-samphassaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā tam pi abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||
■
Sotaṁ bhikkhave abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
saddā abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
sota-viññāṇaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
sota-samphassaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā tam pi abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||
■
Ghānaṁ bhikkhave abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
ghāndhā abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
ghāna-viññāṇaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
ghāna-samphassaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā tam pi abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||
■
Jivhaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
rase abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
jivhā-viññāṇaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
jivhā-samphassaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||
■
Kāya bhikkhave abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
phoṭṭhabbā abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
kāya-viññāṇaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
kāya-samphassaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā tam pi abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||
■
Manaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
dhamme abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
mano-viññāṇaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya,||
mano-samphassaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya.|| ||
Idaṁ kho bhikkhave sabbaṁ abhijānaṁ,||
parijānaṁ,||
virājayaṁ,||
pajahaṁ,||
bhabbo dukkha-k-khayāya" ti.|| ||