Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga
Sutta 28
Āditta-Pariyāya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][nymo][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Gayāyaṁ viharati Gayāsīse saddhiṁ bhikkhusahassena.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Sabbaṁ bhikkhave ādittaṁ.|| ||
Kiñ ca bhikkhave sabbaṁ ādittaṁ?|| ||
3. Cakkhuṁ bhikkhave ādittaṁ,||
rūpā ādittā,||
cakkhu-viññāṇaṁ ādittaṁ,||
cakkhu-samphasso āditto.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi ādittaṁ.|| ||
Kena ādittaṁ?|| ||
Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṁ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||
■
4. Sotaṁ ādittaṁ,||
saddā ādittā,||
sota-viññāṇaṁ ādittaṁ,||
sota-samphasso āditto.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi ādittaṁ.|| ||
Kena ādittaṁ?|| ||
Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṁ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||
■
5. Ghānaṁ ādittaṁ,||
gandhā ādittā,||
ghāna-viññāṇaṁ ādittaṁ,||
ghāna-samphasso āditto.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi ādittaṁ.|| ||
Kena ādittaṁ?|| ||
Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṁ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||
■
6. Jivhā ādittā,||
rasā ādittā,||
jivhā-viññāṇaṁ ādittaṁ,||
[20] jivhā-samphasso āditto.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi ādittaṁ.|| ||
Kena ādittaṁ?|| ||
Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṁ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||
■
7. Kāyo āditto,||
phoṭṭhabbā ādittā,||
kāya-viññāṇaṁ ādittaṁ,||
kāya-samphasso āditto.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi ādittaṁ.|| ||
Kena ādittaṁ?|| ||
Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṁ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||
■
8. Mano āditto,||
dhammā ādittā,||
mano-viññāṇaṁ ādittaṁ,||
mano-samphasso āditto.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi ādittaṁ.|| ||
Kena ādittaṁ?|| ||
Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṁ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||
§
9. Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
§
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||
Imasmiṁ ca pana veyyākaraṇasmiṁ bhaññamāne tassa bhikkhu-sahassassa anupādāya āsavehi cittāni vimucciṁsūti.|| ||