Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga

Sutta 28

Āditta-Pariyāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[19]

[1][pts][than][nymo][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Gayāyaṃ viharati Gayāsīse saddhiṃ bhikkhusahassena.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Sabbaṃ bhikkhave ādittaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ ādittaṃ?|| ||

3. Cakkhuṃ bhikkhave ādittaṃ,||
rūpā ādittā,||
cakkhu-viññāṇaṃ ādittaṃ,||
cakkhu-samphasso āditto.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi ādittaṃ.|| ||

Kena ādittaṃ?|| ||

Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṃ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||

4. Sotaṃ ādittaṃ,||
saddā ādittā,||
sota-viññāṇaṃ ādittaṃ,||
sota-samphasso āditto.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi ādittaṃ.|| ||

Kena ādittaṃ?|| ||

Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṃ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||

5. Ghānaṃ ādittaṃ,||
gandhā ādittā,||
ghāna-viññāṇaṃ ādittaṃ,||
ghāna-samphasso āditto.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi ādittaṃ.|| ||

Kena ādittaṃ?|| ||

Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṃ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||

6. Jivhā ādittā,||
rasā ādittā,||
jivhā-viññāṇaṃ ādittaṃ,||
[20] jivhā-samphasso āditto.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi ādittaṃ.|| ||

Kena ādittaṃ?|| ||

Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṃ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||

7. Kāyo āditto,||
phoṭṭhabbā ādittā,||
kāya-viññāṇaṃ ādittaṃ,||
kāya-samphasso āditto.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi ādittaṃ.|| ||

Kena ādittaṃ?|| ||

Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṃ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||

8. Mano āditto,||
dhammā ādittā,||
mano-viññāṇaṃ ādittaṃ,||
mano-samphasso āditto.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi ādittaṃ.|| ||

Kena ādittaṃ?|| ||

Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṃ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||

 

§

 

9. Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhu-sahassassa anupādāya āsavehi cittāni vimucciṃsūti.|| ||

 


Contact:
E-mail
Copyright Statement