Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga

Sutta 28

Āditta-Pariyāya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[19]

[1][pts][than][nymo][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Gayāyaṁ viharati Gayāsīse saddhiṁ bhikkhusahassena.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Sabbaṁ bhikkhave ādittaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ ādittaṁ?|| ||

3. Cakkhuṁ bhikkhave ādittaṁ,||
rūpā ādittā,||
cakkhu-viññāṇaṁ ādittaṁ,||
cakkhu-samphasso āditto.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi ādittaṁ.|| ||

Kena ādittaṁ?|| ||

Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṁ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||

4. Sotaṁ ādittaṁ,||
saddā ādittā,||
sota-viññāṇaṁ ādittaṁ,||
sota-samphasso āditto.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi ādittaṁ.|| ||

Kena ādittaṁ?|| ||

Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṁ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||

5. Ghānaṁ ādittaṁ,||
gandhā ādittā,||
ghāna-viññāṇaṁ ādittaṁ,||
ghāna-samphasso āditto.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi ādittaṁ.|| ||

Kena ādittaṁ?|| ||

Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṁ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||

6. Jivhā ādittā,||
rasā ādittā,||
jivhā-viññāṇaṁ ādittaṁ,||
[20] jivhā-samphasso āditto.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi ādittaṁ.|| ||

Kena ādittaṁ?|| ||

Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṁ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||

7. Kāyo āditto,||
phoṭṭhabbā ādittā,||
kāya-viññāṇaṁ ādittaṁ,||
kāya-samphasso āditto.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi ādittaṁ.|| ||

Kena ādittaṁ?|| ||

Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṁ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||

8. Mano āditto,||
dhammā ādittā,||
mano-viññāṇaṁ ādittaṁ,||
mano-samphasso āditto.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi ādittaṁ.|| ||

Kena ādittaṁ?|| ||

Rāg'agginā,||
dos'agginā,||
moh'agginā ādittaṁ||
jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi ādittan ti vadāmi.|| ||

 

§

 

9. Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||

Imasmiṁ ca pana veyyākaraṇasmiṁ bhaññamāne tassa bhikkhu-sahassassa anupādāya āsavehi cittāni vimucciṁsūti.|| ||

 


Contact:
E-mail
Copyright Statement