Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga
Sutta 29
Andha-Bhūtam aka Aḍḍha-Bhūtaṁ Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandaka Nivāpe.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
"Sabbaṁ bhikkhave andha-bhūtam.|| ||
[21] Kiñ ca bhikkhave sabbaṁ andha-bhūtaṁ?|| ||
3. Cakkhuṁ bhikkhave andha-bhūtaṁ,||
rūpā andhabhūtā,||
cakkhu-viññāṇaṁ andha-bhūtaṁ,||
cakkhu-samphasso andhabhūto.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi andha-bhūtaṁ.|| ||
Kena andha-bhūtaṁ?|| ||
Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||
■
4. Sotaṁ andha-bhūtaṁ,||
saddā andhabhūtā,||
sota-viññāṇaṁ andha-bhūtaṁ,||
sota-samphasso andhabhūto.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi andha-bhūtaṁ.|| ||
Kena andha-bhūtaṁ?|| ||
Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||
■
5. Ghānaṁ andha-bhūtaṁ,||
gandhā andhabhūtā,||
ghāna-viññāṇaṁ andha-bhūtaṁ,||
ghāna-samphasso andhabhūto.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi andha-bhūtaṁ.|| ||
Kena andha-bhūtaṁ?|| ||
Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||
■
6. Jivhā andhabhūtā,||
rasā andhabhūtā,||
jivhā-viññāṇaṁ andha-bhūtaṁ,||
jivhā-samphasso andhabhūto.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi andha-bhūtaṁ.|| ||
Kena andha-bhūtaṁ?|| ||
Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||
■
7. Kāyo andhabhūto,||
phoṭṭhabbā andhabhūtā,||
kāya-viññāṇaṁ andha-bhūtaṁ,||
kāya-samphasso andhabhūto.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi andha-bhūtaṁ.|| ||
Kena andha-bhūtaṁ?|| ||
Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||
■
8. Mano andhabhūto,||
dhammā andhabhūtā,||
mano-viññāṇaṁ andha-bhūtaṁ,||
mano-samphasso andhabhūto.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi andha-bhūtaṁ.|| ||
Kena andha-bhūtaṁ?|| ||
Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||
§
9. Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
§
Nibbindaṁ virajjati||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||