Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga

Sutta 29

Andha-Bhūtam aka Aḍḍha-Bhūtaṁ Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[20]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandaka Nivāpe.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

"Sabbaṁ bhikkhave andha-bhūtam.|| ||

[21] Kiñ ca bhikkhave sabbaṁ andha-bhūtaṁ?|| ||

3. Cakkhuṁ bhikkhave andha-bhūtaṁ,||
rūpā andhabhūtā,||
cakkhu-viññāṇaṁ andha-bhūtaṁ,||
cakkhu-samphasso andhabhūto.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi andha-bhūtaṁ.|| ||

Kena andha-bhūtaṁ?|| ||

Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||

4. Sotaṁ andha-bhūtaṁ,||
saddā andhabhūtā,||
sota-viññāṇaṁ andha-bhūtaṁ,||
sota-samphasso andhabhūto.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi andha-bhūtaṁ.|| ||

Kena andha-bhūtaṁ?|| ||

Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||

5. Ghānaṁ andha-bhūtaṁ,||
gandhā andhabhūtā,||
ghāna-viññāṇaṁ andha-bhūtaṁ,||
ghāna-samphasso andhabhūto.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi andha-bhūtaṁ.|| ||

Kena andha-bhūtaṁ?|| ||

Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||

6. Jivhā andhabhūtā,||
rasā andhabhūtā,||
jivhā-viññāṇaṁ andha-bhūtaṁ,||
jivhā-samphasso andhabhūto.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi andha-bhūtaṁ.|| ||

Kena andha-bhūtaṁ?|| ||

Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||

7. Kāyo andhabhūto,||
phoṭṭhabbā andhabhūtā,||
kāya-viññāṇaṁ andha-bhūtaṁ,||
kāya-samphasso andhabhūto.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi andha-bhūtaṁ.|| ||

Kena andha-bhūtaṁ?|| ||

Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||

8. Mano andhabhūto,||
dhammā andhabhūtā,||
mano-viññāṇaṁ andha-bhūtaṁ,||
mano-samphasso andhabhūto.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi andha-bhūtaṁ.|| ||

Kena andha-bhūtaṁ?|| ||

Jātiyā jarāya maraṇena,||
sokehi paridevehi,||
dukkhehi domanassehi,||
upāyāsehi andha-bhūtan ti vadāmi.|| ||

 

§

 

9. Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement