Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga
Sutta 30
Sāruppa-Paṭipadā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Sabba-maññi-tasa-mugghā-tasā-ruppaṁ vo bhikkhave [22] paṭipadaṁ desissāmi.|| ||
Taṁ suṇātha.|| ||
Katamā ca sā bhikkhave sabba-maññi-tasa-mugghā-tasā-ruppa paṭipadā?|| ||
■
Idha bhikkhave bhikkhu cakkhuṁ na maññati,||
cakkhusmiṁ na maññati,||
cakkhuto na maññati,||
cakkhuṁ 'Me' ti na maññati.|| ||
Rūpe na maññati,||
rūpesu na maññati,||
rūpato na maññati,||
rūpā 'Me' ti na maññati.|| ||
Cakkhu-viññāṇaṁ na maññati,||
cakkhu-viññāṇasmiṁ na maññati,||
cakkhu-viññāṇato na maññati,||
cakkhu-viññāṇaṁ 'Me' ti na maññati.|| ||
Cakkhu-samphassaṁ na maññati,||
cakkhu-samphassasmiṁ na maññati,||
cakkhu-samphassato na maññati,||
cakkhu-samphasso 'Me' ti na maññati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññati,||
tasmim pi na maññati,||
tato pi na maññati,||
tam 'Me' ti na maññati.|| ||
■
Sotaṁ na maññati,||
sotasmiṁ na maññati,||
soto na maññati,||
sota 'Me' ti na maññati.|| ||
Saddā na maññati,||
saddesu na maññati,||
saddato na maññati,||
sadda 'Me' ti na maññati.|| ||
Sota-viññāṇaṁ na maññati,||
sota-viññāṇasmiṁ na maññati,||
sota-viññāṇato na maññati,||
sota-viññāṇaṁ 'Me' ti na maññati.|| ||
Sota-samphassaṁ na maññati,||
sota-samphassasmiṁ na maññati,||
sota-samphassato na maññati,||
sota-samphasso 'Me' ti na maññati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññati,||
tasmim pi na maññati,||
tato pi na maññati,||
tam 'Me' ti na maññati.|| ||
■
Ghānaṁ na maññati,||
ghānasmiṁ na maññati,||
ghānato na maññati,||
ghāna 'Me' ti na maññati.|| ||
Gandhā na maññati,||
gandesu na maññati,||
gandato na maññati,||
gandhā 'Me' ti na maññati.|| ||
Ghāna-viññāṇaṁ na maññati,||
ghāna-viññāṇasmiṁ na maññati,||
ghāna-viññāṇato na maññati,||
ghāna-viññāṇaṁ 'Me' ti na maññati.|| ||
Ghāna-samphassaṁ na maññati,||
ghāna-samphassasmiṁ na maññati,||
ghāna-samphassato na maññati,||
ghāna-samphasso 'Me' ti na maññati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññati,||
tasmim pi na maññati,||
tato pi na maññati,||
tam 'Me' ti na maññati.|| ||
■
Jivhā na maññati,||
jivhāya na maññati,||
jivhāto na maññati,||
jivhā 'Me' ti na maññati.|| ||
Rase na maññati,||
rasesu na maññati,||
rasato na maññati,||
rasā 'Me' ti na maññati.|| ||
Jivhā-viññāṇaṁ na maññati,||
jivhā-viññāṇasmiṁ na maññati,||
jivhā-viññāṇato na maññati,||
jivhā-viññāṇaṁ 'Me' ti na maññati.|| ||
Jivhā-samphassaṁ na maññati,||
jivhā-samphassasmiṁ na maññati,||
jivhā-samphassato na maññati,||
jivhā-samphasso 'Me' ti na maññati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññati,||
tasmim pi na maññati,||
tato pi na maññati,||
tam 'Me' ti na maññati.|| ||
■
Kāyaṁ na maññati,||
kāyasmiṁ na maññati,||
kāyo na maññati,||
kāya 'Me' ti na maññati.|| ||
Phoṭṭhabbāṁ na maññati,||
phoṭṭhabbāsmiṁ na maññati,||
phoṭṭhabbo na maññati,||
phoṭṭhabbā 'Me' ti na maññati.|| ||
Kāya-viññāṇaṁ na maññati,||
kāya-viññāṇasmiṁ na maññati,||
kāya-viññāṇato na maññati,||
kāya-viññāṇaṁ 'Me' ti na maññati.|| ||
Kāya-samphassaṁ na maññati,||
kāya-samphassasmiṁ na maññati,||
kāya-samphassato na maññati,||
kāya-samphasso 'Me' ti na maññati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññati,||
tasmim pi na maññati,||
tato pi na maññati,||
tam 'Me' ti na maññati.|| ||
■
Manaṁ na maññati,||
manasmiṁ na maññati,||
manato na maññati,||
mano 'Me' ti na maññati.|| ||
Dhamme na maññati,||
dhammesu na maññati,||
dhammato na maññati,||
dhammā 'Me' ti na maññati.|| ||
Mano-viññāṇaṁ na maññati,||
mano-viññāṇasmiṁ na maññati,||
mano-viññāṇato na maññati,||
mano-viññāṇaṁ 'Me' ti na maññati.|| ||
Mano-samphassaṁ na maññati,||
mano-samphassasmiṁ na [23] maññati,||
mano-samphassato na maññati,||
mano-samphasso 'Me' ti na maññati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññati,||
tasmim pi na maññati,||
tato pi na maññati,||
tam 'Me' ti na maññati.|| ||
■
Sabbaṁ na maññati,||
sabbasmiṁ na maññati,||
sabbato na maññati,||
sabbaṁ meti na maññati.
So evaṁ amañña-māno na ca kiñci loke upādiyati,||
anupādiyaṁ na paritassati,||
aparitassaṁ paccattaññeva parinibbāyati:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānāti.|| ||
Ayaṁ kho sā bhikkhave sabba-maññi-tasa-mugghā-tasā-ruppa paṭipadā" ti.|| ||