Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
4. Jāti-Dhamma Vagga

Suttas 33-42

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[26]

Sutta 33

Jāti-dhamma Suttaṁ

[33.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave jāti-dhammaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ jāti-dhammaṁ?|| ||

[27] Cakkhuṁ bhikkhave jāti-dhammaṁ,||
rūpā jāti-dhammā,||
cakkhu-viññāṇaṁ jāti-dhammaṁ,||
cakkhu-samphasso jāti-dhammo,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi jāti-dhammaṁ.|| ||

Sotaṁ jāti-dhammaṁ,||
saddā jāti-dhammā,||
sota-viññāṇaṁ jāti-dhammaṁ,||
sota-samphasso jāti-dhammo,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi jāti-dhammaṁ.|| ||

Ghānaṁ jāti-dhammaṁ,||
gandhā jāti-dhammā,||
ghāna-viññāṇaṁ jāti-dhammaṁ,||
ghāna-samphasso jāti-dhammo,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi jāti-dhammaṁ.|| ||

Jivhā jāti-dhammā,||
rasā jāti-dhammā,||
jivhā-viññāṇaṁ jāti-dhammaṁ,||
jivhā-samphasso jāti-dhammo,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi jāti-dhammaṁ.|| ||

Kāyo jāti-dhammo,||
phoṭṭhabbā jāti-dhammā,||
kāya-viññāṇaṁ jāti-dhammaṁ,||
kāya-samphasso jāti-dhammo,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi jāti-dhammaṁ.|| ||

Mano jāti-dhammo,||
dhammā jāti-dhammā,||
mano-viññāṇaṁ jāti-dhammaṁ,||
mano-samphasso jāti-dhammo,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi jāti-dhammaṁ.|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 34

Jarā-dhamma Suttaṁ

[34.1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave jarā-dhammaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ jarā-dhammaṁ?|| ||

Cakkhuṁ bhikkhave jarā-dhammaṁ,||
rūpā jarā-dhammā,||
cakkhu-viññāṇaṁ jarā-dhammaṁ,||
cakkhu-samphasso jarā-dhammo,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi jarā-dhammaṁ.|| ||

Sotaṁ jarā-dhammaṁ,||
saddā jarā-dhammā,||
sota-viññāṇaṁ jarā-dhammaṁ,||
sota-samphasso jarā-dhammo,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi jarā-dhammaṁ.|| ||

Ghānaṁ jarā-dhammaṁ,||
gandhā jarā-dhammā,||
ghāna-viññāṇaṁ jarā-dhammaṁ,||
ghāna-samphasso jarā-dhammo,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi jarā-dhammaṁ.|| ||

Jivhā jarā-dhammā,||
rasā jarā-dhammā,||
jivhā-viññāṇaṁ jarā-dhammaṁ,||
jivhā-samphasso jarā-dhammo,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi jarā-dhammaṁ.|| ||

Kāyo jarā-dhammo,||
phoṭṭhabbā jarā-dhammā,||
kāya-viññāṇaṁ jarā-dhammaṁ,||
kāya-samphasso jarā-dhammo,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi jarā-dhammaṁ.|| ||

Mano jarā-dhammo,||
dhammā jarā-dhammā,||
mano-viññāṇaṁ jarā-dhammaṁ,||
mano-samphasso jarā-dhammo,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi jarā-dhammaṁ.|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 35

Vyādhi-dhamma Suttaṁ

[35.1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave vyādhi-dhammaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ vyādhi-dhammaṁ?|| ||

Cakkhuṁ bhikkhave vyādhi-dhammaṁ,||
rūpā vyādhi-dhammā,||
cakkhu-viññāṇaṁ vyādhi-dhammaṁ,||
cakkhu-samphasso vyādhi-dhammo,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi vyādhi-dhammaṁ.|| ||

Sotaṁ vyādhi-dhammaṁ,||
saddā vyādhi-dhammā,||
sota-viññāṇaṁ vyādhi-dhammaṁ,||
sota-samphasso vyādhi-dhammo,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi vyādhi-dhammaṁ.|| ||

Ghānaṁ vyādhi-dhammaṁ,||
gandhā vyādhi-dhammā,||
ghāna-viññāṇaṁ vyādhi-dhammaṁ,||
ghāna-samphasso vyādhi-dhammo,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi vyādhi-dhammaṁ.|| ||

Jivhā vyādhi-dhammā,||
rasā vyādhi-dhammā,||
jivhā-viññāṇaṁ vyādhi-dhammaṁ,||
jivhā-samphasso vyādhi-dhammo,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi vyādhi-dhammaṁ.|| ||

Kāyo vyādhi-dhammo,||
phoṭṭhabbā vyādhi-dhammā,||
kāya-viññāṇaṁ vyādhi-dhammaṁ,||
kāya-samphasso vyādhi-dhammo,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi vyādhi-dhammaṁ.|| ||

Mano vyādhi-dhammo,||
dhammā vyādhi-dhammā,||
mano-viññāṇaṁ vyādhi-dhammaṁ,||
mano-samphasso vyādhi-dhammo,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi vyādhi-dhammaṁ.|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 36

Maraṇa-dhamma Suttaṁ

[36.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave maraṇa-dhammaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ maraṇa-dhammaṁ?|| ||

Cakkhuṁ bhikkhave maraṇa-dhammaṁ,||
rūpā maraṇa-dhammā,||
cakkhu-viññāṇaṁ maraṇa-dhammaṁ,||
cakkhu-samphasso maraṇa-dhammo,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi maraṇa-dhammaṁ.|| ||

Sotaṁ maraṇa-dhammaṁ,||
saddā maraṇa-dhammā,||
sota-viññāṇaṁ maraṇa-dhammaṁ,||
sota-samphasso maraṇa-dhammo,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi maraṇa-dhammaṁ.|| ||

Ghānaṁ maraṇa-dhammaṁ,||
gandhā maraṇa-dhammā,||
ghāna-viññāṇaṁ maraṇa-dhammaṁ,||
ghāna-samphasso maraṇa-dhammo,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi maraṇa-dhammaṁ.|| ||

Jivhā maraṇa-dhammā,||
rasā maraṇa-dhammā,||
jivhā-viññāṇaṁ maraṇa-dhammaṁ,||
jivhā-samphasso maraṇa-dhammo,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi maraṇa-dhammaṁ.|| ||

Kāyo maraṇa-dhammo,||
phoṭṭhabbā maraṇa-dhammā,||
kāya-viññāṇaṁ maraṇa-dhammaṁ,||
kāya-samphasso maraṇa-dhammo,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi maraṇa-dhammaṁ.|| ||

Mano maraṇa-dhammo,||
dhammā maraṇa-dhammā,||
mano-viññāṇaṁ maraṇa-dhammaṁ,||
mano-samphasso maraṇa-dhammo,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi maraṇa-dhammaṁ.|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 37

Soko-dhamma Suttaṁ

[37.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave soko-dhammaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ soko-dhammaṁ?|| ||

Cakkhuṁ bhikkhave soko-dhammaṁ,||
rūpā soko-dhammā,||
cakkhu-viññāṇaṁ soko-dhammaṁ,||
cakkhu-samphasso soko-dhammo,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi soko-dhammaṁ.|| ||

Sotaṁ soko-dhammaṁ,||
saddā soko-dhammā,||
sota-viññāṇaṁ soko-dhammaṁ,||
sota-samphasso soko-dhammo,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi soko-dhammaṁ.|| ||

Ghānaṁ soko-dhammaṁ,||
gandhā soko-dhammā,||
ghāna-viññāṇaṁ soko-dhammaṁ,||
ghāna-samphasso soko-dhammo,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi soko-dhammaṁ.|| ||

Jivhā soko-dhammā,||
rasā soko-dhammā,||
jivhā-viññāṇaṁ soko-dhammaṁ,||
jivhā-samphasso soko-dhammo,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi soko-dhammaṁ.|| ||

Kāyo soko-dhammo,||
phoṭṭhabbā soko-dhammā,||
kāya-viññāṇaṁ soko-dhammaṁ,||
kāya-samphasso soko-dhammo,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi soko-dhammaṁ.|| ||

Mano soko-dhammo,||
dhammā soko-dhammā,||
mano-viññāṇaṁ soko-dhammaṁ,||
mano-samphasso soko-dhammo,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi soko-dhammaṁ.|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 38

Saṅkilesa-dhamma Suttaṁ

[38.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave saṅkilesa-dhammaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ saṅkilesa-dhammaṁ?|| ||

Cakkhuṁ bhikkhave saṅkilesa-dhammaṁ,||
rūpā saṅkilesa-dhammā,||
cakkhu-viññāṇaṁ saṅkilesa-dhammaṁ,||
cakkhu-samphasso saṅkilesa-dhammo,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi saṅkilesa-dhammaṁ.|| ||

Sotaṁ saṅkilesa-dhammaṁ,||
saddā saṅkilesa-dhammā,||
sota-viññāṇaṁ saṅkilesa-dhammaṁ,||
sota-samphasso saṅkilesa-dhammo,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi saṅkilesa-dhammaṁ.|| ||

Ghānaṁ saṅkilesa-dhammaṁ,||
gandhā saṅkilesa-dhammā,||
ghāna-viññāṇaṁ saṅkilesa-dhammaṁ,||
ghāna-samphasso saṅkilesa-dhammo,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi saṅkilesa-dhammaṁ.|| ||

Jivhā saṅkilesa-dhammā,||
rasā saṅkilesa-dhammā,||
jivhā-viññāṇaṁ saṅkilesa-dhammaṁ,||
jivhā-samphasso saṅkilesa-dhammo,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi saṅkilesa-dhammaṁ.|| ||

Kāyo saṅkilesa-dhammo,||
phoṭṭhabbā saṅkilesa-dhammā,||
kāya-viññāṇaṁ saṅkilesa-dhammaṁ,||
kāya-samphasso saṅkilesa-dhammo,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi saṅkilesa-dhammaṁ.|| ||

Mano saṅkilesa-dhammo,||
dhammā saṅkilesa-dhammā,||
mano-viññāṇaṁ saṅkilesa-dhammaṁ,||
mano-samphasso saṅkilesa-dhammo,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi saṅkilesa-dhammaṁ.|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


[28]

Sutta 39

Khaya-dhamma Suttaṁ

[39.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave khaya-dhammaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ khaya-dhammaṁ?|| ||

Cakkhuṁ bhikkhave khaya-dhammaṁ,||
rūpā khaya-dhammā,||
cakkhu-viññāṇaṁ khaya-dhammaṁ,||
cakkhu-samphasso khaya-dhammo,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi khaya-dhammaṁ.|| ||

Sotaṁ khaya-dhammaṁ,||
saddā khaya-dhammā,||
sota-viññāṇaṁ khaya-dhammaṁ,||
sota-samphasso khaya-dhammo,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi khaya-dhammaṁ.|| ||

Ghānaṁ khaya-dhammaṁ,||
gandhā khaya-dhammā,||
ghāna-viññāṇaṁ khaya-dhammaṁ,||
ghāna-samphasso khaya-dhammo,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi khaya-dhammaṁ.|| ||

Jivhā khaya-dhammā,||
rasā khaya-dhammā,||
jivhā-viññāṇaṁ khaya-dhammaṁ,||
jivhā-samphasso khaya-dhammo,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi khaya-dhammaṁ.|| ||

Kāyo khaya-dhammo,||
phoṭṭhabbā khaya-dhammā,||
kāya-viññāṇaṁ khaya-dhammaṁ,||
kāya-samphasso khaya-dhammo,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi khaya-dhammaṁ.|| ||

Mano khaya-dhammo,||
dhammā khaya-dhammā,||
mano-viññāṇaṁ khaya-dhammaṁ,||
mano-samphasso khaya-dhammo,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi khaya-dhammaṁ.|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 40

Vaya-dhamma Suttaṁ

[40.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave vaya-dhammaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ vaya-dhammaṁ?|| ||

Cakkhuṁ bhikkhave vaya-dhammaṁ,||
rūpā vaya-dhammā,||
cakkhu-viññāṇaṁ vaya-dhammaṁ,||
cakkhu-samphasso vaya-dhammo,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi vaya-dhammaṁ.|| ||

Sotaṁ vaya-dhammaṁ,||
saddā vaya-dhammā,||
sota-viññāṇaṁ vaya-dhammaṁ,||
sota-samphasso vaya-dhammo,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi vaya-dhammaṁ.|| ||

Ghānaṁ vaya-dhammaṁ,||
gandhā vaya-dhammā,||
ghāna-viññāṇaṁ vaya-dhammaṁ,||
ghāna-samphasso vaya-dhammo,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi vaya-dhammaṁ.|| ||

Jivhā vaya-dhammā,||
rasā vaya-dhammā,||
jivhā-viññāṇaṁ vaya-dhammaṁ,||
jivhā-samphasso vaya-dhammo,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi vaya-dhammaṁ.|| ||

Kāyo vaya-dhammo,||
phoṭṭhabbā vaya-dhammā,||
kāya-viññāṇaṁ vaya-dhammaṁ,||
kāya-samphasso vaya-dhammo,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi vaya-dhammaṁ.|| ||

Mano vaya-dhammo,||
dhammā vaya-dhammā,||
mano-viññāṇaṁ vaya-dhammaṁ,||
mano-samphasso vaya-dhammo,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi vaya-dhammaṁ.|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 41

Samudaya-Dhamma Suttaṁ

[41.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave samudaya-dhammaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ samudaya-dhammaṁ?|| ||

Cakkhuṁ bhikkhave samudaya-dhammaṁ,||
rūpā samudaya-dhammā,||
cakkhu-viññāṇaṁ samudaya-dhammaṁ,||
cakkhu-samphasso samudaya-dhammo,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi samudaya-dhammaṁ.|| ||

Sotaṁ samudaya-dhammaṁ,||
saddā samudaya-dhammā,||
sota-viññāṇaṁ samudaya-dhammaṁ,||
sota-samphasso samudaya-dhammo,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi samudaya-dhammaṁ.|| ||

Ghānaṁ samudaya-dhammaṁ,||
gandhā samudaya-dhammā,||
ghāna-viññāṇaṁ samudaya-dhammaṁ,||
ghāna-samphasso samudaya-dhammo,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi samudaya-dhammaṁ.|| ||

Jivhā samudaya-dhammā,||
rasā samudaya-dhammā,||
jivhā-viññāṇaṁ samudaya-dhammaṁ,||
jivhā-samphasso samudaya-dhammo,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi samudaya-dhammaṁ.|| ||

Kāyo samudaya-dhammo,||
phoṭṭhabbā samudaya-dhammā,||
kāya-viññāṇaṁ samudaya-dhammaṁ,||
kāya-samphasso samudaya-dhammo,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi samudaya-dhammaṁ.|| ||

Mano samudaya-dhammo,||
dhammā samudaya-dhammā,||
mano-viññāṇaṁ samudaya-dhammaṁ,||
mano-samphasso samudaya-dhammo,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi samudaya-dhammaṁ.|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 42

Nirodha-dhamma Suttaṁ

[42.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave nirodha-dhammaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ nirodha-dhammaṁ?|| ||

Cakkhuṁ bhikkhave nirodha-dhammaṁ,||
rūpā nirodha-dhammā,||
cakkhu-viññāṇaṁ nirodha-dhammaṁ,||
cakkhu-samphasso nirodha-dhammo,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi nirodha-dhammaṁ.|| ||

Sotaṁ nirodha-dhammaṁ,||
saddā nirodha-dhammā,||
sota-viññāṇaṁ nirodha-dhammaṁ,||
sota-samphasso nirodha-dhammo,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi nirodha-dhammaṁ.|| ||

Ghānaṁ nirodha-dhammaṁ,||
gandhā nirodha-dhammā,||
ghāna-viññāṇaṁ nirodha-dhammaṁ,||
ghāna-samphasso nirodha-dhammo,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi nirodha-dhammaṁ.|| ||

Jivhā nirodha-dhammā,||
rasā nirodha-dhammā,||
jivhā-viññāṇaṁ nirodha-dhammaṁ,||
jivhā-samphasso nirodha-dhammo,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi nirodha-dhammaṁ.|| ||

Kāyo nirodha-dhammo,||
phoṭṭhabbā nirodha-dhammā,||
kāya-viññāṇaṁ nirodha-dhammaṁ,||
kāya-samphasso nirodha-dhammo,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi nirodha-dhammaṁ.|| ||

Mano nirodha-dhammo,||
dhammā nirodha-dhammā,||
mano-viññāṇaṁ nirodha-dhammaṁ,||
mano-samphasso nirodha-dhammo,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi nirodha-dhammaṁ.|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


Contact:
E-mail
Copyright Statement