Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
5. Sabbā Aniccā Vagga

Suttas 43-52

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[28]

Sutta 43

Anicca Suttaṁ

[43.1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave anicccaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ anicccaṁ?|| ||

Cakkhuṁ bhikkhave anicccaṁ,||
rūpā anicccā,||
cakkhu-viññāṇaṁ anicccaṁ,||
cakkhu-samphasso aniccco,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi anicccaṁ.|| ||

Sotaṁ anicccaṁ,||
saddā anicccā,||
sota-viññāṇaṁ anicccaṁ,||
sota-samphasso aniccco,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi anicccaṁ.|| ||

Ghānaṁ anicccaṁ,||
gandhā anicccā,||
ghāna-viññāṇaṁ anicccaṁ,||
ghāna-samphasso aniccco,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi anicccaṁ.|| ||

Jivhā anicccā,||
rasā anicccā,||
jivhā-viññāṇaṁ anicccaṁ,||
jivhā-samphasso aniccco,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi anicccaṁ.|| ||

Kāyo aniccco,||
phoṭṭhabbā anicccā,||
kāya-viññāṇaṁ anicccaṁ,||
kāya-samphasso aniccco,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi anicccaṁ.|| ||

Mano aniccco,||
dhammā anicccā,||
mano-viññāṇaṁ anicccaṁ,||
mano-samphasso aniccco,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi anicccaṁ.|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 44

Dukkha Suttaṁ

[44.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave dukkhaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ dukkhaṁ?|| ||

Cakkhuṁ bhikkhave dukkhaṁ,||
rūpā dukkhā,||
cakkhu-viññāṇaṁ dukkhaṁ,||
cakkhu-samphasso dukkho,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi dukkhaṁ.|| ||

Sotaṁ dukkhaṁ,||
saddā dukkhā,||
sota-viññāṇaṁ dukkhaṁ,||
sota-samphasso dukkho,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi dukkhaṁ.|| ||

Ghānaṁ dukkhaṁ,||
gandhā dukkhā,||
ghāna-viññāṇaṁ dukkhaṁ,||
ghāna-samphasso dukkho,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi dukkhaṁ.|| ||

Jivhā dukkhā,||
rasā dukkhā,||
jivhā-viññāṇaṁ dukkhaṁ,||
jivhā-samphasso dukkho,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi dukkhaṁ.|| ||

Kāyo dukkho,||
phoṭṭhabbā dukkhā,||
kāya-viññāṇaṁ dukkhaṁ,||
kāya-samphasso dukkho,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi dukkhaṁ.|| ||

Mano dukkho,||
dhammā dukkhā,||
mano-viññāṇaṁ dukkhaṁ,||
mano-samphasso dukkho,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi dukkhaṁ.|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 45

Anattā Suttaṁ

[45.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave anattā.|| ||

Kiñ ca bhikkhave sabbaṁ anattā?|| ||

Cakkhuṁ bhikkhave anattā,||
rūpā anattā,||
cakkhu-viññāṇaṁ anattā,||
cakkhu-samphasso anattā,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi anattā.|| ||

Sotaṁ anattā,||
saddā anattā,||
sota-viññāṇaṁ anattā,||
sota-samphasso anattā,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi anattā.|| ||

Ghānaṁ anattā,||
gandhā anattā,||
ghāna-viññāṇaṁ anattā,||
ghāna-samphasso anattā,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi anattā.|| ||

Jivhā anattā,||
rasā anattā,||
jivhā-viññāṇaṁ anattā,||
jivhā-samphasso anattā,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi anattā.|| ||

Kāyo anattā,||
phoṭṭhabbā anattā,||
kāya-viññāṇaṁ anattā,||
kāya-samphasso anattā,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi anattā.|| ||

Mano anattā,||
dhammā anattā,||
mano-viññāṇaṁ anattā,||
mano-samphasso anattā,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi anattā.|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


[29]

Sutta 46

Abhiññeyya Suttaṁ

[46.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave abhiññeyyaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ abhiññeyyaṁ?|| ||

Cakkhuṁ bhikkhave abhiññeyyaṁ,||
rūpā abhiññeyyaṁ,||
cakkhu-viññāṇaṁ abhiññeyyaṁ,||
cakkhu-samphasso abhiññeyyaṁ,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi abhiññeyyaṁ.|| ||

Sotaṁ abhiññeyyaṁ,||
saddā abhiññeyyaṁ,||
sota-viññāṇaṁ abhiññeyyaṁ,||
sota-samphasso abhiññeyyaṁ,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi abhiññeyyaṁ.|| ||

Ghānaṁ abhiññeyyaṁ,||
gandhā abhiññeyyaṁ,||
ghāna-viññāṇaṁ abhiññeyyaṁ,||
ghāna-samphasso abhiññeyyaṁ,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi abhiññeyyaṁ.|| ||

Jivhā abhiññeyyaṁ,||
rasā abhiññeyyaṁ,||
jivhā-viññāṇaṁ abhiññeyyaṁ,||
jivhā-samphasso abhiññeyyaṁ,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi abhiññeyyaṁ.|| ||

Kāyo abhiññeyyaṁ,||
phoṭṭhabbā abhiññeyyaṁ,||
kāya-viññāṇaṁ abhiññeyyaṁ,||
kāya-samphasso abhiññeyyaṁ,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi abhiññeyyaṁ.|| ||

Mano abhiññeyyaṁ,||
dhammā abhiññeyyaṁ,||
mano-viññāṇaṁ abhiññeyyaṁ,||
mano-samphasso abhiññeyyaṁ,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi abhiññeyyaṁ.|| ||

 


 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 47

Pariññeyya Suttaṁ

[47.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave pariññeyyaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ pariññeyyaṁ?|| ||

Cakkhuṁ bhikkhave pariññeyyaṁ,||
rūpā pariññeyyaṁ,||
cakkhu-viññāṇaṁ pariññeyyaṁ,||
cakkhu-samphasso pariññeyyaṁ,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi pariññeyyaṁ.|| ||

Sotaṁ pariññeyyaṁ,||
saddā pariññeyyaṁ,||
sota-viññāṇaṁ pariññeyyaṁ,||
sota-samphasso pariññeyyaṁ,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi pariññeyyaṁ.|| ||

Ghānaṁ pariññeyyaṁ,||
gandhā pariññeyyaṁ,||
ghāna-viññāṇaṁ pariññeyyaṁ,||
ghāna-samphasso pariññeyyaṁ,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi pariññeyyaṁ.|| ||

Jivhā pariññeyyaṁ,||
rasā pariññeyyaṁ,||
jivhā-viññāṇaṁ pariññeyyaṁ,||
jivhā-samphasso pariññeyyaṁ,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi pariññeyyaṁ.|| ||

Kāyo pariññeyyaṁ,||
phoṭṭhabbā pariññeyyaṁ,||
kāya-viññāṇaṁ pariññeyyaṁ,||
kāya-samphasso pariññeyyaṁ,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi pariññeyyaṁ.|| ||

Mano pariññeyyaṁ,||
dhammā pariññeyyaṁ,||
mano-viññāṇaṁ pariññeyyaṁ,||
mano-samphasso pariññeyyaṁ,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi pariññeyyaṁ.|| ||

 


 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 48

Pahātabba Suttaṁ

[48.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave pahātabbaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ pahātabbaṁ?|| ||

Cakkhuṁ bhikkhave pahātabbaṁ,||
rūpā pahātabbā,||
cakkhu-viññāṇaṁ pahātabbaṁ,||
cakkhu-samphasso pahātabbo,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||

Sotaṁ pahātabbaṁ,||
saddā pahātabbā,||
sota-viññāṇaṁ pahātabbaṁ,||
sota-samphasso pahātabbo,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||

Ghānaṁ pahātabbaṁ,||
gandhā pahātabbā,||
ghāna-viññāṇaṁ pahātabbaṁ,||
ghāna-samphasso pahātabbo,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||

Jivhā pahātabbā,||
rasā pahātabbā,||
jivhā-viññāṇaṁ pahātabbaṁ,||
jivhā-samphasso pahātabbo,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||

Kāyo pahātabbo,||
phoṭṭhabbā pahātabbā,||
kāya-viññāṇaṁ pahātabbaṁ,||
kāya-samphasso pahātabbo,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||

Mano pahātabbo,||
dhammā pahātabbā,||
mano-viññāṇaṁ pahātabbaṁ,||
mano-samphasso pahātabbo,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||

 


 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 49

Sacchikātabba Suttaṁ

[49.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave sacchikātabbaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ sacchikātabbaṁ?|| ||

Cakkhuṁ bhikkhave sacchikātabbaṁ,||
rūpā sacchikātabbā,||
cakkhu-viññāṇaṁ sacchikātabbaṁ,||
cakkhu-samphasso sacchikātabbo,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi sacchikātabbaṁ.|| ||

Sotaṁ sacchikātabbaṁ,||
saddā sacchikātabbā,||
sota-viññāṇaṁ sacchikātabbaṁ,||
sota-samphasso sacchikātabbo,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi sacchikātabbaṁ.|| ||

Ghānaṁ sacchikātabbaṁ,||
gandhā sacchikātabbā,||
ghāna-viññāṇaṁ sacchikātabbaṁ,||
ghāna-samphasso sacchikātabbo,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi sacchikātabbaṁ.|| ||

Jivhā sacchikātabbā,||
rasā sacchikātabbā,||
jivhā-viññāṇaṁ sacchikātabbaṁ,||
jivhā-samphasso sacchikātabbo,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi sacchikātabbaṁ.|| ||

Kāyo sacchikātabbo,||
phoṭṭhabbā sacchikātabbā,||
kāya-viññāṇaṁ sacchikātabbaṁ,||
kāya-samphasso sacchikātabbo,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi sacchikātabbaṁ.|| ||

Mano sacchikātabbo,||
dhammā sacchikātabbā,||
mano-viññāṇaṁ sacchikātabbaṁ,||
mano-samphasso sacchikātabbo,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi sacchikātabbaṁ.|| ||

 


 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 50

Abhiññāpariññeyya Suttaṁ

[50.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave abhiññeyyapariññeyyaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ abhiññeyyapariññeyyaṁ?|| ||

Cakkhuṁ bhikkhave abhiññeyyapariññeyyaṁ,||
rūpā abhiññeyyapariññeyyā,||
cakkhu-viññāṇaṁ abhiññeyyapariññeyyaṁ,||
cakkhu-samphasso abhiññeyyapariññeyyo,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi abhiññeyyapariññeyyaṁ.|| ||

Sotaṁ abhiññeyyapariññeyyaṁ,||
saddā abhiññeyyapariññeyyā,||
sota-viññāṇaṁ abhiññeyyapariññeyyaṁ,||
sota-samphasso abhiññeyyapariññeyyo,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi abhiññeyyapariññeyyaṁ.|| ||

Ghānaṁ abhiññeyyapariññeyyaṁ,||
gandhā abhiññeyyapariññeyyā,||
ghāna-viññāṇaṁ abhiññeyyapariññeyyaṁ,||
ghāna-samphasso abhiññeyyapariññeyyo,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi abhiññeyyapariññeyyaṁ.|| ||

Jivhā abhiññeyyapariññeyyā,||
rasā abhiññeyyapariññeyyā,||
jivhā-viññāṇaṁ abhiññeyyapariññeyyaṁ,||
jivhā-samphasso abhiññeyyapariññeyyo,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi abhiññeyyapariññeyyaṁ.|| ||

Kāyo abhiññeyyapariññeyyo,||
phoṭṭhabbā abhiññeyyapariññeyyā,||
kāya-viññāṇaṁ abhiññeyyapariññeyyaṁ,||
kāya-samphasso abhiññeyyapariññeyyo,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi abhiññeyyapariññeyyaṁ.|| ||

Mano abhiññeyyapariññeyyo,||
dhammā abhiññeyyapariññeyyā,||
mano-viññāṇaṁ abhiññeyyapariññeyyaṁ,||
mano-samphasso abhiññeyyapariññeyyo,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi abhiññeyyapariññeyyaṁ.|| ||

 


 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 51

Upadduta Suttaṁ

[51.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave upaddutaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ upaddutaṁ?|| ||

Cakkhuṁ bhikkhave upaddutaṁ,||
rūpā upaddutā,||
cakkhu-viññāṇaṁ upaddutaṁ,||
cakkhu-samphasso upadduto,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi upaddutaṁ.|| ||

Sotaṁ upaddutaṁ,||
saddā upaddutā,||
sota-viññāṇaṁ upaddutaṁ,||
sota-samphasso upadduto,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi upaddutaṁ.|| ||

Ghānaṁ upaddutaṁ,||
gandhā upaddutā,||
ghāna-viññāṇaṁ upaddutaṁ,||
ghāna-samphasso upadduto,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi upaddutaṁ.|| ||

Jivhā upaddutā,||
rasā upaddutā,||
jivhā-viññāṇaṁ upaddutaṁ,||
jivhā-samphasso upadduto,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi upaddutaṁ.|| ||

Kāyo upadduto,||
phoṭṭhabbā upaddutā,||
kāya-viññāṇaṁ upaddutaṁ,||
kāya-samphasso upadduto,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi upaddutaṁ.|| ||

Mano upadduto,||
dhammā upaddutā,||
mano-viññāṇaṁ upaddutaṁ,||
mano-samphasso upadduto,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi upaddutaṁ.|| ||

 


 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 52

Upassaṭṭha Suttaṁ

[52.1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṁ bhikkhave upassaṭṭhaṁ.|| ||

Kiñ ca bhikkhave sabbaṁ upassaṭṭhaṁ?|| ||

Cakkhuṁ bhikkhave upassaṭṭhaṁ,||
rūpā upassaṭṭhā,||
cakkhu-viññāṇaṁ upassaṭṭhaṁ,||
cakkhu-samphasso upassaṭṭho,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi upassaṭṭhaṁ.|| ||

Sotaṁ upassaṭṭhaṁ,||
saddā upassaṭṭhā,||
sota-viññāṇaṁ upassaṭṭhaṁ,||
sota-samphasso upassaṭṭho,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi upassaṭṭhaṁ.|| ||

Ghānaṁ upassaṭṭhaṁ,||
gandhā upassaṭṭhā,||
ghāna-viññāṇaṁ upassaṭṭhaṁ,||
ghāna-samphasso upassaṭṭho,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi upassaṭṭhaṁ.|| ||

Jivhā upassaṭṭhā,||
rasā upassaṭṭhā,||
jivhā-viññāṇaṁ upassaṭṭhaṁ,||
jivhā-samphasso upassaṭṭho,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi upassaṭṭhaṁ.|| ||

Kāyo upassaṭṭho,||
phoṭṭhabbā upassaṭṭhā,||
kāya-viññāṇaṁ upassaṭṭhaṁ,||
kāya-samphasso upassaṭṭho,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi upassaṭṭhaṁ.|| ||

Mano upassaṭṭho,||
dhammā upassaṭṭhā,||
mano-viññāṇaṁ upassaṭṭhaṁ,||
mano-samphasso upassaṭṭho,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi upassaṭṭhaṁ.|| ||

 


 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||

Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


Contact:
E-mail
Copyright Statement