Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
1. Avijjā Vagga

Sutta 58

Anusaya-Pahāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[32]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:

"Kathan nu kho bhante jānato kathaṁ passato
anusayā pahīyantī" ti?|| ||

"Cakkhuṁ kho bhikkhu aniccato jānato passato||
anusayā pahīyanti.|| ||

Rūpe aniccato jānato passato||
anusayā pahīyanti.|| ||

Cakkhu-viññāṇaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||

Cakkhu-sampassaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aniccato jānato passato||
anusayā pahīyanti.|| ||

Sotaṁ kho bhikkhu aniccato jānato passato||
anusayā pahīyanti.|| ||

Sadde aniccato jānato passato||
anusayā pahīyanti.|| ||

Sota-viññāṇaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||

Sota-sampassaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aniccato jānato passato||
anusayā pahīyanti.|| ||

Ghānaṁ kho bhikkhu aniccato jānato passato||
anusayā pahīyanti.|| ||

Gandhe aniccato jānato passato||
anusayā pahīyanti.|| ||

Ghāna-viññāṇaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||

Ghāna-sampassaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aniccato jānato passato||
anusayā pahīyanti.|| ||

Jivhā kho bhikkhu aniccato jānato passato||
anusayā pahīyanti.|| ||

Rase aniccato jānato passato||
anusayā pahīyanti.|| ||

Jivhā-viññāṇaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||

Jivhā-sampassaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aniccato jānato passato||
anusayā pahīyanti.|| ||

Kāyaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||

Phoṭṭhabbe aniccato jānato passato||
anusayā pahīyanti.|| ||

Kāya-viññāṇaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||

Kāya-samphassaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aniccato jānato passato||
anusayā pahīyanti.|| ||

Manaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||

Dhamme aniccato jānato passato||
anusayā pahīyanti.|| ||

Mano-viññāṇaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||

Mano-samphassaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aniccato jānato passato||
anusayā pahīyanti.|| ||

Evaṁ kho bhikkhu jānato evaṁ passato||
anusayā pahīyantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement