Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
1. Avijjā Vagga
Sutta 58
Anusaya-Pahāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:
"Kathan nu kho bhante jānato kathaṁ passato
anusayā pahīyantī" ti?|| ||
"Cakkhuṁ kho bhikkhu aniccato jānato passato||
anusayā pahīyanti.|| ||
Rūpe aniccato jānato passato||
anusayā pahīyanti.|| ||
Cakkhu-viññāṇaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||
Cakkhu-sampassaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aniccato jānato passato||
anusayā pahīyanti.|| ||
■
Sotaṁ kho bhikkhu aniccato jānato passato||
anusayā pahīyanti.|| ||
Sadde aniccato jānato passato||
anusayā pahīyanti.|| ||
Sota-viññāṇaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||
Sota-sampassaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aniccato jānato passato||
anusayā pahīyanti.|| ||
■
Ghānaṁ kho bhikkhu aniccato jānato passato||
anusayā pahīyanti.|| ||
Gandhe aniccato jānato passato||
anusayā pahīyanti.|| ||
Ghāna-viññāṇaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||
Ghāna-sampassaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aniccato jānato passato||
anusayā pahīyanti.|| ||
■
Jivhā kho bhikkhu aniccato jānato passato||
anusayā pahīyanti.|| ||
Rase aniccato jānato passato||
anusayā pahīyanti.|| ||
Jivhā-viññāṇaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||
Jivhā-sampassaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aniccato jānato passato||
anusayā pahīyanti.|| ||
■
Kāyaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||
Phoṭṭhabbe aniccato jānato passato||
anusayā pahīyanti.|| ||
Kāya-viññāṇaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||
Kāya-samphassaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aniccato jānato passato||
anusayā pahīyanti.|| ||
■
Manaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||
Dhamme aniccato jānato passato||
anusayā pahīyanti.|| ||
Mano-viññāṇaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||
Mano-samphassaṁ aniccato jānato passato||
anusayā pahīyanti.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aniccato jānato passato||
anusayā pahīyanti.|| ||
Evaṁ kho bhikkhu jānato evaṁ passato||
anusayā pahīyantī" ti.|| ||