Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
2. Migajāla Vagga
Sutta 63
Paṭhama Migajālena Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Migajālo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Migajālo Bhagavantaṁ etad avoca:|| ||
"'Eka-vihārī eka-vihārī' ti bhante vuccati.|| ||
[36] Kittāvatā nu kho bhante eka-vihārī hoti?|| ||
Kittāvatā ca pana sadutiya vihārī hotī" ti?|| ||
"Santi kho Migajāla cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi,||
nandiyā sati sārāgo hoti.|| ||
Sārāge sati saṁyogo hoti,||
nandi-saṁyojana saṁyutto kho Migajāla bhikkhu||
'sadutiya vihārī' ti vuccati.|| ||
■
Santi kho Migajāla sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi,||
nandiyā sati sārāgo hoti.|| ||
Sārāge sati saṁyogo hoti,||
nandi-saṁyojana saṁyutto kho Migajāla bhikkhu||
'sadutiya vihārī' ti vuccati.|| ||
■
Santi kho Migajāla ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi,||
nandiyā sati sārāgo hoti.|| ||
Sārāge sati saṁyogo hoti,||
nandi-saṁyojana saṁyutto kho Migajāla bhikkhu||
'sadutiya vihārī' ti vuccati.|| ||
■
Santi kho Migajāla jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi,||
nandiyā sati sārāgo hoti.|| ||
Sārāge sati saṁyogo hoti,||
nandi-saṁyojana saṁyutto kho Migajāla bhikkhu||
'sadutiya vihārī' ti vuccati.|| ||
■
Santi kho Migajāla kāyo-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi,||
nandiyā sati sārāgo hoti.|| ||
Sārāge sati saṁyogo hoti,||
nandi-saṁyojana saṁyutto kho Migajāla bhikkhu||
'sadutiya vihārī' ti vuccati.|| ||
■
Santi kho Migajāla mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi,||
nandiyā sati sārāgo hoti.|| ||
Sārāge sati saṁyogo hoti,||
nandi-saṁyojana saṁyutto kho Migajāla bhikkhu||
'sadutiya vihārī' ti vuccati.|| ||
■
Evaṁ vihārī ca Migajāla bhikkhu||
kiñcā pi araññe||
vana-pa-t-thāni||
pantāni||
sen'āsanāni||
paṭisevati||
appa-saddāni||
appa-nigghosāni||
vijanavātāni||
manussarāhaseyyakāni||
paṭisallānasāruppāni,||
atha kho 'sadutiya vihārī' ti vuccati.|| ||
Taṁ kissa hetu?|| ||
Taṇhā hi'ssa dutiyā,||
sāḷssa a-p-pahīnā,||
tasmā 'sadutiya vihārī' ti vuccati.|| ||
§
Santi ca kho Migajāla cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati,||
nandiyā asati sārāgo na hoti.|| ||
Sārāge asati [37] saṁyogo na hoti,||
nandi-saṁyojana visaṁyutto kho Migajāla bhikkhu||
'eka-vihārī' tī vuccati.|| ||
■
Santi ca kho Migajāla sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati,||
nandiyā asati sārāgo na hoti.|| ||
Sārāge asati saṁyogo na hoti,||
nandi-saṁyojana visaṁyutto kho Migajāla bhikkhu||
'eka-vihārī' tī vuccati.|| ||
■
Santi ca kho Migajāla ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati,||
nandiyā asati sārāgo na hoti.|| ||
Sārāge asati saṁyogo na hoti,||
nandi-saṁyojana visaṁyutto kho Migajāla bhikkhu||
'eka-vihārī' tī vuccati.|| ||
■
Santi ca kho Migajāla jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati,||
nandiyā asati sārāgo na hoti.|| ||
Sārāge asati saṁyogo na hoti,||
nandi-saṁyojana visaṁyutto kho Migajāla bhikkhu||
'eka-vihārī' tī vuccati.|| ||
■
Santi ca kho Migajāla kāyo-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati,||
nandiyā asati sārāgo na hoti.|| ||
Sārāge asati saṁyogo na hoti,||
nandi-saṁyojana visaṁyutto kho Migajāla bhikkhu||
'eka-vihārī' tī vuccati.|| ||
■
Santi ca kho Migajāla mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati,||
nandiyā asati sārāgo na hoti.|| ||
Sārāge asati saṁyogo na hoti,||
nandi-saṁyojana visaṁyutto kho Migajāla bhikkhu||
'eka-vihārī' tī vuccati.|| ||
Evaṁ vihārī ca Migajāla bhikkhu kiñcā pi gāmante viharati ākiṇṇo||
bhikkhūhi bhikkhuṇīhi||
upāsakehi upāsikāhi||
rājūhi rāja-mahā-mattehi||
titthiyehi titthiyasāvakehi,||
atha so 'eka-vihārī' ti vuccati.|| ||
Taṁ kissa hetu?|| ||
Taṇhā hi'ssa dutiyā,||
sāḷssa pahīnā,||
tasmā 'eka-vihārī' ti vuccatī" ti.|| ||