Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
2. Migajāla Vagga
Sutta 64
Dutiya Migajālena Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Migajālo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Migajālo Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante Bhagavā,||
saṅkhittena dhammaṁ desetu||
yam ahaṁ Bhagavato dhammaṁ sutvā||
eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto||
vihareyyan" ti.|| ||
"Santi kho Migajāla cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||
Nandi-samudayā dukkha-samudayo Migajālā ti vadāmi.|| ||
■
Santi kho Migajāla sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||
Nandi-samudayā dukkha-samudayo Migajālā ti vadāmi.|| ||
■
Santi kho Migajāla ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||
Nandi-samudayā dukkha-samudayo Migajālā ti vadāmi.|| ||
■
Santi kho Migajāla jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||
Nandi-samudayā dukkha-samudayo Migajālā ti vadāmi.|| ||
■
Santi kho Migajāla kāyo-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||
Nandi-samudayā dukkha-samudayo Migajālā ti vadāmi.|| ||
■
Santi kho Migajāla mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati [38] nandi.|| ||
Nandi-samudayā dukkha-samudayo Migajālā ti vadāmi.|| ||
§
Santi ca kho Migajāla cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati.|| ||
Nandi-nirodhā dukkha-nirodho Migajālā ti vadāmi.|| ||
■
Santi ca kho Migajāla sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati.|| ||
Nandi-nirodhā dukkha-nirodho Migajālā ti vadāmi.|| ||
■
Santi ca kho Migajāla ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati.|| ||
Nandi-nirodhā dukkha-nirodho Migajālā ti vadāmi.|| ||
■
Santi ca kho Migajāla jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati.|| ||
Nandi-nirodhā dukkha-nirodho Migajālā ti vadāmi.|| ||
■
Santi ca kho Migajāla kāyo-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati.|| ||
Nandi-nirodhā dukkha-nirodho Migajālā ti vadāmi.|| ||
■
Santi ca kho Migajāla mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati.|| ||
Nandi-nirodhā dukkha-nirodho Migajālā ti vadāmi" ti.|| ||
Atha kho āyasmā Migajālo||
Bhagavato bhāsitaṁ||
abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ||
abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
Atha kho āyasmā Migajālo||
eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto||
viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti||
tad anuttaraṁ Brahma-cariyaṁ-pariyosānaṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi:|| ||
"Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" tī abbhaññāsi.|| ||
Aññataro va pan'āyasmā Migajālo arahataṁ ahosī.|| ||