Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
2. Migajāla Vagga

Sutta 67

Samiddhi-Dukkha-Pañha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[39]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandaka nivāpe.|| ||

Atha kho āyasmā Samiddhi yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Samiddhi Bhagavantaṃ etad avoca:|| ||

"'Dukkhaṃ! Dukkhaṃ' ti bhante, vuccati.|| ||

Kittāvatā nu kho bhante dukkhaṃ vā assa dukkha-paññatti vā" ti?|| ||

"Yattha kho Samiddhi atthi cakkhu,||
atthi rūpā,||
atthi cakkhu-viññāṇaṃ,||
atthi cakkhu-viññāṇa-viññātabbā dhammā,||
atthi tattha dukkhaṃ vā assa dukkha-paññatti vā.|| ||

Yattha kho Samiddhi atthi sota,||
atthi saddā,||
atthi sota-viññāṇaṃ,||
atthi sota-viññāṇa-viññātabbā dhammā,||
atthi tattha dukkhaṃ vā assa dukkha-paññatti vā.|| ||

Yattha kho Samiddhi atthi ghāna,||
atthi gandhā,||
atthi ghāna-viññāṇaṃ,||
atthi ghāna-viññāṇa-viññātabbā dhammā,||
atthi tattha dukkhaṃ vā assa dukkha-paññatti vā.|| ||

Yattha kho Samiddhi atthi jivhā,||
atthi rasā,||
atthi jivhā-viññāṇaṃ,||
atthi jivhā-viññāṇa-viññātabbā dhammā,||
atthi tattha dukkhaṃ vā assa dukkha-paññatti vā.|| ||

Yattha kho Samiddhi atthi kāyo,||
atthi phoṭṭhabbo,||
atthi kāya-viññāṇaṃ,||
atthi kāya-viññāṇa-viññātabbā dhammā,||
atthi tattha dukkhaṃ vā assa dukkha-paññatti vā.|| ||

Yattha kho Samiddhi atthi mano,||
atthi dhammā,||
atthi mano-viññāṇaṃ,||
atthi mano-viññāṇa-viññātabbā dhammā,||
atthi tattha dukkhaṃ vā assa dukkha-paññatti vā.|| ||

 

§

 

Yattha ca kho Samiddhi n'atthi cakkhu,||
n'atthi rūpā,||
n'atthi cakkhu-viññāṇaṃ,||
n'atthi cakkhu-viññāṇa-viññātabbā dhammā,||
n'atthi tattha dukkhaṃ vā assa dukkha-paññatti vā.|| ||

Yattha ca kho Samiddhi n'atthi sota,||
n'atthi saddā,||
n'atthi sota-viññāṇaṃ,||
n'atthi sota-viññāṇa-viññātabbā dhammā,||
n'atthi tattha dukkhaṃ vā assa dukkha-paññatti vā.|| ||

Yattha ca kho Samiddhi n'atthi ghāna,||
n'atthi gandhā,||
n'atthi ghāna-viññāṇaṃ,||
n'atthi ghāna-viññāṇa-viññātabbā dhammā,||
n'atthi tattha dukkhaṃ vā assa dukkha-paññatti vā.|| ||

Yattha ca kho Samiddhi n'atthi jivhā,||
n'atthi rasā,||
n'atthi jivhā-viññāṇaṃ,||
n'atthi jivhā-viññāṇa-viññātabbā dhammā,||
n'atthi tattha dukkhaṃ vā assa dukkha-paññatti vā.|| ||

Yattha ca kho Samiddhi n'atthi kāyo,||
n'atthi phoṭṭhabbā,||
n'atthi kāya-viññāṇaṃ,||
n'atthi kāya-viññāṇa-viññātabbā dhammā,||
n'atthi tattha dukkhaṃ vā assa dukkha-paññatti vā.|| ||

Yattha ca kho Samiddhi n'atthi mano,||
n'atthi dhammā,||
n'atthi mano-viññāṇaṃ,||
n'atthi mano-viññāṇa-viññātabbā dhammā,||
n'atthi tattha dukkhaṃ vā assa dukkha-paññatti vā" ti.|| ||

 


Contact:
E-mail
Copyright Statement