Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
2. Migajāla Vagga

Sutta 69

Upasena Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[40]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā ca Sāriputto āyasmā ca Upaseno Rājagahe viharanti||
sītavane sappasoṇḍika pabbhāre.|| ||

Tena kho pana samayen'āyasmato upasenassa kāye āsiviso patito hoti.|| ||

Atha kho āyasmā upaseno bhikkhū āmantesi:|| ||

"Etha me āvuso,||
imaṁ kāyaṁ mañcakaṁ āropetvā bahiddhā nīharatha,||
purāyaṁ kāyo idh'eva vikirati||
seyyathā pi bhusamuṭṭhi" ti.|| ||

Evaṁ vutte āyasmā Sāriputto āyasmantaṁ Upasenaṁ etad avoca:|| ||

"Na kho pana mayaṁ passāma āyasmato Upasenassa kāyassa vā aññathattaṁ indriyānaṁ vā vipariṇāmaṁ.|| ||

Atha pan'āyasmā Upaseno evam āha:|| ||

'Etha me āvuso imaṁ kāyaṁ mañcakaṁ āropetvā bahiddhā nīharatha,||
purāyaṁ kāyo idh'eva vikirati||
seyyathā pi bhusamuṭṭhi' ti" ti.|| ||

"Yassa nūna āvuso Sāriputta evam assa:|| ||

'Ahaṁ cakkhun' ti vā||
'mama cakkhun' ti vā||
'ahaṁ sotan' ti vā||
'mama sotan' ti vā||
'ahaṁ ghānan' ti vā||
'mama ghānan' ti vā||
'ahaṁ jivhā' ti vā||
'mama jivhā' ti vā||
'ahaṁ kāyo' ti vā||
'mama kāyo' ti vā||
'ahaṁ mano' ti vā||
'mama mano' ti vā||
tassa nūna āvuso Sāriputta siyā kāyassa vā||
aññathattaṁ indriyānaṁ vā||
vipariṇāmo.|| ||

Mayhañ ca kho āvuso Sāriputta na evaṁ [41] hoti:|| ||

'Ahaṁ cakkhun' ti vā||
'mama cakkhun' ti vā||
'ahaṁ sotan' ti vā||
'mama sotan' ti vā||
'ahaṁ ghānan' ti vā||
'mama ghānan' ti vā||
'ahaṁ jivhā' ti vā||
'mama jivhā' ti vā||
'ahaṁ kāyo' ti vā||
'mama kāyo' ti vā||
'ahaṁ mano' ti vā||
'mama mano' ti vā||
tassa mayhaṁ āvuso Sāriputta kiṁ kāyassa vā||
aññathattaṁ bhavissati indriyānaṁ vā||
vipariṇāmo" ti?|| ||

"Tathā hi pan'āyasmato Upasenassa dīgha-rattaṁ ahaṁ-kāra-mamiṁ-kāra-mān-ā-nusayā susamūhatā,||
tasmā yasmato Upasenassa na evaṁ hoti:|| ||

'Ahaṁ cakkhun' ti vā||
'mama cakkhun' ti vā||
'ahaṁ sotan' ti vā||
'mama sotan' ti vā||
'ahaṁ ghānan' ti vā||
'mama ghānan' ti vā||
'ahaṁ jivhā' ti vā||
'mama jivhā' ti vā||
'ahaṁ kāyo' ti vā||
'mama kāyo' ti vā||
'ahaṁ mano' ti vā||
'mama mano' ti vā" ti.|| ||

Atha kho te bhikkhu āyasmato Upasenassa kāyaṁ mañcakaṁ āropetvā bahiddhā nīhariṁsu.|| ||

Atha kho āyasmato Upasenassa kāyo tatth'eva vikiri||
seyyathā pi bhusamuṭṭhi" ti.|| ||

 


Contact:
E-mail
Copyright Statement