Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
2. Migajāla Vagga

Sutta 70

Upavāṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[41]

[1][pts][bodh] Atha kho āyasmā Upavāṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Upavāṇo Bhagavantaṁ etad avoca:|| ||

"'Sandiṭṭhiko Dhammo!|| ||

Sandiṭṭhiko Dhammo' ti||
bhante vuccati.|| ||

Kittāvatā nu kho bhante sandiṭṭhiko dhammo hoti,||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī" ti?|| ||

 

§

 

"Idha pana Upavāṇa bhikkhu cakkhunā rūpaṁ disvā rūpa-paṭisaṁvedī ca hoti||
rūpa-rāga-paṭisaṁvedī ca.|| ||

Santañ ca ajjhattaṁ rūpesu rāgaṁ:|| ||

'Atthi me ajjhattaṁ rūpesu rāgo' ti pajānāti.|| ||

Yantaṁ Upavāṇa bhikkhu cakkhunā rūpaṁ disvā rūpa-paṭisaṁvedī ca hoti,||
rūpa-rāga-paṭisaṁvedīca||
santañ ca ajjhattaṁ rūpesu rāgaṁ||
'Atthi me ajjhattaṁ rūpesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhi.|| ||

[42] Puna ca paraṁ Upavāṇa bhikkhu sotena saddaṁ sutvā sadda-paṭisaṁvedī ca hoti||
sadda-rāga-paṭisaṁvedī ca.|| ||

Santañ ca ajjhattaṁ saddesu rāgaṁ:|| ||

'Atthi me ajjhattaṁ saddesu rāgo' ti pajānāti.|| ||

Yantaṁ Upavāṇa bhikkhu sotena saddaṁ sutvā sadda-paṭisaṁvedī ca hoti,||
sadda-rāga-paṭisaṁvedī ca||
santañ ca ajjhattaṁ saddesu rāgaṁ||
'Atthi me ajjhattaṁ saddesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhi.|| ||

Puna ca paraṁ Upavāṇa bhikkhu ghānena gandhaṁ ghāyitvā gandha-paṭisaṁvedī ca hoti||
gandha-rāga-paṭisaṁvedī ca.|| ||

Santañ ca ajjhattaṁ gandhesu rāgaṁ:|| ||

'Atthi me ajjhattaṁ gandhesu rāgo' ti pajānāti.|| ||

Yantaṁ Upavāṇa bhikkhu ghānena gandhaṁ ghāyitvā gandha-paṭisaṁvedī ca hoti,||
gandha-rāga-paṭisaṁvedī ca||
santañ ca ajjhattaṁ gandhesu rāgaṁ||
'Atthi me ajjhattaṁ gandhesu rāgoti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhi.|| ||

Puna ca paraṁ Upavāṇa bhikkhu jivhāya rasaṁ sāyitvā rasa-paṭisaṁvedī ca hoti||
rasa-rāga-paṭisaṁvedī ca.|| ||

Santañ ca ajjhattaṁ rasesu rāgaṁ:|| ||

'Atthi me ajjhattaṁ rasesu rāgoti pajānāti.|| ||

Yantaṁ Upavāṇa bhikkhu jivhāya rasaṁ sāyitvā rasa-paṭisaṁvedī ca hoti,||
rasa-rāga-paṭisaṁvedī ca||
santañ ca ajjhattaṁ rasesu rāgaṁ:||
'Atthi me ajjhattaṁ rasesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhi.|| ||

Puna ca paraṁ Upavāṇa bhikkhu kāyena phoṭṭhabbaṁ phusitvā phoṭṭhabba-paṭisaṁvedī ca hoti||
phoṭṭhabba-rāga-paṭisaṁvedī ca.|| ||

Santañ ca ajjhattaṁ phoṭṭhabbesu rāgaṁ:|| ||

'Atthi me ajjhattaṁ phoṭṭhabbesu rāgo' ti pajānāti.|| ||

Yantaṁ Upavāṇa bhikkhu kāyena phoṭṭhabbaṁ phusitvā phoṭṭhabba-paṭisaṁvedī ca hoti,||
phoṭṭhabba-rāga-paṭisaṁvedī ca,||
santañ ca ajjhattaṁ rasesu rāgaṁ:||
'Atthi me ajjhattaṁ rasesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhi.|| ||

Puna ca paraṁ Upavāṇa bhikkhu manasā dhammaṁ viññāya dhamma-paṭisaṁvedī ca hoti||
dhamma-rāga-paṭisaṁvedī ca.|| ||

Santañ ca ajjhattaṁ dhammesu rāgaṁ:|| ||

'Atthi me ajjhattaṁ dhammesu rāgo' ti pajānāti.|| ||

Yantaṁ Upavāṇa bhikkhu manasā dhammaṁ viññāya dhamma-paṭisaṁvedī ca hoti,||
dhamma-rāga-paṭisaṁvedī ca,||
santañ ca ajjhattaṁ dhammesu rāgaṁ||
'Atthi me ajjhattaṁ dhammesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhi.|| ||

 

§

 

Idha pana Upavāṇa bhikkhu cakkhunā rūpaṁ disvā rūpa-paṭisaṁvedī hi kho hoti||
no ca rūpa-rāga-paṭisaṁvedī.|| ||

Asantañ ca ajjhattaṁ rūpesu rāgaṁ:|| ||

'N'atthi me ajjhattaṁ rūpesu rāgo' ti pajānāti.|| ||

Yantaṁ Upavāṇa bhikkhu cakkhunā rūpaṁ disvā rūpa-paṭisaṁvedī hi kho hoti,||
no ca rūpa-rāga-paṭisaṁvedī||
asantañ ca ajjhattaṁ rūpesu rāgaṁ||
'N'atthi me ajjhattaṁ rūpesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhi.|| ||

Puna ca paraṁ Upavāṇa bhikkhu sotena saddaṁ sutvā sadda-paṭisaṁvedī hi kho hoti||
no ca sadda-rāga-paṭisaṁvedī.|| ||

Asantañ ca ajjhattaṁ saddesu rāgaṁ:|| ||

'N'atthi me ajjhattaṁ saddesu rāgo' ti pajānāti.|| ||

Yantaṁ Upavāṇa bhikkhu sotena saddaṁ sutvā saddapaṭisaṁvedī hi kho hoti||
no ca saddarāgapaṭisaṁvedī,||
asantañ ca ajjhattaṁ saddesu rāgaṁ||
'N'atthi me ajjhattaṁ saddesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhi.|| ||

Puna ca paraṁ Upavāṇa bhikkhu ghānena gandhaṁ ghāyitvā gandha-paṭisaṁvedī hi kho hoti||
no ca gandha-rāga-paṭisaṁvedī.|| ||

Asantañ ca ajjhattaṁ gandhesu rāgaṁ:|| ||

'N'atthi me ajjhattaṁ gandhesu rāgo' ti pajānāti.|| ||

Yantaṁ Upavāṇa bhikkhu ghānena gandhaṁ ghāyitvā gandha-paṭisaṁvedī hi kho hoti||
no ca gandha-rāga-paṭisaṁvedī,||
asantañ ca ajjhattaṁ gandhesu rāgaṁ||
'N'atthi me ajjhattaṁ gandhesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhi.|| ||

Puna ca paraṁ Upavāṇa bhikkhu jivhāya rasaṁ sāyitvā rasa-paṭisaṁvedī hi kho hoti||
no ca rasa-rāga-paṭisaṁvedī.|| ||

Asantañ ca ajjhattaṁ rasesu rāgaṁ:|| ||

'N'atthi me ajjhattaṁ rasesu rāgo' ti pajānāti.|| ||

Yantaṁ Upavāṇa bhikkhu jivhāya rasaṁ sāyitvā rasa-paṭisaṁvedī hi kho hoti||
no ca rasa-rāga-paṭisaṁvedī,||
asantañ ca ajjhattaṁ rasesu rāgaṁ||
'N'atthi me ajjhattaṁ rasesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhi.|| ||

Puna ca paraṁ Upavāṇa bhikkhu kāyena phoṭṭhabbaṁ phusitvā phoṭṭhabba-paṭisaṁvedī hi kho hoti||
no ca phoṭṭhabba-rāga-paṭisaṁvedī.|| ||

Asantañ ca ajjhattaṁ phoṭṭhabbesu rāgaṁ:|| ||

'N'atthi me ajjhattaṁ phoṭṭhabbesu rāgo' ti pajānāti.|| ||

Yantaṁ Upavāṇa bhikkhu kāyena phoṭṭhabbaṁ phusitvā phoṭṭhabba-paṭisaṁvedī hi kho hoti||
no ca phoṭṭhabba-rāga-paṭisaṁvedī,||
asantañ ca ajjhattaṁ rasesu rāgaṁ||
'N'atthi me ajjhattaṁ rasesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhi.|| ||

[43] Puna ca paraṁ Upavāṇa bhikkhu manasā dhammaṁ viññāya dhamma-paṭisaṁvedī hi kho hoti||
no ca dhamma-rāga-paṭisaṁvedī.|| ||

Asantañ ca ajjhattaṁ dhammesu rāgaṁ:|| ||

'N'atthi me ajjhattaṁ dhammesu rāgo' ti pajānāti.|| ||

Yantaṁ Upavāṇa bhikkhu manasā dhammaṁ viññāya dhamma-paṭisaṁvedī hi kho hoti||
no ca dhamma-rāga-paṭisaṁvedī,||
asantatañ ca ajjhattaṁ dhammesu rāgaṁ||
'N'atthi me ajjhattaṁ dhammesu rāgo' ti pajānāti,||
evam pi kho Upavāṇa sandiṭṭhiko dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhi" ti.|| ||

 


Contact:
E-mail
Copyright Statement