Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
2. Migajāla Vagga
Sutta 72
Dutiya Cha-Phass'Āyatana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] "Yo hi koci bhikkhave bhikkhu channaṁ phass'āyatanānaṁ||
samudayañ ca||
attha-gamaña ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānāti;||
avusitaṁ tena Brahma-cariyaṁ,||
ārakā so imamhā Dhamma-Vinayā" ti.|| ||
3. Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca:|| ||
"Etth-ā-haṁ bhante, anassāsiṁ,||
ahañhi bhante channaṁ āyatanānaṁ||
samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānāmī" ti.|| ||
"Taṁ kim maññasi bhikkhu?
Cakkhuṁ:||
'N'etaṁ mama||
n'eso ham asmi||
na me so attā' ti||
samanupassasī" ti?|| ||
"Evaṁ bhante."|| ||
"Sādhu bhikkhu!|| ||
Ettha ca te bhikkhu cakkhuṁ:||
'N'etaṁ mama||
n'eso ham asmi||
na me so attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya su-diṭṭhaṁ bhavissati.|| ||
Evaṁ te etaṁ paṭhamaṁ phass'āyatanaṁ pahīnaṁ bhavissati āyatiṁ apuna-b-bhavāya.|| ||
■
Sotaṁ:||
'N'etaṁ mama||
n'eso ham asmi||
na me so attā' ti||
samanupassasī" ti?|| ||
"Evaṁ bhante."|| ||
"Sādhu bhikkhu!|| ||
Ettha ca te bhikkhu sotaṁ:||
'N'etaṁ mama||
n'eso ham asmi||
na me so attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya su-diṭṭhaṁ bhavissati.|| ||
Evaṁ te etaṁ dutiyaṁ phass'āyatanaṁ pahīnaṁ bhavissati āyatiṁ apuna-b-bhavāya.|| ||
■
Ghānaṁ:||
'N'etaṁ mama||
n'eso ham asmi||
na me so attā' ti||
samanupassasī" ti?|| ||
"Evaṁ bhante."|| ||
"Sādhu bhikkhu!|| ||
Ettha ca te bhikkhu ghānaṁ:||
'N'etaṁ mama||
n'eso ham asmi||
na me so attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya su-diṭṭhaṁ bhavissati.|| ||
Evaṁ te etaṁ tatiyaṁ phass'āyatanaṁ pahīnaṁ bhavissati āyatiṁ apuna-b-bhavāya.|| ||
■
Jivhaṁ:||
'N'etaṁ mama||
n'eso ham asmi||
na me so attā' ti||
samanupassasī" ti?|| ||
"Evaṁ bhante."|| ||
"Sādhu bhikkhu!|| ||
Ettha ca te bhikkhu jivhā:||
'N'etaṁ mama||
n'eso ham asmi||
na me so attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya su-diṭṭhaṁ bhavissati.|| ||
Evaṁ te etaṁ catutthaṁ phass'āyatanaṁ pahīnaṁ bhavissati āyatiṁ apuna-b-bhavāya.|| ||
■
Kāyaṁ:||
'N'etaṁ mama||
n'eso ham asmi||
na me so attā' ti||
samanupassasī" ti?|| ||
"Evaṁ bhante."|| ||
"Sādhu bhikkhu!|| ||
Ettha ca te bhikkhu kāyaṁ:||
'N'etaṁ mama||
n'eso ham asmi||
na me so attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya su-diṭṭhaṁ bhavissati.|| ||
Evaṁ te etaṁ pañcahaṁ phass'āyatanaṁ pahīnaṁ bhavissati āyatiṁ apuna-b-bhavāya.|| ||
■
Manaṁ:||
'N'etaṁ mama||
n'eso ham asmi||
na me so attā' ti||
samanupassasī" ti?|| ||
"Evaṁ bhante."|| ||
"Sādhu bhikkhu!|| ||
Ettha ca te bhikkhu mano:||
'N'etaṁ mama||
n'eso ham asmi||
na me so attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya su-diṭṭhaṁ bhavissati.|| ||
Evaṁ te etaṁ chaṭṭhaṁ phass'āyatanaṁ pahīnaṁ bhavissati āyatiṁ apuna-b-bhavāyā" ti.|| ||