Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
3. Gilāna Vagga
Sutta 74
Paṭhama Gilāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Sāvatthiyaṁ|| ||
Atha kho aññataro bhikkhū yena Bhagavā ten'upasaṅkami.||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Amukasmiṁ bhante, vihāre aññataro bhikkhu navo appaññāto ābādhiko dukkhito bāḷha-gilāno,||
sādhu bhante, Bhagavā yena so bhikkhu ten'upasaṅkamatu anukampaṁ upādāyā" ti.|| ||
Atha kho Bhagavā 'nava-vādañ' ca sutvā 'gilāna-vādañ' ca appaññāto bhikkhūti iti viditvā yena so bhikkhu ten'upasaṅkami.|| ||
Addasā kho so bhikkhu Bhagavantaṁ durato va āga-c-chantaṁ,||
disvāna mañcake samadhosi.|| ||
Atha kho Bhagavā taṁ bhikkhuṁ etad avoca:|| ||
"Alaṁ bhikkhu!|| ||
Mā tvaṁ mañcake samadhosi.|| ||
Santimāni āsanāni paññattāni.|| ||
Tatth-ā-haṁ nisīdissāmi" ti.|| ||
Nisīdi Bhagavā paññatte āsane.|| ||
Nisajja kho Bhagavā taṁ bhikkhuṁ etad avoca:|| ||
"Kacci te bhikkhu khamanīyaṁ,||
kacci yāpanīyaṁ,||
kacci dukkhā vedanā paṭi-k-kamanti||
no abhi-k-kamanti,||
paṭikkamosānaṁ paññāyati||
no abhi-k-kamo" ti?|| ||
"Na me bhante khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṁ paññāyati||
no paṭikkamo" ti.|| ||
"Kacci te bhikkhu na kiñci kukkuccaṁ,||
na koci vippaṭisāro" ti?|| ||
"Taggha me bhante,||
anappakaṁ kukkuccaṁ||
anappako vippaṭisāro" ti.|| ||
[47] "Kacci pana tvaṁ bhikkhu attā sīlato||
na upavadatī" ti.|| ||
"Na kho me bhante attā sīlato upavadatī" ti.|| ||
"No ce kira tvaṁ bhikkhu attā sīlato upavadati,||
atha kismiñ ca te kukkuccaṁ||
ko ca vippaṭisāro" ti?|| ||
"Na kho ahaṁ bhante,||
sīla-visuddhatthaṁ Bhagavatā Dhammaṁ desītaṁ ājānāmī" ti.|| ||
No ce kira tvaṁ bhikkhu sīla-visuddhatthaṁ mayā Dhammaṁ desitaṁ ājānāsi.|| ||
Atha kimatthaṁ carahi tvaṁ bhikkhu mayā dhammaṁ desitaṁ ājānāsī" ti?|| ||
"Rāga-virāga-t-thañ ca khv'āhaṁ bhante Bhagavatā Dhammaṁ desitaṁ ājānāmī" ti.|| ||
"Sādhu sādhu bhikkhu, sādhu kho tvaṁ bhikkhu rāga-virāga-t-thaṁ mayā Dhammaṁ desitaṁ ājānāsi, rāga-virāga-t-tho hi bhikkhu mayā Dhammo desito.|| ||
Taṁ kim maññasi bhikkhu?|| ||
Cakkhuṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante".|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ||
'Etaṁ mama||
eso ham asmi||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Sotaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ||
'Etaṁ mama||
eso ham asmi||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Ghānaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ||
'Etaṁ mama||
eso ham asmi||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Jivhā "niccā vā aniccā vā" ti?|| ||
"Aniccā bhante."|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ||
'Etaṁ mama||
eso ham asmi||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
Kāyo nicco vā anicco vā" ti?|| ||
"Anicco bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ||
'Etaṁ mama||
eso ham asmi||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Mano nicco vā anicco vā" ti?|| ||
"Anicco bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ||
'Etaṁ mama||
eso ham asmi||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim| pi nibbindati,|
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
§
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamano so bhikkhu Bhagavato bhāsitaṁ abhinandi.|| ||
Imasmiñ ca pana veyyā-kara-ṇasmiṁ bhaññamāne tassa bhikkhuno virajaṁ vīta-malaṁ Dhamma-cakkhuṁ udapādi||
"Yaṁ kiñci samudaya-dhammaṁ sabbantaṁ nirodha-dhamman" ti.|| ||