Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
3. Gilāna Vagga
Sutta 80
Dutiya Avijjā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Atthi nu kho bhante, eko dhammo yassa pahāṇā bhikkhuno||
avijjā pahīyati||
vijjā uppajjatī" ti?|| ||
"Atthi kho bhikkhu eko dhammo yassa pahāṇā bhikkhuno||
avijjā pahīyati||
vijjā uppajjatī" ti.|| ||
"Katamo pana bhante, eko dhammo yassa pahāṇā bhikkhuno||
avijjā pahīyati||
vijjā uppajjatī" ti?|| ||
"Idha bhikkhu, bhikkhuno sutaṁ hoti|| ||
'Sabbe dhammā nālaṁ abhinivesāyā' ti.|| ||
Evañ ce taṁ bhikkhu,||
bhikkhuno sutaṁ hoti|| ||
'Sabbe dhammā nālaṁ abhinivesāyā,' ti;|| ||
so sabbaṁ dhammaṁ abhijānāti,||
sabbaṁ dhammaṁ abhiññāya,||
sabbaṁ dhammaṁ parijānāti||
sabbaṁ dhammaṁ pariññāya||
sabba-nimittāni aññato passati.|| ||
Cakkhuṁ aññato passati,||
rūpe aññato passati,||
cakkhu-viññāṇaṁ aññato passati,||
cakkhu-samphassaṁ aññato passati,||
yampidaṁ cakkhu-samphassa-paccayā uppajjati||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aññato passati.|| ||
■
Sotaṁ aññato passati,||
sadde aññato passati,||
sota-viññāṇaṁ aññato passati,||
sota-samphassaṁ aññato passati,||
yampidaṁ sota-samphassa-paccayā uppajjati||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aññato passati.|| ||
Ghānaṁ aññato passati,||
gandhe aññato passati,||
ghāna-viññāṇaṁ aññato passati,||
ghāna-samphassaṁ aññato passati,||
yampidaṁ ghāna-samphassa-paccayā uppajjati||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aññato passati.|| ||
Jivhā aññato passati,||
rase aññato passati,||
jivhā-viññāṇaṁ aññato passati,||
jivhā-samphassaṁ aññato passati,||
yampidaṁ jivhā-samphassa-paccayā uppajjati||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aññato passati.|| ||
Kāyo aññato passati,||
phoṭṭhabbe aññato passati,||
kāya-viññāṇaṁ aññato passati,||
kāya-samphassaṁ aññato passati,||
yampidaṁ kāya-samphassa-paccayā uppajjati||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aññato passati.|| ||
Mano aññato passati,||
dhamme aññato passati,||
mano-viññāṇaṁ aññato passati,||
mano-samphassaṁ aññato passati,||
yampidaṁ mano-samphassa-paccayā uppajjati||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aññato passati.|| ||
Evaṁ kho bhikkhu jānato evaṁ passato bhikkhuno||
avijjā pahīyati||
vijjā uppajjatī" ti.|| ||