Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
3. Gilāna Vagga

Sutta 80

Dutiya Avijjā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[50]

[1][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Atthi nu kho bhante, eko dhammo yassa pahāṇā bhikkhuno||
avijjā pahīyati||
vijjā uppajjatī" ti?|| ||

"Atthi kho bhikkhu eko dhammo yassa pahāṇā bhikkhuno||
avijjā pahīyati||
vijjā uppajjatī" ti.|| ||

"Katamo pana bhante, eko dhammo yassa pahāṇā bhikkhuno||
avijjā pahīyati||
vijjā uppajjatī" ti?|| ||

"Idha bhikkhu, bhikkhuno sutaṁ hoti|| ||

'Sabbe dhammā nālaṁ abhinivesāyā' ti.|| ||

Evañ ce taṁ bhikkhu,||
bhikkhuno sutaṁ hoti|| ||

'Sabbe dhammā nālaṁ abhinivesāyā,' ti;|| ||

so sabbaṁ dhammaṁ abhijānāti,||
sabbaṁ dhammaṁ abhiññāya,||
sabbaṁ dhammaṁ parijānāti||
sabbaṁ dhammaṁ pariññāya||
sabba-nimittāni aññato passati.|| ||

Cakkhuṁ aññato passati,||
rūpe aññato passati,||
cakkhu-viññāṇaṁ aññato passati,||
cakkhu-samphassaṁ aññato passati,||
yampidaṁ cakkhu-samphassa-paccayā uppajjati||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aññato passati.|| ||

Sotaṁ aññato passati,||
sadde aññato passati,||
sota-viññāṇaṁ aññato passati,||
sota-samphassaṁ aññato passati,||
yampidaṁ sota-samphassa-paccayā uppajjati||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aññato passati.|| ||

Ghānaṁ aññato passati,||
gandhe aññato passati,||
ghāna-viññāṇaṁ aññato passati,||
ghāna-samphassaṁ aññato passati,||
yampidaṁ ghāna-samphassa-paccayā uppajjati||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aññato passati.|| ||

Jivhā aññato passati,||
rase aññato passati,||
jivhā-viññāṇaṁ aññato passati,||
jivhā-samphassaṁ aññato passati,||
yampidaṁ jivhā-samphassa-paccayā uppajjati||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aññato passati.|| ||

Kāyo aññato passati,||
phoṭṭhabbe aññato passati,||
kāya-viññāṇaṁ aññato passati,||
kāya-samphassaṁ aññato passati,||
yampidaṁ kāya-samphassa-paccayā uppajjati||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aññato passati.|| ||

Mano aññato passati,||
dhamme aññato passati,||
mano-viññāṇaṁ aññato passati,||
mano-samphassaṁ aññato passati,||
yampidaṁ mano-samphassa-paccayā uppajjati||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi aññato passati.|| ||

Evaṁ kho bhikkhu jānato evaṁ passato bhikkhuno||
avijjā pahīyati||
vijjā uppajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement