Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
3. Gilāna Vagga

Sutta 81

Sambahula-Bhikkhu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[50]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthi yaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinno kho te bhikkhū Bhagavantaṁ [51] etad avocuṁ:|| ||

"Idha no bhante, añña-titthiyā paribbājakā amhe evaṁ pucchanti:|| ||

'Kim atthi yaṁ āvuso samaṇe Gotame Brahma-cariyaṁ vussatī' ti?|| ||

Evaṁ puṭṭhā mayaṁ bhante,||
tesaṁ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākaroma:|| ||

'Dukkhassa kho āvuso pariññatthaṁ Bhagavati Brahma-cariyaṁ vussatī' ti.|| ||

Kacci mayaṁ bhante,||
evaṁ puṭṭhā evaṁ vyākaramānā vutta-vādino||
ve Bhagavato homa||
na ca Bhagavantaṁ abhūtena abbh'ācikkhāma,||
dhammassa c'ānudhammaṁ vyākaroma,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āga-c-chatī" ti?|| ||

"Taggha tumhe bhikkhave, evaṁ puṭṭhā||
evaṁ vyākaramānā||
vutta-vādino c'eva me hotha||
na ca maṁ abhūtena abbh'ācikkhatha,||
dhammassa c'ānudhammaṁ vyākarotha,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āgacchati,||
dukkhassa hi bhikkhave,||
pariññatthaṁ mayi Brahma-cariyaṁ vussati.|| ||

Sace vo bhikkhave, añña-titthiyā paribbājakā||
evaṁ puccheyyuṁ:|| ||

'Katamaṁ pana taṁ āvuso dukkhaṁ yassa pariññāya samaṇe Gotame Brahma-cariyaṁ vussatī' ti?|| ||

Evaṁ puṭṭhā tumhe bhikkhave,||
tesaṁ añña-titthiyānaṁ paribbājakānaṁ||
evaṁ vyākareyyātha:|| ||

'Cakkhuṁ kho āvuso dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
rūpaṁ dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
cakkhu-viññāṇaṁ dukkhaṁ tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
cakkhu-samphasso dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
yampidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati.|| ||

Sotaṁ dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
saddaṁ dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
sota-viññāṇaṁ dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
sota-samphasso dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
yampidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati.|| ||

Jivhā dukkhā||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
rasaṁ dukkhaṁ tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
jivhā-viññāṇaṁ dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
jivhā-samphasso dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
yampidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati.|| ||

Kāyo dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
phoṭṭhabbā dukkhā||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
kāya-viññāṇaṁ dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
kāya-samphasso dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
yampidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati.|| ||

Mano dukkho||
tasasa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
dhammā dukkhā||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
mano-viññāṇaṁ dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
mano-samphasso dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
yampidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati.|| ||

[52] Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthā" ti.|| ||

 


Contact:
E-mail
Copyright Statement