Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
3. Gilāna Vagga
Sutta 81
Sambahula-Bhikkhu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthi yaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinno kho te bhikkhū Bhagavantaṁ [51] etad avocuṁ:|| ||
"Idha no bhante, añña-titthiyā paribbājakā amhe evaṁ pucchanti:|| ||
'Kim atthi yaṁ āvuso samaṇe Gotame Brahma-cariyaṁ vussatī' ti?|| ||
Evaṁ puṭṭhā mayaṁ bhante,||
tesaṁ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākaroma:|| ||
'Dukkhassa kho āvuso pariññatthaṁ Bhagavati Brahma-cariyaṁ vussatī' ti.|| ||
Kacci mayaṁ bhante,||
evaṁ puṭṭhā evaṁ vyākaramānā vutta-vādino||
ve Bhagavato homa||
na ca Bhagavantaṁ abhūtena abbh'ācikkhāma,||
dhammassa c'ānudhammaṁ vyākaroma,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āga-c-chatī" ti?|| ||
"Taggha tumhe bhikkhave, evaṁ puṭṭhā||
evaṁ vyākaramānā||
vutta-vādino c'eva me hotha||
na ca maṁ abhūtena abbh'ācikkhatha,||
dhammassa c'ānudhammaṁ vyākarotha,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āgacchati,||
dukkhassa hi bhikkhave,||
pariññatthaṁ mayi Brahma-cariyaṁ vussati.|| ||
Sace vo bhikkhave, añña-titthiyā paribbājakā||
evaṁ puccheyyuṁ:|| ||
'Katamaṁ pana taṁ āvuso dukkhaṁ yassa pariññāya samaṇe Gotame Brahma-cariyaṁ vussatī' ti?|| ||
Evaṁ puṭṭhā tumhe bhikkhave,||
tesaṁ añña-titthiyānaṁ paribbājakānaṁ||
evaṁ vyākareyyātha:|| ||
'Cakkhuṁ kho āvuso dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
rūpaṁ dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
cakkhu-viññāṇaṁ dukkhaṁ tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
cakkhu-samphasso dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
yampidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati.|| ||
Sotaṁ dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
saddaṁ dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
sota-viññāṇaṁ dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
sota-samphasso dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
yampidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati.|| ||
Jivhā dukkhā||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
rasaṁ dukkhaṁ tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
jivhā-viññāṇaṁ dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
jivhā-samphasso dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
yampidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati.|| ||
Kāyo dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
phoṭṭhabbā dukkhā||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
kāya-viññāṇaṁ dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
kāya-samphasso dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
yampidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati.|| ||
Mano dukkho||
tasasa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
dhammā dukkhā||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
mano-viññāṇaṁ dukkhaṁ||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
mano-samphasso dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati,||
yampidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tassa pariññāya Bhagavati Brahma-cariyaṁ vussati.|| ||
[52] Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthā" ti.|| ||