Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
4. Channa Vagga
Sutta 84
Paloka-Dhamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
"'Loko! Loko' ti! bhante vuccati.|| ||
Kittāvatā nu kho bhante 'loko' ti vuccatī" ti?|| ||
"Yaṁ kho Ānanda paloka-dhammaṁ||
ayaṁ vuccati ariyassa vinaye loko.|| ||
Kiñ ca Ānanda paloka-dhammaṁ?|| ||
Cakkhuṁ kho Ānanda paloka-dhammaṁ,||
rūpā paloka-dhammā,||
cakkhu-viññāṇaṁ paloka-dhammaṁ,||
cakkhu-samphasso paloka-dhammo,||
yampidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi paloka-dhammaṁ.|| ||
■
Sotaṁ kho Ānanda paloka-dhammaṁ,||
saddā paloka-dhammā,||
sota-viññāṇaṁ paloka-dhammaṁ,||
sota-samphasso paloka-dhammo,||
yampidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi paloka-dhammaṁ.|| ||
■
Ghānaṁ kho Ānanda paloka-dhammaṁ,||
gandhā paloka-dhammā,||
ghāna-viññāṇaṁ paloka-dhammaṁ,||
ghāna-samphasso paloka-dhammo,||
yampidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi paloka-dhammaṁ.|| ||
■
Jivhā kho Ānanda paloka-dhammā,||
rasā paloka-dhammā,||
jivhā-viññāṇaṁ paloka-dhammaṁ,||
jivhā-samphasso paloka-dhammo,||
yampidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi paloka-dhammaṁ.|| ||
■
Kāyaṁ kho Ānanda paloka-dhammo,||
phoṭṭhabbā paloka-dhammā,||
kāya-viññāṇaṁ paloka-dhammaṁ,||
kāya-samphasso paloka-dhammo,||
yampidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi paloka-dhammaṁ.|| ||
■
Mano kho Ānanda paloka-dhammo,||
dhammā paloka-dhammā,||
mano-viññāṇaṁ paloka-dhammaṁ,||
mano-samphasso paloka-dhammo,||
yampidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi paloka-dhammaṁ.|| ||
Yaṁ kho Ānanda, paloka-dhammāṁ ayaṁ vuccati ariyassa vinaye loko" ti.|| ||