Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
4. Channa Vagga

Sutta 85

Suñña Loka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[54]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"'Suñño loko! Suñño loko!' ti bhante vuccati.|| ||

Kittāvatā nukho bhante 'suñño loko' ti vuccatī" ti?|| ||

"Yasmā ca kho Ānanda,||
suññaṁ attena vā||
attaniyena vā,||
tasmā 'suñño loko' ti vuccati.|| ||

Kiñ ca Ānanda, suññaṁ attena vā||
attaniyena vā?|| ||

Cakkhuṁ kho Ānanda, suññaṁ attena vā||
attaniyena vā,||
rūpā suññā attena vā||
attaniyena vā,||
cakkhu-viññāṇaṁ suññaṁ attena vā||
attaniyena vā,||
cakkhu-samphasso suñño attena vā||
attaniyena vā||
yampidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi suññaṁ attena va attaniyena vā.|| ||

Sotaṁ suññaṁ attena vā||
attaniyena vā,||
saddā suññā attena vā||
attaniyena vā,||
sota-viññāṇaṁ suññaṁ attena vā||
attaniyena vā,||
sota-samphasso suñño attena vā||
attaniyena vā,||
yampidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi suññaṁ attena va attaniyena vā.|| ||

Ghānaṁ suññaṁ attena vā||
attaniyena vā,||
gandhā suññā attena vā||
attaniyena vā,||
ghāna-viññāṇaṁ suññaṁ attena vā||
attaniyena vā,||
ghāna-samphasso suñño attena vā||
attaniyena vā,||
yampidaṁ ghān-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi suññaṁ attena va attaniyena vā.|| ||

Jivhā suññā attena vā||
attaniyena vā,||
rasā suññā attena vā||
attaniyena vā,||
jivhā-viññāṇaṁ suññaṁ attena vā||
attaniyena vā,||
jivhā-samphasso suñño attena vā||
attaniyena vā,||
yampidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi suññaṁ attena va attaniyena vā.|| ||

Kāyo suñño attena vā||
attaniyena vā,||
phoṭṭhabbā suññā attena vā||
attaniyena vā,||
kāya-viññāṇaṁ suññaṁ attena vā||
attaniyena vā,||
kāya-samphasso suñño attena vā||
attaniyena vā,||
yampidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi suññaṁ attena va attaniyena vā.|| ||

Mano suñño attena vā||
attaniyena vā,||
dhammā suññā attena vā||
attaniyena vā,||
mano-viññāṇaṁ suññaṁ attena vā||
attaniyena vā,||
mano-samphasso suñño attena vā||
attaniyena vā,||
yampidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā||
tam pi suññaṁ attena va attaniyena vā.|| ||

Yasmā ca kho Ānanda, suññaṁ attena vā attaniyena vā, tasmā 'suñño loko' ti vuccatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement