Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
4. Channa Vagga
Sutta 86
Saṅkhitta-Dhamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu||
yam ahaṁ Bhagavato dhammaṁ sutvā||
eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto||
vihareyyan" ti.|| ||
Taṁ kim maññatha Ānanda?|| ||
Cakkhuṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
[25] "Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Rūpā niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Cakkhu-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Cakkhu-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
"Sotaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Saddā niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Sota-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Sota-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
"Ghānaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Gandhā niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Ghāna-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Ghāna-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
"Jivhā niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Rasā niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Jivhā-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Jivhā-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
"Kāyo nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Phoṭṭhabbā niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Kāya-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Kāya-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
"Mano nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Dhammā niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Mano-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Mano-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
[26] Evam passaṁ Ānanda sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ Ānanda sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ Ānanda sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ Ānanda sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ Ānanda sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ Ānanda sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
§
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||