Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
4. Channa Vagga

Sutta 90

Paṭhama Ejā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[64]

[1][pts][bodh]

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Ejā bhikkhave rogo,||
ejā gaṇḍo,||
ejā sallaṃ,||
tasmā ti ha bhikkhave,||
Tathāgato anejo viharati vītasallo.|| ||

[65] Tasmātiha bhikkhave, bhikkhu ce pi ākaṅkheyya 'anejo vihareyyaṃ vītasallo' ti.|| ||

Cakkhuṃ na maññeyya,||
cakkhusmiṃ na maññeyya,||
cakkhuto na maññeyya,||
cakkhuṃ 'Me' ti na maññeyya.|| ||

Rūpe na maññeyya,||
rūpesu na maññeyya,||
rūpato na maññeyya,||
rūpā 'Me' ti na maññeyya.|| ||

Cakkhu-viññāṇaṃ na maññeyya,||
cakkhu-viññāṇasmiṃ na maññeyya,||
cakkhu-viññāṇato na maññeyya,||
cakkhu-viññāṇaṃ 'Me' ti na maññeyya.|| ||

Cakkhu-samphassaṃ na maññeyya,||
cakkhu-samphassasmiṃ na maññeyya,||
cakkhu-samphassato na maññeyya,||
cakkhu-samphasso 'Me' ti na maññeyya.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||

Sotaṃ na maññeyya,||
sotasmiṃ na maññeyya,||
soto na maññeyya,||
sota 'Me' ti na maññeyya.|| ||

Saddā na maññeyya,||
saddesu na maññeyya,||
saddato na maññeyya,||
sadda 'Me' ti na maññeyya.|| ||

Sota-viññāṇaṃ na maññeyya,||
sota-viññāṇasmiṃ na maññeyya,||
sota-viññāṇato na maññeyya,||
sota-viññāṇaṃ 'Me' ti na maññeyya.|| ||

Sota-samphassaṃ na maññeyya,||
sota-samphassasmiṃ na maññeyya,||
sota-samphassato na maññeyya,||
sota-samphasso 'Me' ti na maññeyya.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||

Ghānaṃ na maññeyya,||
ghānasmiṃ na maññeyya,||
ghānato na maññeyya,||
ghāna 'Me' ti na maññeyya.|| ||

Gandhā na maññeyya,||
gandesu na maññeyya,||
gandato na maññeyya,||
gandhā 'Me' ti na maññeyya.|| ||

Ghāna-viññāṇaṃ na maññeyya,||
ghāna-viññāṇasmiṃ na maññeyya,||
ghāna-viññāṇato na maññeyya,||
ghāna-viññāṇaṃ 'Me' ti na maññeyya.|| ||

Ghāna-samphassaṃ na maññeyya,||
ghāna-samphassasmiṃ na maññeyya,||
ghāna-samphassato na maññeyya,||
ghāna-samphasso 'Me' ti na maññeyya.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||

Jivhā na maññeyya,||
jivhāya na maññeyya,||
jivhāto na maññeyya,||
jivhā 'Me' ti na maññeyya.|| ||

Rase na maññeyya,||
rasesu na maññeyya,||
rasato na maññeyya,||
rasā 'Me' ti na maññeyya.|| ||

Jivhā-viññāṇaṃ na maññeyya,||
jivhā-viññāṇasmiṃ na maññeyya,||
jivhā-viññāṇato na maññeyya,||
jivhā-viññāṇaṃ 'Me' ti na maññeyya.|| ||

Jivhā-samphassaṃ na maññeyya,||
jivhā-samphassasmiṃ na maññeyya,||
jivhā-samphassato na maññeyya,||
jivhā-samphasso 'Me' ti na maññeyya.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||

Kāyaṃ na maññeyya,||
kāyasmiṃ na maññeyya,||
kāyo na maññeyya,||
kāya 'Me' ti na maññeyya.|| ||

Phoṭṭhabbāṃ na maññeyya,||
phoṭṭhabbāsmiṃ na maññeyya,||
phoṭṭhabbo na maññeyya,||
phoṭṭhabbā 'Me' ti na maññeyya.|| ||

Kāya-viññāṇaṃ na maññeyya,||
kāya-viññāṇasmiṃ na maññeyya,||
kāya-viññāṇato na maññeyya,||
kāya-viññāṇaṃ 'Me' ti na maññeyya.|| ||

Kāya-samphassaṃ na maññeyya,||
kāya-samphassasmiṃ na maññeyya,||
kāya-samphassato na maññeyya,||
kāya-samphasso 'Me' ti na maññeyya.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||

Manaṃ na maññeyya,||
manasmiṃ na maññeyya,||
manato na maññeyya,||
mano 'Me' ti na maññeyya.|| ||

Dhamme na maññeyya,||
dhammesu na maññeyya,||
dhammato na maññeyya,||
dhammā 'Me' ti na maññeyya.|| ||

Mano-viññāṇaṃ na maññeyya,||
mano-viññāṇasmiṃ na maññeyya,||
mano-viññāṇato na maññeyya,||
mano-viññāṇaṃ 'Me' ti na maññeyya.|| ||

Mano-samphassaṃ na maññeyya,||
mano-samphassasmiṃ na maññeyya,||
mano-samphassato na maññeyya,||
mano-samphasso 'Me' ti na maññeyya.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||

Sabbaṃ na maññeyya,||
sabbasmiṃ na maññeyya,||
sabbato na maññeyya,||
sabbaṃ 'Me' ti na maññeyya.

So evaṃ amañña-māno na ca kiñci pi loke upādiyati,||
anupādiyaṃ na paritassati,||
aparitassaṃ paccattaññeva [66] parinibbāyati:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānāti" ti.|| ||

 


Contact:
E-mail
Copyright Statement