Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
4. Channa Vagga

Sutta 91

Dutiya Ejā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[66]

[1][pts][bodh]

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Ejā bhikkhave rogo,||
ejā gaṇḍo,||
ejā sallaṁ,||
tasmā ti ha bhikkhave,||
Tathāgato anejo viharati vītasallo.|| ||

Tasmātiha bhikkhave, bhikkhu ce pi ākaṅkheyya 'anejo vihareyyaṁ vītasallo' ti.|| ||

Cakkhuṁ na maññeyya,||
cakkhusmiṁ na maññeyya,||
cakkhuto na maññeyya,||
cakkhuṁ 'Me' ti na maññeyya.|| ||

Rūpe na maññeyya,||
rūpesu na maññeyya,||
rūpato na maññeyya,||
rūpā 'Me' ti na maññeyya.|| ||

Cakkhu-viññāṇaṁ na maññeyya,||
cakkhu-viññāṇasmiṁ na maññeyya,||
cakkhu-viññāṇato na maññeyya,||
cakkhu-viññāṇaṁ 'Me' ti na maññeyya.|| ||

Cakkhu-samphassaṁ na maññeyya,||
cakkhu-samphassasmiṁ na maññeyya,||
cakkhu-samphassato na maññeyya,||
cakkhu-samphasso 'Me' ti na maññeyya.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||

Yaṁ hi bhikkhave maññati,
yasmiṁ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṁ hoti aññathā.|| ||

Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||

Sotaṁ na maññeyya,||
sotasmiṁ na maññeyya,||
soto na maññeyya,||
sota 'Me' ti na maññeyya.|| ||

Saddā na maññeyya,||
saddesu na maññeyya,||
saddato na maññeyya,||
sadda 'Me' ti na maññeyya.|| ||

Sota-viññāṇaṁ na maññeyya,||
sota-viññāṇasmiṁ na maññeyya,||
sota-viññāṇato na maññeyya,||
sota-viññāṇaṁ 'Me' ti na maññeyya.|| ||

Sota-samphassaṁ na maññeyya,||
sota-samphassasmiṁ na maññeyya,||
sota-samphassato na maññeyya,||
sota-samphasso 'Me' ti na maññeyya.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||

Yaṁ hi bhikkhave maññati,
yasmiṁ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṁ hoti aññathā.|| ||

Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||

Ghānaṁ na maññeyya,||
ghānasmiṁ na maññeyya,||
ghānato na maññeyya,||
ghāna 'Me' ti na maññeyya.|| ||

Gandhā na maññeyya,||
gandesu na maññeyya,||
gandato na maññeyya,||
gandhā 'Me' ti na maññeyya.|| ||

Ghāna-viññāṇaṁ na maññeyya,||
ghāna-viññāṇasmiṁ na maññeyya,||
ghāna-viññāṇato na maññeyya,||
ghāna-viññāṇaṁ 'Me' ti na maññeyya.|| ||

Ghāna-samphassaṁ na maññeyya,||
ghāna-samphassasmiṁ na maññeyya,||
ghāna-samphassato na maññeyya,||
ghāna-samphasso 'Me' ti na maññeyya.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||

Yaṁ hi bhikkhave maññati,
yasmiṁ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṁ hoti aññathā.|| ||

Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||

Jivhā na maññeyya,||
jivhāya na maññeyya,||
jivhāto na maññeyya,||
jivhā 'Me' ti na maññeyya.|| ||

Rase na maññeyya,||
rasesu na maññeyya,||
rasato na maññeyya,||
rasā 'Me' ti na maññeyya.|| ||

Jivhā-viññāṇaṁ na maññeyya,||
jivhā-viññāṇasmiṁ na maññeyya,||
jivhā-viññāṇato na maññeyya,||
jivhā-viññāṇaṁ 'Me' ti na maññeyya.|| ||

Jivhā-samphassaṁ na maññeyya,||
jivhā-samphassasmiṁ na maññeyya,||
jivhā-samphassato na maññeyya,||
jivhā-samphasso 'Me' ti na maññeyya.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||

Yaṁ hi bhikkhave maññati,
yasmiṁ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṁ hoti aññathā.|| ||

Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||

Kāyaṁ na maññeyya,||
kāyasmiṁ na maññeyya,||
kāyo na maññeyya,||
kāya 'Me' ti na maññeyya.|| ||

Phoṭṭhabbāṁ na maññeyya,||
phoṭṭhabbāsmiṁ na maññeyya,||
phoṭṭhabbo na maññeyya,||
phoṭṭhabbā 'Me' ti na maññeyya.|| ||

Kāya-viññāṇaṁ na maññeyya,||
kāya-viññāṇasmiṁ na maññeyya,||
kāya-viññāṇato na maññeyya,||
kāya-viññāṇaṁ 'Me' ti na maññeyya.|| ||

Kāya-samphassaṁ na maññeyya,||
kāya-samphassasmiṁ na maññeyya,||
kāya-samphassato na maññeyya,||
kāya-samphasso 'Me' ti na maññeyya.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||

Yaṁ hi bhikkhave maññati,
yasmiṁ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṁ hoti aññathā.|| ||

Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||

Manaṁ na maññeyya,||
manasmiṁ na maññeyya,||
manato na maññeyya,||
mano 'Me' ti na maññeyya.|| ||

Dhamme na maññeyya,||
dhammesu na maññeyya,||
dhammato na maññeyya,||
dhammā 'Me' ti na maññeyya.|| ||

Mano-viññāṇaṁ na maññeyya,||
mano-viññāṇasmiṁ na maññeyya,||
mano-viññāṇato na maññeyya,||
mano-viññāṇaṁ 'Me' ti na maññeyya.|| ||

Mano-samphassaṁ na maññeyya,||
mano-samphassasmiṁ na maññeyya,||
mano-samphassato na maññeyya,||
mano-samphasso 'Me' ti na maññeyya.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||

Yaṁ hi bhikkhave maññati,
yasmiṁ maññati,
[67] yato maññati,
yam 'Me' ti maññati,
tato taṁ hoti aññathā.|| ||

Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||

Yāvatā bhikkhave khandha dhātu āyatanaṁ||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya,
so evaṁ amañña-māno na ca kiñci loke upādiyati,||
anupādiyaṁ na paritassati,||
aparitassaṁ paccattaññeva parinibbāyati:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānāti" ti.|| ||

 


Contact:
E-mail
Copyright Statement