Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
4. Channa Vagga
Sutta 91
Dutiya Ejā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Ejā bhikkhave rogo,||
ejā gaṇḍo,||
ejā sallaṁ,||
tasmā ti ha bhikkhave,||
Tathāgato anejo viharati vītasallo.|| ||
Tasmātiha bhikkhave, bhikkhu ce pi ākaṅkheyya 'anejo vihareyyaṁ vītasallo' ti.|| ||
Cakkhuṁ na maññeyya,||
cakkhusmiṁ na maññeyya,||
cakkhuto na maññeyya,||
cakkhuṁ 'Me' ti na maññeyya.|| ||
Rūpe na maññeyya,||
rūpesu na maññeyya,||
rūpato na maññeyya,||
rūpā 'Me' ti na maññeyya.|| ||
Cakkhu-viññāṇaṁ na maññeyya,||
cakkhu-viññāṇasmiṁ na maññeyya,||
cakkhu-viññāṇato na maññeyya,||
cakkhu-viññāṇaṁ 'Me' ti na maññeyya.|| ||
Cakkhu-samphassaṁ na maññeyya,||
cakkhu-samphassasmiṁ na maññeyya,||
cakkhu-samphassato na maññeyya,||
cakkhu-samphasso 'Me' ti na maññeyya.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||
Yaṁ hi bhikkhave maññati,
yasmiṁ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṁ hoti aññathā.|| ||
Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||
■
Sotaṁ na maññeyya,||
sotasmiṁ na maññeyya,||
soto na maññeyya,||
sota 'Me' ti na maññeyya.|| ||
Saddā na maññeyya,||
saddesu na maññeyya,||
saddato na maññeyya,||
sadda 'Me' ti na maññeyya.|| ||
Sota-viññāṇaṁ na maññeyya,||
sota-viññāṇasmiṁ na maññeyya,||
sota-viññāṇato na maññeyya,||
sota-viññāṇaṁ 'Me' ti na maññeyya.|| ||
Sota-samphassaṁ na maññeyya,||
sota-samphassasmiṁ na maññeyya,||
sota-samphassato na maññeyya,||
sota-samphasso 'Me' ti na maññeyya.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||
Yaṁ hi bhikkhave maññati,
yasmiṁ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṁ hoti aññathā.|| ||
Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||
■
Ghānaṁ na maññeyya,||
ghānasmiṁ na maññeyya,||
ghānato na maññeyya,||
ghāna 'Me' ti na maññeyya.|| ||
Gandhā na maññeyya,||
gandesu na maññeyya,||
gandato na maññeyya,||
gandhā 'Me' ti na maññeyya.|| ||
Ghāna-viññāṇaṁ na maññeyya,||
ghāna-viññāṇasmiṁ na maññeyya,||
ghāna-viññāṇato na maññeyya,||
ghāna-viññāṇaṁ 'Me' ti na maññeyya.|| ||
Ghāna-samphassaṁ na maññeyya,||
ghāna-samphassasmiṁ na maññeyya,||
ghāna-samphassato na maññeyya,||
ghāna-samphasso 'Me' ti na maññeyya.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||
Yaṁ hi bhikkhave maññati,
yasmiṁ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṁ hoti aññathā.|| ||
Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||
■
Jivhā na maññeyya,||
jivhāya na maññeyya,||
jivhāto na maññeyya,||
jivhā 'Me' ti na maññeyya.|| ||
Rase na maññeyya,||
rasesu na maññeyya,||
rasato na maññeyya,||
rasā 'Me' ti na maññeyya.|| ||
Jivhā-viññāṇaṁ na maññeyya,||
jivhā-viññāṇasmiṁ na maññeyya,||
jivhā-viññāṇato na maññeyya,||
jivhā-viññāṇaṁ 'Me' ti na maññeyya.|| ||
Jivhā-samphassaṁ na maññeyya,||
jivhā-samphassasmiṁ na maññeyya,||
jivhā-samphassato na maññeyya,||
jivhā-samphasso 'Me' ti na maññeyya.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||
Yaṁ hi bhikkhave maññati,
yasmiṁ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṁ hoti aññathā.|| ||
Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||
■
Kāyaṁ na maññeyya,||
kāyasmiṁ na maññeyya,||
kāyo na maññeyya,||
kāya 'Me' ti na maññeyya.|| ||
Phoṭṭhabbāṁ na maññeyya,||
phoṭṭhabbāsmiṁ na maññeyya,||
phoṭṭhabbo na maññeyya,||
phoṭṭhabbā 'Me' ti na maññeyya.|| ||
Kāya-viññāṇaṁ na maññeyya,||
kāya-viññāṇasmiṁ na maññeyya,||
kāya-viññāṇato na maññeyya,||
kāya-viññāṇaṁ 'Me' ti na maññeyya.|| ||
Kāya-samphassaṁ na maññeyya,||
kāya-samphassasmiṁ na maññeyya,||
kāya-samphassato na maññeyya,||
kāya-samphasso 'Me' ti na maññeyya.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||
Yaṁ hi bhikkhave maññati,
yasmiṁ maññati,
yato maññati,
yam 'Me' ti maññati,
tato taṁ hoti aññathā.|| ||
Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||
■
Manaṁ na maññeyya,||
manasmiṁ na maññeyya,||
manato na maññeyya,||
mano 'Me' ti na maññeyya.|| ||
Dhamme na maññeyya,||
dhammesu na maññeyya,||
dhammato na maññeyya,||
dhammā 'Me' ti na maññeyya.|| ||
Mano-viññāṇaṁ na maññeyya,||
mano-viññāṇasmiṁ na maññeyya,||
mano-viññāṇato na maññeyya,||
mano-viññāṇaṁ 'Me' ti na maññeyya.|| ||
Mano-samphassaṁ na maññeyya,||
mano-samphassasmiṁ na maññeyya,||
mano-samphassato na maññeyya,||
mano-samphasso 'Me' ti na maññeyya.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ,||
sukhaṁ vā,||
dukkhaṁ vā,||
adukkha-m-asukhaṁ vā,||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya.|| ||
Yaṁ hi bhikkhave maññati,
yasmiṁ maññati,
[67] yato maññati,
yam 'Me' ti maññati,
tato taṁ hoti aññathā.|| ||
Aññathā-bhāvī bhava-satto loko bhavam eva abhinandati.|| ||
■
Yāvatā bhikkhave khandha dhātu āyatanaṁ||
tam pi na maññeyya,||
tasmim pi na maññeyya,||
tato pi na maññeyya,||
tam 'Me' ti na maññeyya,
so evaṁ amañña-māno na ca kiñci loke upādiyati,||
anupādiyaṁ na paritassati,||
aparitassaṁ paccattaññeva parinibbāyati:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānāti" ti.|| ||