Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga

Sutta 94

Cha-Phass'Āyatana (Paṭhama Saṅgayya) Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[70]

[1][pts][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Cha yime bhikkhave phass'āyatanā||
adantā||
aguttā||
arakkhitā||
asaṁvutā||
dukkh-ā-dhivāhā honti.|| ||

Katame cha?|| ||

Cakkhuṁ bhikkhave phass'āyatanaṁ||
adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
dukkh-ā-dhivāhaṁ hoti.|| ||

Sotaṁ bhikkhave phass'āyatanaṁ||
adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
dukkh-ā-dhivāhaṁ hoti.|| ||

Ghānaṁ bhikkhave phass'āyatanaṁ||
adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
dukkh-ā-dhivāhaṁ hoti.|| ||

Jivhā bhikkhave phass'āyatanaṁ||
adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
dukkh-ā-dhivāhaṁ hoti.|| ||

Kāyo bhikkhave phass'āyatanaṁ||
adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
dukkh-ā-dhivāhaṁ hoti.|| ||

Mano bhikkhave phass'āyatanaṁ||
adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
dukkh-ā-dhivāhaṁ hoti.|| ||

Ime kho bhikkhave cha phass'āyatanā||
adantā||
aguttā||
arakkhitā||
asaṁvutā||
dukkh-ā-dhivāhā honti.|| ||

 

§

 

Chayime bhikkhave phass'āyatanā||
sudantā||
suguttā||
surakkhitā||
susaṁvutā||
sukh-ā-dhivāhā honti.|| ||

Katame cha?|| ||

Cakkhuṁ bhikkhave phass'āyatanaṁ||
sudantaṁ||
suguttaṁ||
surakkhitaṁ||
susaṁvutaṁ||
sukh-ā-dhivāhaṁ hoti.|| ||

Sotaṁ bhikkhave phass'āyatanaṁ||
sudantaṁ||
suguttaṁ||
surakkhitaṁ||
susaṁvutaṁ||
sukh-ā-dhivāhaṁ hoti.|| ||

Ghānaṁ bhikkhave phass'āyatanaṁ||
sudantaṁ||
suguttaṁ||
surakkhitaṁ||
susaṁvutaṁ||
sukh-ā-dhivāhaṁ hoti.|| ||

Jivhā bhikkhave phass'āyatanaṁ||
sudantaṁ||
suguttaṁ||
surakkhitaṁ||
susaṁvutaṁ||
sukh-ā-dhivāhaṁ hoti.|| ||

Kāyo bhikkhave phass'āyatanaṁ||
sudantaṁ||
suguttaṁ||
surakkhitaṁ||
susaṁvutaṁ||
sukh-ā-dhivāhaṁ hoti.|| ||

Mano bhikkhave phass'āyatanaṁ||
sudantaṁ||
suguttaṁ||
surakkhitaṁ||
susaṁvutaṁ||
sukh-ā-dhivāhaṁ hoti.|| ||

Ime kho bhikkhave cha phass'āyatanā||
sudantā||
suguttā||
surakkhitā||
susaṁvutā||
sukh-ā-dhivāhā honti" ti.|| ||

Idam avoca Bhagavā.|| ||

 


 

Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||

"Chaḷeva phass'āyatanāni bhikkhavo||
Asaṁvuto yattha dukkhaṁ nigacchati,||
Tesañ ca ye saṁvaraṇaṁ avediṁsu||
Saddhādutiyā viharantānavassutā.|| ||

Disvāna rūpāni manoramāni||
Atho pi disvā amanoramāni||
Manorame rāga-pathaṁ vinodaye||
Na cappiyaṁ me ti manaṁ padosaye|| ||

[71] Saddañ ca sutavā dutiyaṁ piy-ā-p-piyaṁ||
Piyam hi sadde na samucchito siyā||
Athappiye dosagataṁ vinodaye||
Na cappiyaṁ me ti manaṁ padosaye|| ||

Gandhañ ca ghātvā surabhiṁ manoramaṁ||
Atho pi ghātvā asuciṁ akantiyaṁ||
Akantiyasmiṁ paṭighaṁ vinodaye||
Chand-ā-nunīto na ca kantiye siyā|| ||

Rasañ ca bhotvā sāditañ ca sāduṁ ca||
Atho pi bhotvāna asādum ekadā||
Sāduṁ rasaṁ nājjhosāya bhuñjati||
Virodhaṁ āsādusu no padaṁ saye|| ||

Phassena phuṭṭho na sukhena majje||
Dukkhena phuṭṭho pi na sampavedhe||
Phassa-dvayaṁ sukha-dukkhe upekkho||
Anānuruddho aviruddha kenaci|| ||

Papañca-saññā itarītarā narā||
Papañca-yantā upayanti saññino||
Mano-mayaṁ gehasitañ ca sabbaṁ||
Panujja nekkhamma-sitaṁ irīyati|| ||

Evaṁ mano chassu yadā subhāvito||
Phuṭṭhassa cittaṁ na vikampate kvaci||
Te rāgadose abhibhuyya bhikkhavo||
Bhavātha jāti-maraṇassa pāragā" ti.|| ||

 


Contact:
E-mail
Copyright Statement