Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga
Sutta 94
Cha-Phass'Āyatana (Paṭhama Saṅgayya) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Cha yime bhikkhave phass'āyatanā||
adantā||
aguttā||
arakkhitā||
asaṁvutā||
dukkh-ā-dhivāhā honti.|| ||
Katame cha?|| ||
Cakkhuṁ bhikkhave phass'āyatanaṁ||
adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
dukkh-ā-dhivāhaṁ hoti.|| ||
Sotaṁ bhikkhave phass'āyatanaṁ||
adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
dukkh-ā-dhivāhaṁ hoti.|| ||
Ghānaṁ bhikkhave phass'āyatanaṁ||
adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
dukkh-ā-dhivāhaṁ hoti.|| ||
Jivhā bhikkhave phass'āyatanaṁ||
adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
dukkh-ā-dhivāhaṁ hoti.|| ||
Kāyo bhikkhave phass'āyatanaṁ||
adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
dukkh-ā-dhivāhaṁ hoti.|| ||
Mano bhikkhave phass'āyatanaṁ||
adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
dukkh-ā-dhivāhaṁ hoti.|| ||
Ime kho bhikkhave cha phass'āyatanā||
adantā||
aguttā||
arakkhitā||
asaṁvutā||
dukkh-ā-dhivāhā honti.|| ||
§
Chayime bhikkhave phass'āyatanā||
sudantā||
suguttā||
surakkhitā||
susaṁvutā||
sukh-ā-dhivāhā honti.|| ||
Katame cha?|| ||
Cakkhuṁ bhikkhave phass'āyatanaṁ||
sudantaṁ||
suguttaṁ||
surakkhitaṁ||
susaṁvutaṁ||
sukh-ā-dhivāhaṁ hoti.|| ||
Sotaṁ bhikkhave phass'āyatanaṁ||
sudantaṁ||
suguttaṁ||
surakkhitaṁ||
susaṁvutaṁ||
sukh-ā-dhivāhaṁ hoti.|| ||
Ghānaṁ bhikkhave phass'āyatanaṁ||
sudantaṁ||
suguttaṁ||
surakkhitaṁ||
susaṁvutaṁ||
sukh-ā-dhivāhaṁ hoti.|| ||
Jivhā bhikkhave phass'āyatanaṁ||
sudantaṁ||
suguttaṁ||
surakkhitaṁ||
susaṁvutaṁ||
sukh-ā-dhivāhaṁ hoti.|| ||
Kāyo bhikkhave phass'āyatanaṁ||
sudantaṁ||
suguttaṁ||
surakkhitaṁ||
susaṁvutaṁ||
sukh-ā-dhivāhaṁ hoti.|| ||
Mano bhikkhave phass'āyatanaṁ||
sudantaṁ||
suguttaṁ||
surakkhitaṁ||
susaṁvutaṁ||
sukh-ā-dhivāhaṁ hoti.|| ||
Ime kho bhikkhave cha phass'āyatanā||
sudantā||
suguttā||
surakkhitā||
susaṁvutā||
sukh-ā-dhivāhā honti" ti.|| ||
Idam avoca Bhagavā.|| ||
Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||
"Chaḷeva phass'āyatanāni bhikkhavo||
Asaṁvuto yattha dukkhaṁ nigacchati,||
Tesañ ca ye saṁvaraṇaṁ avediṁsu||
Saddhādutiyā viharantānavassutā.|| ||
Disvāna rūpāni manoramāni||
Atho pi disvā amanoramāni||
Manorame rāga-pathaṁ vinodaye||
Na cappiyaṁ me ti manaṁ padosaye|| ||
[71] Saddañ ca sutavā dutiyaṁ piy-ā-p-piyaṁ||
Piyam hi sadde na samucchito siyā||
Athappiye dosagataṁ vinodaye||
Na cappiyaṁ me ti manaṁ padosaye|| ||
Gandhañ ca ghātvā surabhiṁ manoramaṁ||
Atho pi ghātvā asuciṁ akantiyaṁ||
Akantiyasmiṁ paṭighaṁ vinodaye||
Chand-ā-nunīto na ca kantiye siyā|| ||
Rasañ ca bhotvā sāditañ ca sāduṁ ca||
Atho pi bhotvāna asādum ekadā||
Sāduṁ rasaṁ nājjhosāya bhuñjati||
Virodhaṁ āsādusu no padaṁ saye|| ||
Phassena phuṭṭho na sukhena majje||
Dukkhena phuṭṭho pi na sampavedhe||
Phassa-dvayaṁ sukha-dukkhe upekkho||
Anānuruddho aviruddha kenaci|| ||
Papañca-saññā itarītarā narā||
Papañca-yantā upayanti saññino||
Mano-mayaṁ gehasitañ ca sabbaṁ||
Panujja nekkhamma-sitaṁ irīyati|| ||
Evaṁ mano chassu yadā subhāvito||
Phuṭṭhassa cittaṁ na vikampate kvaci||
Te rāgadose abhibhuyya bhikkhavo||
Bhavātha jāti-maraṇassa pāragā" ti.|| ||